________________
[ अ. ४ पा. ४ सू. १४-११ इत्येतदन्तेभ्यो गम् वशु, यु रग्वृ ग्रह इत्येतेभ्यश्व
धातुभ्योर अचूयो भवति ।
यः यः । जयः क्षयः । उ-तवः । यत्रः । स्तः । लवः । 1- वरः । दः । शरः करः समादि:- गमः । वक्षः वरः । रणः । नादरः । ग्रहः । चकारः क्या चोति ग्रहणार्थः ।
४१६
शाकटायनम्याकरणम्
युगम्वदन्तूरणग्रहोऽच् ||४|४|१४||
समुद्यः पशी ||१४|४|१५|| सम् उत् इत्येतयोरजेतोरंन्प्रत्ययो भवति । पशोपशुविषयश्चेत् साि मनइत्यर्थः । उदजः पशूनाम् । प्रेरणमित्यर्थः । समुदिति किम् ? व्याजः शुनः । पशाबिति किम् ? समाजो मनुष्याणाम् । उदाजः क्षत्रियाणाम् 1
सर्तिग्पणः प्रजनाक्षेयत्वे ||४|४|१६|| सतिग्पणियो धातुरूपोऽकर्त्तर्यच्प्रत्ययो भवति यथासंख्यं प्रजनाशेयखेषु जनविषये पार्थे सर्वे:- गवामुपसरः पशूनामुपसरः । प्रशनो गर्भग्रहणम् । सदयं स्त्रोगवीषु पुङ्गवानामुपसरणमुपते । अविपक्षस्य ः ग्रहणमित्यर्थः । महेस्वनिपातनम् । बल्लत्रिः प्रकृत्यन्तरं वा । इयगध्यमाने पेण:- मूलकपणः । शाकपणः । मूलकादीनामियतापरिष्ठिनः सम्यव हारा मुष्टिते । प्रजनापत्य इति किम् ? उपसारः । ग्लाहः । पाणः ।
मम्मी ||१४|४|१७|| प्रमदसम्म दावित्येतावजन्तो निपात्येते हर्षाभिधेये । प्रमदः कन्यानाम् । सम्मदः कोकिलनाम् । हर्ष इति किम् ? प्रमादः । सम्प्रादः । सम्प्रात्मदो हर्ष इत्यनुक्वा निपासनं रूपविग्रह्णाम् । तेनोपतिराधिन भवति । प्रसम्मादः । अभिसम्मादः ।
देशेऽन्तर्घनान्तणी ||४|४|१८|| अन्तः पूर्वद्धिन्ते देशेऽभिधेयेऽप्रत्ययो भवति घनघणी चादेशो निपात्येते । अन्तभ्यतेऽस्मिन्निति अन्तर्घनः मन्तो वादेशः । वाहीकेषु देशविशेषस्य सज्ञे इमे । देशे इति किम् ? अन्यत्रान्तवति; अन्त इति । धणिः प्रकृत्यन्तरं वा तस्मादच् ।
प्रघणप्रघाणो कोष्टकां ||४|४|१६|| प्रपूर्यन्तेः कोकाशे दीर्घकुटमा एकमधे अच्प्रत्ययो घणाचणी चादेशो निपात्येते । प्रणः । प्रमाणः । को के बाह्यप्रदेश उच्यते । कोष्टकांश इति किम् ? प्रमाणोऽन्यत्र ।
घनोदूधनापघनोपघ्ननिघोषसामूर्त्यव्याधानाङ्गासन्ननिमित्तप्रशस्तगणाः ||४|४२०॥ धन उद्द्दन अपचन उपश्व 'निच उदूध इत्येते शब्दा अजन्ता निपात्यन्ते यथासङ्ख्यं मूत्यादिषु वाच्येषु । बनो मूर्तिः संहतिः काठिन्यम् । अनघनः । दधिषनः । घनं दधीति धन्यभिधानम् । गुणान्दोऽयं सुणिन्यपि वर्तते । उद्यन्यतेऽस्मिग्निगृद्मनीत्याचा परिपाठे स्थापयित्वा काष्ठानि तत्वते । कर्माणामधिकरणमित्येके । पादो का न सर्वमुपहत्य समीपमिति ज्ञायते इत्युपष्नः अच् घ्वभावश्च । आसन्नः रागीण छपते । श्राप्तः । निद्दम्य निधियोगिश्चयेन वा शायत इति त्रिः । अजूषभावश्व गतिः । समारोह परिणाह उच्यते । निधा वृक्षाः । निघाः शालयः । वद्वन्यते उत्कर्षेण ज्ञायत इत्युद्धः प्रशस्तः । संणि प्राणिमुदायः । कथं सङ्घातो मनुष्याणामिति ? राङ्खाशब्दः समुदायमात्रे निपातनादेयोगात्तामविशेषेति विज्ञायते ।
यदि
हो
यिभ्युपे ॥४२॥ विनि अभि उपइत्येतेयूपपदेषु नृपतेरकर्यच्प्रत्यय उशादेशश्च पति | विवः । निवः । अभिः । उप । विन्यपुप इति किम् ? संहृयः । ह्वा इति किम् ? इति चि.म् ? माभूत् । चकारः सन्नियोगार्थः । शकारी या इत्यस्यादेशार्थ: । हुव इत्य। विजयः। वृत्ति हृतेश्व पनि रूपान्तरं प्राप्नोतीति वचनम् ।
वा शव्द
निवाय निपातनं
१. आविदोवियत न तत्र विश्वक् स में निघः, इति नामलिङ्गानुशासने क०म०टि० १२. उद्धः स्यात्पापकं स्वपुटके वेदजानिले इति विश्वः क०म०वि० । २. कमरियाव्ययखार इत्यमिधानम् । कब्
० । विकरणीयेक० स० १२. प्रामोध्नः क० म० । ६. वृत्ति क० म० ।
.