________________
शामटायनामाकरणम्
[स.
प.
सू. ६९-७४
मूलादनमः ॥३३६६|| नवाजतात् परो यो मूलशब्दस्यता जातियातितः सियां वर्तमानाद् गयो भवति । कर्णाली। नाश शशा किम् ? मूला।
- नुरितः ॥११३७०३ इकारान्सागुमति मनुष्यजातियाभिमः रिता याममा खोप्रत्ययों भया । जबन्ती । कुन्तो । आ चुलबनी। 'वात्सायद । वादाक्षी । पलायो। औषभनी रिति किम ? तित्तिरिः। इति विम् । दिद। दरट्। तकारः किम् ? अवन्तीयतेः पिय अवलोः स्थी। जातरिति किम् ? निष्कोशाम्बि फयाः ।
ऊसतोऽपाणिनश्चायुरज्वादिभ्यः ॥११३७१॥ उबाराकान्नृजातियाचिनः अप्राणिजातिवानिनश्च स्त्रियां वर्तमानाप्रत्ययो भकति गम्दान्तं ज्यादोंदच वयित्वा । "कुरुः । इक्ष्याकः। यहाबन्धुः ।। दिवबन्धुः । यप्राणिजाते:-अलाः । पन्धूिः । दीर्घोच्चारणं ब्रह्मवन्तरित्यादी कज्वाधनार्थम् । दोचारणे हि प्रश्लेपेण द्वाकारी विहिदी भवतः, तत्र द्वितीयः कस्बांधवार्थो भवति। उत इति किम् ? दिट । बरट् । तकारः किम् ? अतिनः । निर्वधः । उप्रत्ययोऽत्र हस्वः स्यात् । अप्राणिमश्चेति किग ? आयुः । कवाकुः । जातरिति किन ? पटुः 1 थिकोः कन्या। अनुरज्यादिम्य इति किम् ? अध्ययुरिम कन्या । रज्जुः । हनुः 1। रम्वादयः प्रयोगटोनुसतव्याः !
ऊरूत्तरपदादौपम्ये :१1३/७२] ऊहत्तालदार इटट यात मियां यमासाट श्रीगम्य सम्मान प्रत्ययो भवति । नागनासोरूः । करलीस्तम्भ रूः । करिफरवलोकः । लाघयामवन्तादिति वतन्ये उरारपद ग्रहण किम् ? हस्तगाम्युझः । औषम्य इति किम् ? पत्तोहः ।
सहसफसहितसंहितलक्ष्मणवामादेः ॥११३७३।। सह राक सहित सहित लक्षाण याम इस सादेरुतरपदाह शब्दरूपात स्त्रियों वर्तमानात्यको भवति । सहीरुः। राफोर: । - सफशब्दः संस्लि'. प्टार्थः । सहिदोकः । संहितोहः । लक्ष्मगोरः । बानोहः।
बान्तकदकमण्डलोनाग्नि ||११३/७४॥ बान्तात् पशब्दात् कमण्डलुशवाच्च रिगया वतमानानाम्नि राज्ञानां विस्य प्रत्यया भवति । मद्रवाहः । मद्रयाहः । कः । मण्डलः । नाम्नति किम ? वृत्तमाः । नुः । वागण्डलुः ।
नारी सखो पङ्गुः स्वः ॥१२.७५॥ नारी ५५. भूः इश्यते शब्दरः स्त्रियां यत. मानाः छ्यू प्रत्ययान्तः नित्य नारी इति ननरमः डी मारावशश्च नारी की। रामो इति सखिशचात् सखशब्दाम वसाहः होत्ययः रही स्त्री। पङ्गः इति पशधाप्रत्ययो निपात्यते। पड़ाः स्मा। श्वथः पशिस्यशराब्दस्य पय:लक्षणे जातिलक्षणे न छोप्रत्यये प्राप्त ऊः प्रत्ययः । अकारागारयो । लंदश्च । वधूः नी।
यूगस्तित् ॥१।३१७६॥ जयनियरतर मा त्रिः वर्तमानात तर यो गति । योगमा सुति: । बर: प्रमशः ।
उन्यां वनोरः ॥१२७७]] को प्रत्यये परे वनो रेफदेशो भवति । बीयरी। पीचरी। बहुधीवरी। बहपीयरो । उयामिति फिर ? धोका । दावा : शुनी । असिनी । अजिमानीमा वामनर्थवः ।
- लुगतः ॥१।३।७८ श्रीनगये परे दुरयायाम लुम् ( 2 ) । । .१२ | परी 1 इति किन ? पट्यो । नौ ।
1. गागायनी । याओ । प्हा-40, म । २. निकीमाभिमः ., भ.। ३. कसः क०, म । १. दर 20, ०। ५, विरः + । ६, संशिष्टाः क०, म । . -लोप- ०, म । ८. सुवती च भवनमा मारियादगाऽप्रयोगा यति चित् । यो त बारादिनाकतिप्रत्ययं ताकी दुनीतवधिकारी मयत हु: । ०, न, दिः । ९, अश्वग्रहण मायका, क०, म०, दि. |