________________
साकटायनव्याकरणभू
[अ. . पा. २ . २८-३२ घमाशिमादिमच चलनः संयोगमात्याचाग्यात्' स्वाचिदाब्दरूपं तद वादकारान्तात् समारात स्त्रिया बांगाना क्षेत्रो भवति । दीघनातिकी, दोनारिका । सलादरी, तलोदरा । बिम्बाटो। विनोदा। रामजी, सरजाता। परन्ती, चापदन्ता । लम्बनापों, समय । वीणतो, रुपमा भदौ, मदना। तनुमायो, तनुमाया । कालकण्ठी, फलका स्त्री। अबहरायांगोपात्यानरवल। मिनीमा । लिगमती, निम्धमेशा कन्या स्तनो, स्तना समा। यहोशी, घनशा र
दीना प्रतिमा असहनविधागादिति किग: सनाशिकरअनाशिक । विद्यमान नासिका । तदा । अदा। विद्यमाना। नावित्यादि किम ? पधजयना। महाललाटा
। चारनुल्कः । चापाया। भारत को ।। नासिकाश्मिण बरचसंयोगोपामार्थम् । स्थाङ्गादिति किन् ? इकनासिया शाला। चरमोफ। हकफा। वहज्ञाना कन्या। दीमुखा शाला। रामारादिति रुगामाया "निसेप्ठो । गिरोठा। अतिये.शी । अनिकेशा मला । निष्कशी, निशा दुका। प्राप्तकाशी, प्रायशा लक्षा । असशी, अल शास्त्री। अन्यथा बहबाहेरेक स्थान । द्विगोः परत्यानित्यमेव-हिमादी। निषादी। सस्थाकादिति किम् : भुननारिका । पाणिपादा । कल्याणोपाणिपादेयत्र स्माङ्गसमुदायो म वाङ्गम् । बच्चाद न भवति । पूर्वपदादिति किम् ? नवीनातिका । स्निग्यप्रियकशा। अस इति किम् ? पल्याणपाणिः । परमशिक्षा । स्त्रियामिति सिंग ? दोधनासिकः । दोमुहः ।
"अविकारोऽवर्ष मुरा प्राणिस्थ स्थानमुच्यते ।
च्युतं । प्राणिनस्तत्तशिमं च प्रतिमादिषु || दीजिह्यादा" ।।११।२८॥ दोपवित इत्येस्रपाद स्वाङ्गामार समासात् स्त्रियां वर्तमामाता प्रलयो भवति । जिल्लो, दी कन्या। योगभिगो दीर्घजातात' समासादिति नीपोपमा विज्ञाते।
पुच्छात ॥ १५३२६१: अराना विद्यमानादस्याङ्गबालिगः पूर्वपदात् परं यन् स्था मावि पुन्छति सदसत् सनाकार स्त्रियां वा अप्रत्ययो भवति । बरूयागपुच्छी, कल्याणपुच्छा । निच्छी, निप्पुच्छा । अनसनम्बर नादिति निर ? सहपुच्छा : अपुच्छा । विद्यमानच्छा ! योगविभाग उरण रार्थः ।
कबरमणिविपशरात् ।।३।३।३०॥ कबर मणि विद शर इत्येतेभ्यः पूर्वपदेभ्यः परं यत्स्वाङ्ग बाचि पुच्छेति दन्तात् तमाशात् नियां औपत्ययो नित्यं भवति । "कबरपुच्छो । मणिपुच्छी । विप्रपुच्छो । नित्यार्थ प्रपनम् ।
पक्षाच्चोपमानात् ||३३१३३॥ उरमीयते येन तपमान चिनः पूर्वपदात् पर यरपा पुष्छ पनि तन्मात् समासादोनशायरी भया । उस्कारक्षी पाला । लषापुमा रोगा।
न नम्बमुखाशामिन ॥२३२२|| मखमसान्तात गगालाममन संज्ञाया वाली भर्ना । गला । सा। गौरमा ! मालगुला । गाभिर सबरी: साम। चन्द गुली मत
1. सूत्रात् पास, म, दि० २, आकर्ण थिप्यति तमानतगात्र पाणीम् इत्युदयाक०, मासिक ३. बदचस्मान नी भननिक० म०, दि. १. सुल्फा कन। संयोगःपान्त्यः क, न०, टि। ५. सोफानु मधुः शोधः हालारः क०, म नि । ६. तत्पुयसनामयापि स्यादित्यर्थः क., म., टिक । ५. कदादिप प्रादयः-तिसमास: ०, म, पिस। 4. पिकारादीनां शोफादानि क्रमण प्राव्य दाहरणागि क, म., टि । ५. च्युतनिभयालादाहरणं कशी रध्यादि । क. म०, टि, १९. दीजिल्ह्यात क०, न। ११. वयाची कुजलयाची चा परशब्दः 2.०, म०, टि० । ११. जाये रिति सूचस्व ग्यास्त्राने समुदाय नाम्नीयुक्तस्यात् । अत्र समुद:नामामाचाहावं न सम्भवति 20 म., टि।