________________
अ. २ पा.
सू. १७०-७६]
अमोघप्तिसहितम्
पञ्चसत्रम् । दशसखम् । पञ्चसालः । दशसखो। पञ्च सखप्रियः । मद्रागां राजो मदराज्ञो । कश्मीर रागो । विद्याराजीति राजनिति नकारान्तोनदेशादनकासन्ते न भवति । प्रधानमोडम्योऽविति विपि उद्धृतद्धितमीवास्यामा शनिवार्थ भावान गुमायागाचे ज्ञापन भवति ।
ग्रामकोटालक्षणः ॥२।१।१७० ग्राम कोट ताभ्यां परो यस्तक्षनशब्दस्तदन्तात् तत्पुरुपादन समासान्तो भवति । ग्रामस्य तक्षा प्रामतक्षः । ग्रामभृतः साधारणस्लक्षोच्यते । फुटी-शाला भस्या भवः कोटः । कौटल्तक्षा कोटतक्षः । स्वापणशालायां यः कर्म करोति स्वतन्त्रोऽप्रतिबद्ध इत्यर्थः । ग्रामकौदादिति किम् ? राजशक्षा।
राष्ट्राख्याब्रह्मणः ।।२।१२१७१|| राष्ट्रवाचितः परो यो ब्रह्मन्दाब्दस्तदन्तात्तत्पुरुपादट् समासान्तो भवति । राष्ट्रे बहला सुर:ष्ट्रब्रहाः । य: सुराष्ट्रेषु यसति सौराष्ट्रको ब्राह्मण इत्यर्थः । एवमयन्तिग्रहः । काशीब्रह्मः । राष्ट्रात्यादिति किम् ? देवब्रह्मा गारदः । आरपणं राष्ट्रवाश्यर्थम् ।
कुमहतो वारा।१७२।। कुमद्दत् इत्येताम्मा परो यो ब्रह्मन् शब्दस्तदन्तात् तनुरुपादद् समासान्ता या भवति । पापो ब्रहा हु , मुना मा म . | महालसा काह्मण इत्यर्थः ।
सुनोऽतेः ||२१|१७|| अतिशयात् पसे नः श्वनशब्दस्तवन्तात् तत्पुरुषाद समासान्तो भवति । श्वानमतिकान्तोऽतिश्यो पराह: अपन: । असिश्त्रः सेवकः-स्वामिभक्तः । दातिश्वी सेवा । नीचा ।
गोणात् ॥२।११७|| जणेन यः दाब्दः प्रशिक्षाविपयादन्यत्र विषयान्तरे तत्सदों यर्तते लत: परी मः श्वनशब्दस्त तस्मादः समासान्तो भवति । व्याघ्र इस पानः श्या व्याघ्रश्वः । व्याघ्रादिगिकोणत्तनुगताविति समासः । स एव वचनात् शब्दस्य परनिपातः । एवं सिहश्यः । वृकश्यः । एसपथः । गौणादिति पर्वपदनिशानादिह, भवति- बालर: वेव वानरहवा । गौगोऽयं का सतायट नयानः दबैव व्यानरवः । वृकारवः । पुरुपत्रः। गौणादिति वचनादिह न भवति, कारक: श्वा कालकश्या समासान्तो विधिरनित्य इति वानरश्वत्थन न भवतीत्येके ।
अप्राणिनि ॥२:१:१७५|| अवापिनि यो गोगः श्वन्दाम्दस्तदन्तात् तत्पुरवाइट् समासान्तो भवति। वंव वा अरूप: त्राति आव.पश्चः। फलकश्वः । शक्टवः । अप्राणिनीति किम् ? कालका वेव कालकरवा । गोणादिति किन ? आप या नाकपश्वा । गुरवच्छारेऽपि स्वब्दो रूढो न गौणः । तथाप्नुपमानादेवापर्यश्व इत्यो व भवतीत्यने । कोजित लु गौणादिति मापेक्षन्ते। अपरे गौणादप्राणिनी त्यामेष: योगमनीयते । तेषां व्याघ्नश्चमाधिन भवति ।
सगोत्तरपूर्वाचन सपथना ॥२॥१.१७६॥ गुग जरा र पूर्व सपो गणाच्य पाया गरों यः सपियशपरता तारबार लामासत: मयति । मृगस्य सत्रिय मृगरावपन् । उत्तरं सविथ सपिथ" उत्तरं वा, उत्तरतक्थम् । एवं भय । गौणात्-कालसमय हलक, पालक सदिय फल कसक्यम् । मृगार्या दुतरपूर्वान्त्र सवनोद । रामनगर ।
१, नृधुनिश्च यादिना डो । क.. म. दि. 1 ३. विपि बन्दवाचित- क. म० । ३. समा१० म० । १. शाला, दया- क० म० । ५. 'पार संपदः ' इति नामालिङ्गानुशासनम्- क. म. टि । ६. दमा, ग. सिंहसः, पा- २० म०। ७. माश्वा आ- का. म. "तेऽक्षे शारिफल केLatोक्षामिति ।" इत्यमरः, क० म. टि०। ८. 'अथ स्याचिकोड कालकोऽस्त्रियाम् ?' क० मा टि० । २. श्राकरशमोन स्विच, क. भ. टिः । १०, शास्सन्दः शास्यिायकः, सधा योग:-"कालकास्या सपा महमल: क्राति रागिरिः।" विदग्धचूड़ामणिः । फै० म०टि०। ५१. -दि चिमन्ति । क० ग० । १२. नीती- क. म.। १३. सकटन उत्सरं का० म०। ।