________________
-
-
-
---
भ, १ पा, २ सू. १-७७
अमोघवृत्तिसहितम् एन् । पयाग् । यधु । एक गत्वा । गरिमाण-इत्यस्य इत्यम् । परियाद (परिमाइभ्याम् । परिपाट्सु । पदान्त इति किम् ? अगवाही । नयाः । दिसो। दिशः। पृतस्पृशौ । तस्याः । दयौ । दधूपः । गरिमाजी । परिमानः ।
नया ॥१२॥७२॥ नगि मातोः कारस्य पान्तै गत्वं निपात्यते । जीयनग् । जोवनग्यान । जीबनक्ष । नेप:--जीवन । जीवनम्याम् । जीवनम । पदान्त इति किम् ? जीवनको । जीयनशः।
सजूरह सोऽक्षिप्यकसूनसुध्य सो रिः ॥१२।७२|| तजु अन् इत्मतमोरन्त्यस्यालः सकारस्य च गदान्ते वर्तमानस्य रिरादेशो भवति क्वसुरू'सुब्वंगु इत्येतान पयित्वा। अतिपि- तिप्परो भवति । सः । राजूभ्याम् । सप्पु । अरः । दाहोम्याम् । महस्तु | : संयतः पयः । पोभ्याम् । पयस्तु । अह-इति निर्देशात् "न रहः काम्" [ 21५।३७.] इति प्रतिस्थात् 'रोऽदोऽप्यमुबपरात्रिरथन्तरे' [2131१६०] इति प्रत्याहारच्च अनामन्धऽपि-अह नो रिः ।
सिपि दम वा ॥ १।२।७३॥ पसार परीमानस्म कारस्य सकारस्य शिपि परतः रियाँ भयति । अभिनस्त्वम् । अभिनस्त्रम् | अचकारत्वम् । अचमारवगाथसास्त्वम् । भन्यवास्थर ।
र सुप्सि ॥१२॥७॥ रेस्य गुगः सकारे परे रिरादेशी भवति । बा। । गी'। धुटुं । र इति किम् ? भिस्तु । छित्तु । अहस्सु पयस्सु अति न "रिरसस्यात् । सुम्()यहां किम् ? गोस्सुनोति । धूस्सुनोति । सिग्रहणं गिा ? गी: । षः । पदय श म्()सहगे प्रत्याहारमध्यशि । रेफरम रियचन बिरार्जनीयवाधानार्थम् ।
जलो जश् ॥१।२।७५ ॥ अलः गदारो पर्तनानस्य जमादेशो भवति । बिष्टुब् । विष्टुभिः । शुभुम् । तुभुग्भिः । गुडलिङ् । गुइलिट भिः । सुई । कुभिः । विधुद् । यिशुभिः । वाम् । वाभिः । पड् ।पभिः ! विद्वद् । विद्वद्भिः । उखानट् (ड्) 1 उसासद्धिः । पर्णभट् दि)। पर्णध्वद्भिः । गुगूति दुःजयते दुम्समा शिवप्-~सुधम् । सुधुभिः । पदान्त इति किम् ? यिष्टुरी । त्रिष्टुभः । इदं फरोति, अंबान्, कस्तरति,कप्टोयते" चतुश्यम् इत्यत्र असिन बहिरङ्गमन्तर गिरानीयस्थानिपरे असमिति चायति । यशो भप झपसस्थ्योश्चकाचः प्रत्यये ॥
१७॥ पदान्ते यो झप् याच सकारादो धराब्दादी च प्रत्यये परतस्तदन्तस्य-एकानः याकारस्य--अयवस्व बशः स्थाने भयादेशो नरति । धर्मभुद् । धन भुत् । धर्मभुभ्याम् । धर्मभुतरम् । पर्ण घुन्या । पर्णकुटु । तुण्डभं पुर्व नाचक्षागो का तुष्टि । तुण्डिश्याम् । तुण्डिनु । गया । गोधुभ्यान् । गोधुक्षु । गर्दर्भ दुवंशक्षाको वा गर्भ । पेङ्, शक, लज, शिप्, माजीः । स्थ्योः–मोरस्यते । अमरन् । निधीश्या । न्याय देवा' । धोक्षमटे । आध्यन् । बाम किम् ? अध् । कोरस्यति । ति निम्न दास्वति । योदति विम् ? धर्मबुयो। संयुधः । व्यसन्दोपादानादिह न भवति-दाद दिन। एकाच पति किन ? वामलिट् : प्रस्थान इति किन ? दयः । दश्यहे । उत्तर च ।
धामो जलिच॥१२७७|| पहास्य को पतारवयस्य घर: स्थान नित्यये परं भलादेश भवति । यत्तः। त्वः । पत्थ। दन्ते । पर। ट्य' । धाजति किन ? दानाः | दादः। दात्यदेट:
१.-६ः । दिवौं । दिवः । उगिह। । : । दिसौ क., म.१ २. या नि-२० म०। ३ जायरािम। सो रिः । असिपालि किमू! चकाद् भवान् । श्रमशाद भवान् । अवस् संसुध्वंसुदति किम् ? विदत् उपसेदिवत् कुलम् । दरबान । पर्णध्वद् । लोति क कारः किम् ? और 1 सीमना । मर्मतः । पदान्त त किम् ? सशुपी । सजुषः । अहो । अहानि । पयसा पयसे । गरितिकारों रेवति विगार्थः । 2. म. ५, रस-कम०। ६. भूस्सुमला क म । .. -मेव च ज्ञाप---१०, म०। ८. सुमुग्, सुमुभिः , ०, म | ६. झुद्द, ऋभिः , १०, म । १०. कठीकत -40, म०। 11. पः स्तो-40, म । १२. पर्णघुट, पर्णधुम्याम् फ०, म । १३. तुण्डिन यान । दिप्लु-क०, म० ! १५. गर्थप, क०, म । १५. निबोधोक्ष्यत्तेक०, म | ५६. न्यध्यविन, न्यधुश्चम, न्यधिश्व म०। १७. धव-क, म. 15. दासः, १०, म ।