________________
वचप्रापात अमुचा
आ. ४ पा. सू. २९-३३ ]
आङि युद्धे ||४|४|२२|| बाद
युद्धेऽभिधेये । अहूयन्तेऽस्मिन्परस्परमित्याहवो युद्धम् । युद्ध इति किम् ? आह्वायः । आह्वानम् ।
निपानमाद्वाचः ||४||२३|| पूर्वाद्यतेरच्प्रत्ययो भवति हावादेशश्च निपात्यते निपानं चेदभिधेयं भवति । निपित्रन्यमेति निपानमुकाधार: पशुशकुनीनां पानाय कृत उच्यते । माहूयन्ते पशवः पानायाति मावः पशूनाम् । महाव: शकुनीनाम् । निपानमिश्पर्थः । निरानमिति किम् ? अह्नाय : आह्वानम् ।
1
भावेऽनुपसर्गात् ||४|४|२४|| ह्रतेतिर विद्यमानोपसपदिकर्तरि भावेऽच प्रत्ययवशादेशश्च वा शब्दस्य भवति । ह्वः । भाव इति किम् ? अन्यत्र ह्रायः । अनुपसर्गादिति किम् ? अह्नायः ।
मद्रजः ||१||२५|| सद् व्यध् जद् इत्येतेभ्योऽनुपसर्गेोऽकर्तरि अप भवति । मदः । यः || अनुपसर्गादिति किम् ? उन्मादः । अध्याधः । उपजापः वध इति यस्य जन्व इत्याि पेः सस्य धर्मि रूपम्। हदयघात इति यदि वध इत्यस्यानुपसर्गस्येव भाव एवं प्रयोग सोऽन्यश्रानभिधानं श्रयितव्यम् । पनि प्रायेणाभिधानाथन एव । तथाहि दायो दस्तः । लाभो दधः इति कर्मणि भवति । कर्तव्यः कट इत्यादी व शयति ।
कण्यमूहस्वन्यो वा ||४.४२३|| यम् हस् स्वन नि इत्येतेभ्योऽनुपसर्गेभ्यो धातुभ्योऽकर्तरि अच्प्रत्ययो वा भवति । वृत्रणः । क्वायः ॥ यमः । याम: 1 हसः सः । स्वनः । स्वानः । नमः 1 नायः । अनुपसर्गादिति किम् ? महासः विष्वाणः प्रणवः । यवानां पनि नमतेरचि प्राप्
विकलः ।
अमोघुससहितम्
ងរង
हमतेरकर्तरि अनुप्रत्यय उशादेशश्च वा शब्दस्य भवति
आदि रुलोः ||४|| आयुपदेरुत्कर्तरि अच्प्रत्ययो वा भवति । नारदः । अलावः । मनेति किम् ? विश्व: । विप्लवः । यतेचि नित्यं
आरात्रः । आजक
प्राप्ते विकल्पः।
ग्रहोवे वर्षे || ४|४|२८|| विपयश्चेद्धात्वर्थी भवति । अय वर्षस्य भायो धात्वर्थो न धर्मः । वर्ष इति किम् ?
इत्येतस्मिन्नुपपदे हेतोरकर्तरि प्रत्ययो वा भवति वर्ष वर्ष वर्षस्य । प्रतिबन्धः प्राप्तकालस्य वर्षस्य फुलचिम्नि मिलादपदस्य । अत्र निश्पमेयाच् । उपग्रहेषवोरको वा भवति तुरुः प्रः रथादिनादिसंग रज्जुः । इति किम् ? अन्य प्रग्रह एव ।
स् ||४|१|३०|| वृइत्येतस्मादकर्तरि अत्ययो वा भवति वस्त्रविते चाभिषेयं । प्रवरः । याचा वस्त्र इति किम् ? प्रत्र वतिः । निश्च प्राप्ते विकल्पः ।
तुला ||१||२॥ चापि युगं चन्युः अलोदवा तुलाग्रहणसु चाभिधीयते । पला
उदिनः || ४|४|११|| कद उपपदे नो विइत्येताम् धातुपामा | आपः । उन्नाथः । उच्पः । उच्छ्रयः । नित्यमनि प्राप्ते विकल्पः ।
निवृत्तम्यम्पोको दि
||२||३२|| अचीपपाद उत्पाः उद्भात्र उद्यावः ।
ग्रहः ||४|४|१३||
किम् ? अहः । दिग्रहः ।
५३
इत्येतस्मादुद्युपपदेऽकर्तरि घञ्प्रत्ययो भवति । जोगवाद उद्या उदिति
१ भवतीति क० म० पुस्तकयोर्नास्ति । २. घनि क० म० ३. पचस्य क० अ० ४. वृधु. वृद्धाधित प्रदशन्स क० म० टि० ।