________________
शाकटायनगए।
याजकादिभिः ||२|१४|| साजफ, पूजक, परिचा(वा)रक, परिवेषक, स्नापक, अध्यापक, उच्छादक, वर्तक, उद्वतंक, होत, भतं इति याजकादिः। आफूतिगणोग्यम् । तेन तत्प्रयोजको हतु इति सिद्धम् ।
सप्तमी शौण्डादिभिः ॥२।११५२।। शोपड, धूर्त, कितव, सध्याल, सभ्य, प्राम, सम्यान, सवीण, अन्तर , गजिन, पटु. पण्डित, कुदाल, चपर, निपुण इति शोण्डा दिराकृतिगणः । तेन काम्पिल्यसिद्धः, आतरशुष्कः । स्थालिपक्वः । चक्रवन्ध इत्यादि सिहं भवति ।
पात्रेसमितादयः ||२|११५जा पाषेसमिना:। पाबहला मन पात्र एवं समिता नान्यय काय इत्यवधारणात् क्षेपः । उदुम्बरमशकः, उसुम्वरकृमिः, फूपकच्छपः, अनकच्छपः, कूपमण्डूकः, कुम्भमण्डूकः, उदगान मार्कः, नागरकाकः, आमिनायवः । अत्रोपमया क्षेषः । मातरिण, कप', अर प्रतिपिटरोयनेन । पिण्ड.शरः । गेही मेली । मेहनतः । महेन । गेहेविचिती । गेहेश्वजिती। गेहव्यालः । गर्भ दप्तः । तृप्तः । गर्भक्षीरः । महेंदूरः। गोष्ठेचूरः । गोरेक्षेरा । गोष्टविजितो। गोदः । गोपण्डितः । ग मः । कर्णेदिरिदिरि: 1 रुणेचुरुचुपः । अब निरोहतया क्षेपः इति पानेसमितादमः । जाकृतिगणोऽयम् ।
व्याघ्रादिभिगगिस्तदनुक्तौ ।।२।५।६४! व्याघ, सिंह, वृषभ, महिप, बन्दन, क, वराह, हस्ति, कुजर, रुरु, पुण्डरीक, क्रुञ्चा, पलादिका इति व्यायादिः। बहुवचनादातिगणोऽयम् । तेत वाग्वजः । मुखपमा । पाणिपल्लवम् । कर किसलयम्, पार्थिवरन्द्रः, वानरपवेत्यादि सिद्धं भवति ।
. श्रेण्यादिः कृतादिभिइच्वौ ।।२।१।६६|| श्रेणि, कर, पूग, कुदुम, राशि, विचय, विशिप, निधन, कुपण, इन्द्र, देव, मुण्ड, भूत, भ्रमण, बदान्य, अध्यापक, श्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, इति क्षेपादिः।
वृन, मत, मित, भूल, उH, समाजात, सगानात, समालयात, संभाक्ति, अयपारिस, अयपाल्पित, निराकृत, उत्पात, उपायुत, अपकृत इति कृतादिः। बहुवचनादाकृतिगणोऽयम् । तेन-धेयास्थिताः । श्रेण्याभूताः । श्रेषधबद्धाः इति सिद्धं भवति ।
कुमारः श्रमणादिना ॥२११७८|| श्रमणा, प्रजिता, वापसी, कुलटा, गभिणो, बन्धकी, दासो, अध्यापक, अभिरूपक, मृदू, पा, पण्डित, फुशल, चपल, निपुण इति श्रमणादिः ।
मयूरव्यंसक्रादयः ॥२।११७९|| मयूरव्यंसकादयस्तत्पुरुषसमासा निपात्यन्ते । बको मयूरः प्रशूरव्यसकः । विसृष्टो विलुलो वा अंशो मस्येति व्यसः, तत्तुल्मो ज्यसकः । व्यसयति छलयतोति का मंसकः । एवं छात्रव्यं सकः । मुण्ड: कम्भोजः कम्भोज मुण्डः । यदम मुण्डः । अत्र विशेष्य पूर्वम् । एहि डेस्पी इति हिमन् कर्मणि वर्तते तदेहीउम. एहि नवं वर्तते । एहि वाणिति यस्यां ( क्रियाया) सा एहिवाणिजा। अपेहिबाणिजा। प्रहिवाणिजा । पहिद्वितीया। बपेहिप्रसा। अपेहि प्रकल दुरमिति यस्यां सा अगहन मासा। एमि स्वागतमिसि यस्यां ता एमिस्वागता। प्रोह कटमिति यस्ता प्रोहकटा । प्रोहकपर्दा। अमला। आहरचेला । आरिबराना। माहरवितला । भिलवणा । पचलवणा। ह्यन्तस्यति भाषप्रधानाः समासाः | पुति विक्षिणीहीति यस्यां शा कृम्धिविभागा। उदरोसना । जटरोत्सा। उदमविरमा । उपनिवगा। उत्पतनियता । उत्सरिगया। रुपातमामातम क्रियासातत्य इति समासः । असातत्यामेपां पाठः । उदर अवार उमाचम् । उन नोरन उगनीनम् । आपित पोपरित प आगया। जानिए परानि च चपराचम् । चिश्विन प्रचितं च निश्चतम् । मकिना भाकितनम् । समाल्या मालक । पीयास्विरमाः । भुत्याहितः। प्रोष्यवानोमान् । उत्पतत्यमाकला। निपत्यलोहियो। म परमालावावाभावेऽपि बत्वा निगात्यते । निपगा श्याना जाता निपप्णश्यामा। अपञ्चमी । इहानमो । अमितीया । इह द्वितीया । इहकप हि कभंगा बहुल माभीक्ष्ण्ये करिं चाभिदधाति । जहिचौरमित्या भी६८माह । जहिजोगः । उज्जदिजः । जहिस्तम्नः । दहल चलान भवति-पत्रीदनम् । आरूपातमारदासन नि.मासासत्ये । पीतपियति रावतभर वर्तते इति अश्मीतपिचता । डारनौतपचता । पचतगमगता । सावनोदता। सादाचामा । बारनिवपा। आत्रपनिकपा । पचप्रकला वर्तते । गतप्रत्यायतादयः गतं च तत प्र.
याच रात् गतप्रत्यागतम् । यातानुमान महान वयः बल्पाकयिका। क्रयामयः क्रयः विकायथवः यहा।