________________
अ. ४५.४. ३-११]
अकर्तरि ॥ ४४३॥ भावे रागः कारकेप्रास्यनिति प्रातः बाहरन्ति वस्याहारः कृतः ट भवति । तथा च विचारः । धा संख्यायोगी द्रव्यादिन्यः ।
प्रेम्पो
किम् ? पत्रः । लव: । नवः । रवः ॥
1
४४४|| कर्तरि पत्ययो भवति वादः। बध्यायः उपेत्याचीयते ज याध्याय: उपाध्यायेति बद्धावि उपाध्यापिका भयति । थो वायुववृते ॥ ४५॥ करदाय व निवृते समिति निवृतं निवर्णगतरमित्यर्थः । शारो वायुः । शारों वर्णः शवलः। निशारो दिनम् गौरिवाकृतनिशार प्रायेण शिशिरेशः। वाम् श
पूलुमिरोनिंरभ्यवोपसर्गे ॥ ४४४६॥ निन्यमि भवति निश्वयः अनिवाय
नौ
अमर्याशिसहितम्
जिचकारके बातोप्रत्ययो पचनं पाया प्रवेश: । दाय दत्तः साभाव इति दाः। व भारइत्यादी नदिया करके पपांनभिधान धातुनोत्वाच्च कृद्वाच्यस्तु भाशे धात्वर्थी धर्मः सिद्धतानाम लिङ्ग
भूय्यदोऽच् ||४|४|७|| उपसर्ग इति वर्तते । उपसर्ग उपपदे भू श्री इत्ये
। घना वो भवति । चार
-७
प्रयः ।
यो
४१५
इत्येतेपदेषु यथासंख्यं तू नि
अनाम संरावः निरायः निरम्यवोपसर्गइति
1
। । । |
नीतिग्रहणार्थः प्रभवः विभवः सम्प प्रमसः विषयः संसः उपसर्ग इति किम् ? भावः धायः पासः | एवेति नियमार्थमुरादानम् ।
पश्चादः ॥ ॥
अकर्तरि प्रत्ययो भवति । अब न्यायः । निषसः 1 पत्रादेशः स्वादिति नम् अश्वाथा माभूदिति चकारः । दद्गत्पठो वा ॥ ४४|२|| स्वगद्गद् मरण पावसकर अत्ययो वा भवति पप निस्वनत्यनेनेति निस्वनः विस्वानः निनदः निनादः । निगदः । निगादः निनिपट करते मुक्ते चला गतिम्। ततश्च कर्तरीत्येष सिध्यतीत्यविकल्पो विज्ञायते ।
विवाह
יי
यमः सचिथ्युपे || ४|४|१०|| सम् नि
मदति । संयमः याम: । निवमः । निवासः । वियमः । वियामः उपयमः उपयामः ।
I
क्यणो घेणे ||४|४|११ ॥ वीणानां च भवो वैशः वर्तमान उपकर प्रोगाममा
इम्लिय अनुप
सर्गात् स्वनृपो वा" इति वै भवत ।
घोः कः ॥ ४४२२
निवृत्त
कापड उपपदेऽकर्तरि नित्ययो भवति ।
“प्रधिः । विधिः । उपपिः । निधिः । रामाधिः । अभिः। घोरिति किम् ? निशेयः केदारस्य अगदी मुखस्य ।
1
प इत्येपू दसर्गेषु उपपदेषु वर्ततो वा
1
आप्यादाधारे ||४|४|११ ॥ मध्याकर्मणः पराद्वातोरकर्ता किप्रत्ययो भवति । द घयमिति जलधिः । शरथिः । इदुधिः । वालधिः ।
1. मध्यन्ति वम् प्राकारा क०म०टि० । २. दासः स्वादानपात्रेऽपि यमिधानम० भ० टि०३. इस्यु ० म० टि० । ४. उपाध्यायस्तु पाठकः इत्यभिधानचिन्तामणि, क० भ० द० । ५. घोषपदेक० म० दि०६. प्रयोsनुनयः सम क०म०टिव ७. सशाला प्रतिश्रयः इति हलायुधः के० म० दि० प्रधानं प्रधोयते इति वादे । दोधानो वा किः । इटि चा मिथ्याकारलोपः । प्रधिः । ९ आधीयतेऽस्मादिति चतुर्थी चारूपाणामन्यतमस्मात्किः । ॐ०म० टि० १०. रावीक ६० २०११. स्वामिति समासः क० म० दि० ।