________________
40 2. पा.
सू.२-२७
मनोवृत्तिसहितम्
अनाच्छादनाज्जालेः पूर्वपदात् कादजातकृतमितप्रतिपन्नात् ॥२॥३॥२४|| अनासन या जातिस्तत्राचिनः पूर्वपदात् परो यः क्तान्तो जास्वशगितप्रतिवनशञ्चक जिलस्तदन्त है: स्त्यिां यांगाना (द) हीप्रत्ययो भवति । दानभित्र। अगच्छो । गलकोत्तुती । कराना। आनाकछादन:दिति किम् ? यस्त्रना। वरानच्छन्ना । जातरिति किम् ? मासयाता । संस्थाता। वेलादिसि दिम् ? पिशागिना। बिपनारक्षिता। क्तादिति लिम् ? दन्तपिपा । पातदितिनिम? दम्नजता । स्तमजाता। दन्तकृता । पतमिला। दन्त प्रतिपत्रा। मोहरिवि किम् ? पावनसिला । रामजानुप्रतिष्टिला।
पाणिगृहीतीति पत्नी ॥१॥३२५: पापिहीतीत्येवं नारी हुयन्तो बहुव्रीहिः साधु जति । पत्न: मार्ग चद्वाच्या गवति । पाणितो पाती। करगृह तो। 'पप्पती । नरांतो । सो कार ! गानिगृहोदारन्या । पूर्व शिद्धे नियमार्थ वन्तम् । परनीत्येतस्माय मिपासगात् पतराय मायां नकदेशः।
चाऽस्वाङ्गात् ॥ १।३१२६ : अनावाशनमस्वाक्षं या जाहिस्ताःचिनः पूर्वदात् परो यः यतान्तः । जातनमितप्रतिपतिस्तवन्तानहनोहे: हिपयां अप्रत्ययो भवति था। बारबजायो। शारजग्या । पलाग्मशितो । पलापानक्षिता । गुरुगीता 1 गुरापोता। अस्यादिति किन शवभिन्नी बिनो । एवं नित्यं नमसि । माछाशदिति कामु ? वस्त्रना। धसना । जात किग: AT | राधस्तरयाता। पारितिकम् प्रियदार मा। प्रियपलामक्षिता । कताधित वि. : शनिया । अजातातमितप्रतिपादिति किन् ? जाता। कुण्डवृता। कुण्टमिता । कुण्डप्रतिपमा । यहुनौहरिति विम् ? सुमित्ता।
असहनविधमानानासिकोदरोएजवादन्तकर्णशमा गाकण्ठाय हचसंयोगोपरान्यात स्वाङ्गात् समासात् ॥२॥३॥२७॥ राह नन, विद्यमान इस्याडजितानाजायाचितः पूर्वपदापर
१. कालाकृतिनुमादित्रों या-इति पूर्वभिपात: सियाम् । यदित उ.मनुस्यते तस्त्रियां वर्तमानात (न) र स्वार्थ भयीयपोऽधिकारी ज्ञातव्यः । वक्ष्यति असायनाम, पाद (डाप ग) अजा, देवदत्ता, नियामित्येव । देवदत्तः । यदि स्त्रियामभिधेयायाम वि स्पादकत्वात् खग्यास्त्र दिबहु न स्थाताम् । अनेकनोत्पत्तिश्च गौधों गार्य: गौरितरा खियामिरमस्य माय प्रधानत्यात समानाधिकरण्य व नारी देवदत्तेति । स्त्रियामकाश्रया मृदः-६वायुपगमे च भूतमियं नारी कारणमिदं कन्यति नृवादः खी यः प्रसन्यत । ततः सियामिनि विषय निदेशः प्रकृतिविशेषणम् 1 रीयमित प्रत्ययधर्मा व्यापकन्यादामा गग घस्नुभः । शब्दी हि शकलीकुहरमनुसरन्तमामान्य यि लासहरयावन्तं प्रत्ययमादधाति । स चान्तरमोऽभिधेयः परयादिप पानिपवमायादिषु च विद्यते सा स्त्रीत्यंचपदान्तरण व्य ज्यान यथाकारणनियमापनि । हानिनग्रान्सपेक्षण सवर्थः स्वीत्यग्-सातौरियं निरिया मनगम च यथा सा, दुहिता कारण यहितेन पीयरी, कान, यथा गरि छ तिम:, नाना । समयमविपमण्यन विभियवस्था नि: शामिकीतारते. पोटनिः स्थानशी सामारण नेकत्येन यथा काशिरा, रिणिताश निरभारंण गायणी तदभवनानेकन यायाय नितरा । कचिकन मसा ( सपा, Ruri ) शनिः । गहु पदारण तनान्यानन्यापक्षेग चियि सान्तकारमानलिंकदर्शनम् इति मिन्तामणी १०, म, Eि | २. पागिशी तोरगाः इति क०, म, रि० | २. स्माः यथाकजिल्पाणित: सामाणिग्रहीता क., स
.यान सार: पायुभाया प चित्तविलस्वामिनीत्यर्थः। योगावन्यन्त्र पतिरियमस्य भ्रामस्य क, स., टि५. समारजम्या, साजरजधाम, मा० । सारं जग्धमनासा) सरउन्धी काहानिसुवादिभ्यो वा, इति पूर्व निपात: क., म.,
सिभिसावस्य::ति क., म. टि. | ८. उरमिदनी क, म. !