________________
अ. २पा.. १ सू. १३७-१४३]
अमोधवृतिसहितम्
123
पादी आध्यपदिते। प्रापारीह्यपदि हस्तिनं. बाह्यति । निकुध्यकर्णी निकुच्यकणि धायति । भाव उपस्थानियवाद मध्यभावज्ञा | हि लक्षणे नानु तत्सर्व निपातनात् सन् | क्रियाविशेषणाचान्यत्र न भवति । हो दण्डावस्या शालायां द्विदण्डा । द्विमुसला ।
खोउाशित खकर्मापुरुयात् || २|१|१३७॥ अपडल आशिजू लंबा, अप इत्येतेभ्यः खः समासान्तो भवति । अनुयाणि क्षोप्यस्य अपडलीणः । पितुः पितामहस्य पुत्रस्य चादृष्टीन्यते, अष्टानि नानवा पक्षपक्षीण मन्त्रः । अपक्षीणा क्रीड़ा। द्वाभ्यामेराद्धिघेत्यर्थः (? द्वाभ्या प्रारत्वधः ) अपन को क्रीतः । न विद्यन्ते वा पक्षी व्यस्थापडीपो मनस्कः १. विचारेण विया प्रवर्तत इत्यर्थः आशिता गायो यस्मिन् तावित जयनगरण्यम् । निपातनात्सम्बल बलङ्कर्मणः । अलम्पुम्पेण राजापानस्थित समासः अस्ति वाघीनशब्दः वायवधीनं होति ।
7
वोऽदिस्त्रियाम् || २|१|१३|| मयत्यन्तात् समासात् प्रत्ययो भवति वा न चेन्स दिए (द)स्त्रियां वर्षति । प्राङ्- प्राचीनः । उद- उदीचीनः । सम्यङ्गमीचीनः | अदिस्त्रियामिति किम् ? प्राची उदोची दिए । विग्ग्रहणं किम् ? प्राचोच शाला | अर्थावना शाला स्त्रीग्रहणं किम् ? प्राक्प्राचीनं रमणीयं । दिश्यन्तिं नपुंसकम् ।
परोत् ॥१२/११३९ ॥ ऋ पुर् पचिन् अप् इत्येतदन्तात् समासादकारः समासान्तो भदति । अर्धर्चः । उप उच्चारितः । श्रीपुरम् । विष्टरम्। पुरम् । त्रिपुरम् । स्फीतपुरी देशः जल मथः । स्वलवथः । उपवथति। विशालपनरद्वाजोऽस्मिन् द्वीप म् । समोपोन् भम्—उटाम् । गुरव सिद्धं गुर् पथिइत्येतयोरागमेपि तत्प्रयोगनिवृत्यर्थम् ।
'डुरोऽनस्य ॥२१॥१४०॥ या धूरक्षसम्बन्धितो न भवति तदन्तात् समासादकारः समाखको भवति । राजा दम्पम् । अनक्षस्येति किम् ? अक्षः 1 हृदधूरक्ष: । सङ्ख्योदपाण्डुकुष्णाद्भूमेः ||२|| १४१ ॥ यायानिः उदक पाण्डु कृष्णइत्येतेभ्पश्च शब्देस्यः परो यो भूमिशब्दस्तदन्तात् समासान्तो भवति द्वयोर्भूम्योः समाहारः द्विभूमम् । किभूमम् । द्विभूम प्रासादः । विभूनः प्रासादः उदशेची भूमिः उपन्नमः। उदग्भूनो देशः पाण्डुनूनम् । पा भूमी देशः । कृष्णभूनम् । भूम देश इति किम् ? सर्वभूमिः ।
उपसर्गाः ||२|| १४२ ॥ उमगे या प्रादिः उपलभते तस्मात् परादध्वनः यत् समासान्तो भवति । प्रगतमाज्यं शकटम् 1 प्रावो रथः । उपक्रान्तमध्वानमुपाध्वम् । निरयम् ।
अत्यध्यन् ।
प्रत्यन्यवात सामलोय ॥२१॥१४३॥ प्रति अन्य परो यो सानन लोमन् इत्येकी शीतकतात् समासद असतान्तो भवति । प्रतिगतं साम प्रतिक्षामम् । प्रतिगतं सामान पः (सः) प्रतिग्रामा । एक अनुग्रानम् । बामः प्रतिलोमम् । प्रतिलोमः । अनुलोमन् । अनुलोम लोनम् । अक्लमः । अशाने तु परत्वात् विकल्पः ग्राम सम्म प्रतिसाम | प्रतिसामम् अनुसाम । धनुषामम् ।
१. यो
पादित किं ? निल्यास वचनम् । निर्लोभ पुरुषः । सामलोम्न इति किम् ? प्रतिकर्म । व्यर्थः अपह कम २ पक्षाण्य- ॐ०म० । ३. अलकुम, म० । ४. अलम्पुरुषीयः रा ० म० । प्राचीनं भाक् स्मृतं प्राज्ञराचीन नपा तथा । प्रत्यक व प्रमोदचीन ० ० ० ५ उपाची क० भ० ६ पनि छि, अकारस्य कारक "वाटप माथा" इति त्रिकाण्डशेषः । क० म० दि० । भूमः स्यात् पाण्डुमा पाण्उमृत इत्यभि
॥
टि
८. उमदद कर गए। ६. वाि