________________
[२ पा. १ सू. १२८-१२६
सुथुः | अतिधूः । सुराजा । अतिराजाः शकटम् अतिभूः शकटम् प्राक् दादिति किम् ? स्वलम् । अत्यद्भुकाष्टम् 1 गुवः अतिसययः । स्वक्षः अध्यक्षः 1 स्वतेरिति किम् ? परमथुरा । परमराज: । पूजायामिति किम् ? धुरनतिक्रान्तः अधुिराः । भविराजः ॥
वाकटायन
१४२
बहोई ||२१|१२|| मासः ।
ततो बन्तात् समासात् समासान्तो छः कश्च न भवति । किम् ? दिवा जनदशाः। इति किम् ? पिबतुकः । कम् नानि ||२|१|१२२ ॥ नाति संशाय विपये कर्मों समासान्तो न विश्वदेवदत्तः । बहुविष्णुमित्रः । विश्वविष्णुभिः । विश्वदेव: विश्वयाः कमिति श्रम् विष्टरम् ।
गवति । बहुदेवदत्तः । । श्वेताश्वरिः ।
ईयसः || २|१|१३० ॥ ईयसन्सात् समासात् कल् समासान्तो न भवति । बहुमेयान् । बहुप्रेयान् । बहुत्रेो । विद्यमावती! विद्यमानभैयो ।
L
सहान्ये ||२|१|१३१॥ तुल्ययोगे यो वर्तते सब्दस्तदा देवप्रीहेः कञ समासान्तो न भवति । 1 अत्र पितुः योगो वतिपदार्थ वृत्त्यर्थेन सह क्रियादिना साधारणः सम्बन्धः सपुत्रः आगतः । सपुत्रः स्थूलः स्वचागमेन योत्येन च तुल्ययोगः सादिति किम् ? श्वेताश्वको वेवदत्त आगतः । तुल्य इति किम् ? सह विद्यमानानि मानि (सः) लोमकः । सपक्षकः सकर्मकः
८
तत् समारान्तात् कन् समासान्तो न भवति तौ भ्रातुः आता कल्याणभ्राता । बहुचाता प्रिमभ्राता भ्रातुरिति
भ्रातुरस्तुती |२| १|१३२॥ समासान्तस्य वा प्रशंसाले गम्यमानायाम् किम् ? मातृकः । स्तुतासि किं ? दुर्यासुः । नाडीतव्यः स्वाङ्गे || २१|१३३|| यी नाड़ीतन्त्रम् तदन्दात् समासात् कय् समासान्तो न भवति । बहुः कायः । बहुत तन्त्रोधमनोः । यदन्तो नैति हस्वाभाव: । स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रोका दीना । केचित स्वाङ्गमिति अन्यपदार्थैकदेशमाङ्गः तेषां बहुनाहि स्तम्भः । बहुतन्त्रोर्वीणा । स्वगादिह न भर्थात बहुताढीकः कुविन्दः । बहुतन्त्रीको नटः । निष्प्रवाणिः || २११२३४ ॥ निष्यवाणिरिति कजभावो निपात्यते । प्रवाणि तन्तुवायलका सा निर्गताऽस्मादिति विष्यवाणिः पटः । निष्प्रवापिः कम्बल लिन इति वायं । तेऽस्यामिति वानि: प्रस्तावानि: प्रवाणिः सा निर्मातुभ्योऽस्येति निष्प्रवाणिः । दश प्रत्येके
१२
43
इज् युद्धे ||२१|१३|| युद्धे यः समासो विहितस्तस्मादिज् समासान्तो भवति । केशः केशि 1 दण्डाधि | मुरामुरुलि | मुसिकार आदिजन्तविशेषपार्थः
१३
दि २१३६॥माः समासा इजन्ताः साधवो भवन्ति । हो दण्डा| भावा । उभयवा | हरति स्मिन् प्रहरणं इदि । द्विपुलि उनावन्ति । जनयन्ति उभी हस्तायस्मिन् पाहत उहस्ति । उभाणि उभवापाणि । उभाञ्जलि | उभयाञ्जलि | उभाणि 1 उभयकणि युयोति अन्तेवासोऽस्मिन तथा स तिष्ठति । संहितानि पुन अस्मिन् सरणे संहितपुर धावति। एक: पास्मन् गमने एकपनि समानौ पादावस्मिन् सपदि गच्छति। आध्य
ܟܪ
३ क नास्तिक० स०
१. :, अधिक० २०१ २. बहुः उपवहन, यो क०म० ५.दिव्यत्प्रत्ययः क०म० टि०
७. कच सम क० म० ।
६. कच्समामा क० म० ।
८, ऋतु सभा- क० म० । ९. समासार्थस्य वा क० मं०) १०. कच् समा७. धूसमा क०म० क० भ० । ६१. 'जन्तुवायः कुविन्दः स्वात् ००१२ प्रवाणी तन्तु क० म० । १३. 'भवा१४. प्राणिक क० भ० । निष्पवाभिः सन्नम्यमरः क०म०दिये ।
14. - 50 TO 1 11. HANNIS- 40 40 1
1
T