________________
अ. १ पा. १ खू. ३६]
अमोधवृत्तिसहित
भोजम्, स्वाकारम्, सम्पन्नंकारम्, कन्यादर्श वरयति, यावज्जीवमदात् । अमिति णमुखनीणम् । तुम्कर्तुम्, हर्तुम् । ति---अधःकृत्य | "अनव्ययस्य' [ ३।३।१७५] इति सिप्रतिषेधः । सुभम् — दात्रायाम् "माषायाम्, अस्ति, स्वस्ति, असि स्यात् । तस्थाभः - पथा, तथा, कथम्, कुतः । प्तगु इति 'भयादिवैपुण्यात् सर्वादिकिम्प्रद्दोः तस्' [१२] इत्यत आरभ्य मा 'कथमित्यमु ' [ ४२६] स्योकारेण प्रत्याहारः । स्वरादि---- स्वस्तिस्वःपति उमा पूर्वपदार्थस्य सुतिन । परम परमनीचे इत्यत्र तु अव्ययस्यैव स्वस्तिमास्ते । चः शमुच्चये । पशुर्थी गुरुप यादी - अयमिति महती शाम अव्यमनव्ययमिति विशेषणार्थेति न भवति । तदन्तविध्यर्था खेलि परमोच्च इत्यादी च भवति ।
'सद त्रिपु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥' इति ।
६
१०
५१
१२
4
१६
१८
L
१२
सादिग्रहणं किम् ? एकः द्वौ बहवः पञ्च पद्, सप्त, अष्टौ । आपो वर्षाः पतिरूपम् पचतरूपम्, पचतिवाञ्पम् पचतस्कल्पम् स्त्रर् अन्तर् प्रातर् पुनर् सर् तर उच्च नोचैर् शनैस् ऋते, युगपत्, आरात् पृथक् स् य दिया. नायम्, चिरम् ईपत्, मना जोवम् ज्योवम् तूष्णीम्, बहिरा, अवस निपा, रामया, सुपः स्वयम् सक्तम्, इच्छा, तानिवत्ता, सनम्, रानात् तिर, अन्तरा, ज्योक् कम् दाम्, सना, नाना, बिना, "अन्यत्, क्षमा, उप विहायसा, क्षेध, मुधा, भिय्या, पुरा, मिश्र, मिथु मिथ "अभीer सार्धम्, मन, हिरु, प्रशान् प्राथस्, मुहुस्, वाहा, अलम्, प्रवाह, आर्य, शह, एत्र, एवम्, `मतम्, शध्यत्, नित्यम्, सुप्त, कूपत्, कुवित्, नेतृ चेत्, कश्चित्, यत्र, न हन्त, माकिस्, नकित्, माङ्, नञ् वायत् स्यायत्, न्यावत् त्वं थे, वे रे, औषट् वपट्, पट् स्वाहा स्वधा, ओम् हिम्, ख, फिल्, अध, अय, स्म, अ, इ, उ, ऋ, लृ, ए, ऐ, ओ, औ, आदह, असङ्क, यावत् तावत् किम्, यत्, यद् तद् धिक्, है, है, पाट्, प्या, आहो, उताहो, अथो; अंधो, मा, नू, ननु, हि, लु, नु, इति, इय, पाम्, शुकम् सुक, सुक्रम्, नहिकम्, रायग्भवम्, अद्धा, नोहि, नचेत्, जानु, अय, अ, अ अहह स्विद, बाह्या, दिष्टघा, पशु, पद्, सह, अनुपक, अझ, पुत्, ताज, अरे, अये, अबे, वेद, वाद्, न्, चुन्, भोस्, वित्रत्, मर्या, ईम् किन् शिम्, प्र तरा, अप, सम्, अनु, अत्र, निरा, दुरा, वि, अधि, अपि, अति, नु, उत्, अभि, प्रति, परि, उप— इति स्वरादयः । आकृतिगणांऽयम् ।
24
33
चन,
आम्,
2
म० ।
19
1
१. बिशिभ्यः कन्ये न इति गम क०, म० दि० । २. अभय कृमिकस कुरीति न सिः कारिकालमध इति तिसंज्ञा क० म०ट०३ सम्म म ० म०४ राम्रो वेलायाम क०, ७. स्वर्गे विद्वतीयय कर, म० टिप | ५. मायायाः म० । य. इत्येतस्योका क०म०॥ ८. अष्टौ इति क० म० पुस्तकयोर्नास्ति । ६. सन् क० म० । १०. वियोगशीघ्रवृतेषु क०, ११. वियोगार्थे क०, स०रि० । म० दि० । १२. योगे क० म० दि० । १३. अन्तरातीले दिन इत्यर्थः क० भ० दि० । २४. अन्तरगामिनि दिन हयर्थः क ० टि १५. अस्ति स्वस्तीति कैरिचदभिधीयते प्रीतिकरण इस्येके फ० म० दि० १६. पृथग्भावे क० म० टि० । ६७. प्रोतो बाहुर प्रबाहु । कैश्चित् ममाहुमिति पते क०म०० १८. कैश्वि हलमिति पयते । इल प्रतिषेधे विषादे च क०, स० वि० १६. पुनः पुनरित्यर्थः क० म० ० २०. शब्दादेकवचना दिल क०म०टि० १२१. विकल्पादिषु क० म०ट० । २२. वितर्के रु० म० टि० | २३. योगप्रशंसा स्तिभावेषु क०, स०] टि० । २४. विचारे ६० म०ट०२५ सम्प्रश्ने चेति फ० म० टि० । २६, कश्चितक० भ० ० | २७. बेक० भ० । २८. घ० म० १२९ क्यप् दिकम् क० म० । ३० रध
L
,
कै० म०३
र