________________
१४४
[ अ. २ पा. सू. १५४ - ११७
प्रतेनतः सतस्याः ॥ २१॥ १४४॥ प्रतिदावरी में परशब्दः सप्तम्यमास्तदन्तात् समासात् उरसि वर्तत इत्यर्थः । सुवर्थेयीभावः । उरसि प्रतिष्ठित
तु समासान्तो अति प्रशुर विगतः प्ररः ।
शाकटायनध्याकरण
समयान्धान्तमसः ||२| २|१४५॥ गत् समासान्तो भवति । सन्दतं दमः रु अर्थहीन समसा, अवहीनं तमोऽस्मिन्निति या अतसम् अम्बे च तमश्चेति वा अन्यतमसम् ।
सम अत्र अन्य स्त्येतेभ्यः परो यस्तमस्तदन्तात् समासाद् समक्ष सन्दतं तमोऽस्मिन्निति का सन्तमम् । अग्रहीनं रामः, अन्धं करोतीत्यत्वम्, अन्तमा, अन्तमोऽस्मिन्
तप्तान्यचाद्वदः || २११२१४६॥ तप्त अतु अब इत्येतदसत् समासान्तो भवति । तप्तं तुम इवानधिगम्य रहः तप्तरहसम् । तप्तं रोस्थेति तप्तरहसः । अनुगतं रहः अनुगतं रहसा वा अनुरहसम् । अनुतरोऽस्येति अनुरहसः । दाहीनं रहा अवहीन रहा वा भवरहतम् । अवहीनं रहोस्पेटय
रहस
ब्रह्मदस्ति राजपल्यासः ॥२१॥२४७॥ न् हस्तिन् राजन् पल्य इत्येतेभ्यः परो यो वर्चश्शशब्दस्तदन्तात् समासात्यमान्तो भवति ब्रह्मचयम् । हस्तिव सम् । राज्यवर्चसं । पत्यवर्चसम् । एतेभ्य इति किम् ? नृपाः सोमाचसः । स्पिर्धि मात्र राजस्थीति समासान्तविधेः बवचिदमित्यस्यात् तत्र जीवकोष स्थापोइदिति निर्देश गिते ।
॥२११४॥ अशिशदान्तात् समाधावद् समासान्तो भवति न चेत् सोऽक्षिशब्दः प्रावर्तते । लवणाक्षम् । पुष्कराक्षम् । वराक्षम् । गाक्षम् । महियाक्षी गुग्गुलुः । माण्यङ्ग इति
किम् ? अजाक्षी । जो वाभा परमा
काभ्याम् २/४/१४६ || राम् कट इत्तदशिशदादत् समासान्तो भवति समक्षम् । कटाक्षन् । प्राप्यर्थ' चनः ।
प्रत्यमरव्ययीभावात् || २|१|१५० || प्रति अनु इत्येतत्पूर्वी बोऽक्षिशब्दस्तदन्तादव्ययो भावादत्समासान्तो भवति । प्रत्यक्षम् । अन्वशम् वर्तते । प्रत्यनोरिति किम् ? उपक्षि वर्तते । अभावादिति किम् ? प्रतिगतेऽक्षिणी (अस्येति प्रत्यक्षवदत्तः ।
||१२|| शराद्यन्तादव्ययीभावादत्समारो भर्यात उपशरदम् । प्रतिशरदम् । उपत्य - दम् । शरद्, स्थदु, तद्, गद्द् िहि हिमवत् दस बुमसू मनस, विवान् दिश, दुर्गा, विश आगह, जगह दम् इति वरवदिः । नन्वानिया।
जराया
॥११॥ नराशन्दादाभावात् समासान्तो भवति इसित्यय मादेशश्च । -उपरस दिनरम् | उकारोऽन्त्यादेशार्थः ।
1
उपराजम् । प्रतिराजम् ।
नपुंसकता ||२५|दीरासो भवति वा । उपन्न । उपन्दर्मन् । प्रतिद्धनं । प्रत्रिक प्रशाम निशान अब पूर्व
L
विकल्पः ॥
खानः ॥२११४३४ अन्नभावासमतो उनतम् प्रतिक्षम् । अयान् प्रत्यात्मन् ।
गति ।
4. अन्यं तमस्वपीत्यमरः ०० । २. बरहल, क० म० ६. विधिमान् राजवचेस्विति समा क०म०१४ -वाक्षम् स्वाक्षम, महिषा क० म० । ४. उपत्यदम् प्रतिपदं शरत, क०स० । ६. कि०म०1७ अन्यत्र जयन्ते गिरिनदीति सूत्रेण विकल्पः । क०म०प्र० ८ रथयं चादेशः । क० म० ।
..