________________
अ. . पा. २ सु. १८७-१९३]
अमोघसिसहितम्
भतिनः तिनुम्मा ! अभिभः । अतित्यभ्यम् । अतिगम्यम् । अस्ति । प्रतिमद । विश्वम्याग । अतिमायाम् । अतित्वद् । अतिमद् । अतित्वयोः । अतिमयोः। अतित्याकम् । अतिभाकम् । अतित्वदि। अतिमपि। अतित्ययोः । अतिमयोः । असत्याग । अतिमासु । स्वदीयः । मदीयः। त्वद्यति । मद्यति। त्वदति । मदयति । त्वत्कृतम् । मकृतम् । स्वस्तधामः । मत्प्रधानः । बद्वित्तम् । महित । त्वच्चित्तम् । मच्चित्तम् । वत्यः । मत्पुनः । प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद् 1 अध्यरमद । सोति पो म इत्यागुत्तरार्थमनुसते । प्रत्ययोत्तरादग्रहणादातरङ्गाननि विदोन बहिरङ्गा इलम्बाधते । लेन गोमास्यते । गोपनिय इत्यादी नमादिनं भवति । एकस्मिन्निति किम् ? युप्मासम् । अस्माकम् । युपपदस्मादिदोपणादिह न भवति मुष्मानतिकान्तमतियुष्माम् । ( अस्मानतिकारतम् ) अत्यस्माम् । शतियुप्मना । अन्यस्मया । अतियुष्मद् । अत्रमद् । अतियुग्ममि । अत्यामयि । मन्तस्येति किम् ? रावदिशो मा भून् ।
स्वाही सौ ॥१२॥१८॥ सुप्मदस्मदोस्तरसम्बन्धियत्यसम्बन्धिगि या . सौ परे यथारायं त्व सह इत्येतावदेशी भवतः । त्वम् । अहम् 1 अतिक्रान्तस्ल्यामतित्वम् । ( अतिक्रान्तो मःम् ) अत्यहम् । सिकान्ती युयानतित्वम् । (अतिवासायावाम्) अत्यहम् । सिमान्ती युष्मानतिरवम् । अतिवान्तावस्मान् अत्यहम् । साविति किम् ? शुष्माभिः । अस्माभिः । युष्मासु । अस्मासु । त्यत्रको मरपुरक इत्यत्र 'इलचीगेमर' एति नियमान भवति ।
यी जसि श२५|| सुप्तदस्मदोस्टत्तम्बधित्यन्यतन्त्रग्धिनि या जसि पर पथराइलयं य-वय-इत्येतावादेशौ भनतः । यूरम् । दयम् । त्रियस्त्वमेगा प्रियययम् । ( प्रियोजनमे पाते)श्यिययम् । प्रियो युवामेषां ते प्रिय यूपम् । (प्रियायावामषा ते ) प्रियवयम् । प्रिया पूधपा रो श्रिमायम् । ( प्रिया क्यमेपले ) प्रिययम् ।
पीयि ।।२११। युष्मदस्मदोस्तत्सम्बन्धिश्यम्पसम्बन्धि नि या इथि परे यथातल्य तुम्ब मय इत्येताबादेशो मयतः। सुभ्यम् । मह्यम् । पियरत्वं चस्य तदने नियतुज्यम्। (त्रियोऽहं यस्य तस्मै ) नियमह्यम् । त्रियो चुयां यस्य तस्मै निग्रतुप्रम् (प्रियावावां यस्म तस्मै ) प्रियनह्यम् । प्रियाप्यं यस्य तस्मै प्रियतुभ्यम् । ( प्रिया वयं यस्य दस्ने ) नियमह्यम् ।
तवममौ इसि ||१२|१०|| शुभमदस्मदोस्तरसम्बन्धिन्यन्यसम्बन्धिनि वा इति परे यथाक्रम तव मग इत्येतावादेशौ भवतः । तव । मम । वियनत्वं यस्य तस्य नियतव । ( प्रियाहं यस्य तस्य ) प्रियनन । प्रियो युवां यस्य तस्य नियतव । ( प्रियायावां यत्य तस्म) त्रियमम । प्रिथा यूयं यस्य तस्य प्रियाव । (प्रिया वयं यस्य तस्य ) चिमम।
पदाद्वाक्यस्य वस्नसी युग्विभक्तो ॥३२१२६१॥ तिडा वाक्यनित्युक्टलक्षाणं वाक्यम् । द्वितीया उधों पष्ठी च युविभक्तिः । बापाचयपत् पदापरयोस्नद्वारपस्य वाक्यत्र सोमवायुवि भवत्यन्तय:
मासह बग्नस् इत्येशापादेशों गवतः । धौ वो रातु । धर्मों नो रक्षतु । शील बोधः । दोलमा दीयते । शोलं यः स्वार। शीलं नः स्वम् । मदादिदि किम् ? सुष्मान् धर्मो रक्षा । अस्मान् घी मत । वाच्यस्येति किम् ? ओदन पचदरमा भविष्यति। अस्माकं भविग्यन्ति। वाश्य इति वक्तव्य बाश्यत्यति
यो पदावयवयोमी भूदिति इति पदपाध्यायो तृते । इत्यस्माध्यायी वत। इति चुपमा पनि । इत्यस्मा गश्यन्ति । मुस्यिमवरिति किन् ? भााने सूर्य विष्टत । शोले वयम् । विभयितग्रहणं गुफ सुर व्यवासार्थन् । ज्ञाने युवां तिष्टतम् । शोले खानाम् ।
बांनाचौ द्वित्वे ॥१९१२॥ वायपस्यावयवात् पशात्परयोस्तदापयस्वावययमोयुष्मदस्मविस्यधिपये मुग्मिमात्यवादोर्यवासये वांगाश्त्येितापादेवी गवतः | धो वां रक्षतु । बम नो रदान । छोलंयां दोयते । शील नी दीयते । शीलं या स्वम् : शोलंनी स्वम् ।
तेमयाचेकत्वे ॥२॥२११६३॥ वामस्यावयवात् पदात्परमोस्टवाक्यस्यैदावयवयोवुनदस्नदोरेकाय
++
५. सतिस्थभ्यम् , अतिमन्नम् इति क० म. इत्यत्र नास्ति । २. -यसररूयं तय क०, म ।