________________
शहापटानाध्यकारणभू
..पा. २ सू. ५-
६
शप प्रति किम् ? वाशि । दया। जो किम् ? दः । दमः । चकारः गदाल इत्यनेनास्य समुन्धयार्थः । तेन उत्तरत्र गलि च पयारो ग पत्यु पराये ।
योऽन्येपाम् ॥११२१८८| मार्ग दल गरज झपन्तस्य वा थारे अलि प्रत्मरे पर एकपामाचायत: भन भपादशी भयति । धासः । धास्थः । पात्थ । अन्नपार-बातः । दास्थः । दात्थ । झप इति किम् ? धाति दधासि । जलीटि किम् ? दधाति । दादः । दामः ।
धेस्तथः ॥१।।5। पेटो यङ टुमन्तात् झपन्तान परयोस्लवाःरएकारयोः स्याम एकेपामाचार्यागा मतेन भपदिशो भवति । यादवः । द:धः । दादर । जन्यदाग-दात्तः। पत्थः । दात्य । धेरिति किम ? धातः । धादयः । धात्थ ।
अधः ॥२०॥ अदतपन्तात् परमोतवार-यकारयोः स्थाने पायो भवति । लब्धा । उन्धुम् । अन्धा । अलकाः । दोधा । दोधुन् । अनुग्ध । अग्धाः । लेढा । लेदुम् । ली। अलोडाः । योद्धा । बोधुन् । अयुद्ध । अयुद्धाः । धाप्रतिवा-धनः । धत्ते । धत्थः । धस्थ ।
इम्रो लिगड धो दः ॥२१॥५१॥ इत्र गरयो ---लोलिटश्च पच पयारस्य दयारादेशो 'भवति । येषीट्यम् । व्योषीट्वम् । चतुट्न । । अनेब्वम् । अच्यो वा । इस प्रति किम् ? पक्षीध्वम् । यशीव्यम् । लिङगिति किम् ? स्तुध्वम् । स्टुन्थे । अस्याः । स्तुवीयम् । परिवोध, एध्यम् । योपिध्वम् । लिक्षाध्वग, पक्षाध्यम, नसोधदम् इत्यादौ परस्वात्त्य न भवति ।
बेड्ः ॥१।२१८२॥ यजः परस्मादियो ः टिश्च परेपा लिकुछ बादारस्य ढकारो भवति वा । अबिषीया, अमिपाध्यम् । उपदिधेड्ये, पदध्ये : अलावध्यम्, अलपिध्यम् । ग्रह गोयम्, ग्रहपीध्वम् । रांवलिषोतम, बिलिना । —लावधीदवा, लत्रिपाब्वन् । अलारिया, अलाविध्वम् । नास्पिीश्वम, ग्राहियोध्यम् । इन इति पिम् : आशिपोयम् । यजियोच्यम् ! हनिपीध्वम् । दशिपीनम् : मिोिरिभवितस्वेऽपि त्योचतार ततः परत्व विशागसे ।
हा ॥
१८३|| कारस्प दादोजलिए प्रत्याये परे ढकारको भरति । गुडलिट् । गुडलिड्भ्याम् । गुलि । परिषट् । परिणम्प'न् । गरिपा । गलि-लेटा" । लेक्ष्यति । योद्धा । यक्ष्यति । जलि घत्ति कि ? गुलियो । गुडलिङ्गः ।
दादरंधादेधः ॥१२२८|| एकादेटियों गयारा विश्वस्वस्तदेवयस्क हररय पदान्ते अलि क्य प्रत्यये पकारादेशो भनि । गोधुक । गमनम् । गायन । काम्यक् । काउधन्यान् । काठयक्षु । अवो । जलि-अशोत् । दोधा । धोनी । नक्षा : यक्ष्यति । रिति किम् ? लिया। एधादरिति किम् ? . दाम लिन् । 'पद्नुः जलि चेकि छिन् गाहो . गोदुः। विधान भावार्थम् ।
नि नः ||१|2| हतियःसाहवारस्वकार बरे वाराशी भरि । वृनना । वृषभ । नन् । नन्ति । श्लेष्मप्नम् । पिणनम् । न त कम ? ना . गिहना । गृहमुहस्नुहारेनहो वा ॥१२।८३दुस, नह, गुह, स्निह, इत्येतेषां प्रभाररय पदान्ते जलि
दिशो या मवाद । भित्रध्रुव । मित्रचन्याम् । मित्रभृक्ष । मित्रना। मिश्रा । मित्रभुतु । जगुः । उभ्यान् । उन्मुक्षु । उ । अन्नुभम् ! उन्मुस । उस्नुस् । उस्नुभ्याम् :
-
-
-
--
---
1. • पस्थास्य क०, म । २.दाधानिक, म.1 ३. दाबति । ४. -मथः के०, म । ५. -इरलग-क०, म । ६. अदधाते क०, म०। ७. चकरने क०, म । 5. परिचे निर्माध्यम क०, मा0 1 है. थ इस किम् ? चेपी व। प्योराचम् न, म । १०. नरिसावन प.०, म 111. -दि भरक०, म । १२. प्रव(पी) गया । दिनमा ५३. गुणनिसुक०म० । १७, परिषद सु क०, म०। ५५ क्षा, चयति, 10, 11 १६. गुइलिए 20, म. .. पद्धट क०, म., १८. द । दृ इति किन ? ६४ः । दाता। जलि-क.५, प०।११, लीसा +०, ० । २०. ति, शुक्। मि-क०, म० । २१. उरनुक, उत्स्नुम्याग, उस्नुछ । उत्रनु, उत्स्नुड्भ्याम्, उत्स्नुदिमः, वस्निक, जस्निग्यान, निक्षु, अनि, अस्मिन्यग, उस्निट क०, म ।