________________
६६
शाकटायनण्याकरणम्
स.१५.२ सू. २०४-२१२
इदमः १११२२२०४|| इदम् इत्येतस्य यदादीनां सम्बनिरनिरसोयायां टासामोसि च सु परे अन्वादेशे एनदित्ययमादेशो भवति । अधोतमिद सूत्रम्। अधो एन नो माचवन् । इममावश्यकमध्यापय अथो एनं ययाक्रम धम् । सुशीलाविमो। अयो एनौ गुरयो मानयन्ति । सुस्थिताः सपराकान्तः इमे अथो दया अप्यनाम्नास्यन्ति । अनेन राविधीता अपो एनेनाहरण्यधीतम । अनयोः शोभनं शोलम् । अभी एलयोमहती यशस्कीतिः । योगविभाग उत्तरार्धः।
स्म्ये ऽश ||२।२।२०५|| इदमः सकार-भकार-यकारादिकः त्वदादिराम्वन्धिनि सुपि परे अन्यादेशे भर.त्ययमादेशों भवति । शैक्षकोयामध्येत अथोऽस्म साप दीरता सूत्रम् । शैक्षणिकावध्य जारी भयो आन्यां साधु दोयता सूत्रम् । बालिकऽयक पचते अथोऽस्य दोयतां मोदकः । स्म्य इति किम् ? इमे इमके । सौ परवानमत्यादि भवांश अन्यादै विधिः सुप्त प्रकृति विशेष्य विधीयत इति परमै परममं परमेमकरम इत्येनदादिन भवति । कारः सवदिशार्थः । सकारार्थ वचनम् ।।
अकः ॥१२।२०६॥ इदमः ककाररहितस्प सकार-भकार-पकारादित स्यादि सम्बन्धिान सुपिपरे अर इत्ययमादेशो भवति । अस्मै । अस्मात । अस्य । एपाम् । आसाम् । अस्मिन् । १५ । आन् । आभ्याभिः । जाभिः । एन्दः 1 आभ्यः । अस्य । अस्याः । अस्याम् । अकइति किम्? हमकारम, इमकान्याम् । इदमंत्र जापक तन्मध्यातितरतग्रहणेन रहते इति तेन यो म इत्यादि रा.कोपि भवति । त्वदादिराम्बविनि विज्ञानादिह न भवति । शिवदंसुप्रिये दंभ्याम् । अतीदंसुअतोन्याम । इह तु भयति पपग। परमाभ्याम् । परमारय । ते नेति प्रतिषेधोशापयति पूर्वोत्तरपदयोस्तारकार्य भवति न राजादेश इति।
टोस्थनः ॥१।२।२०७|| इदमः सकाररहितस्य त्यदादि ग़म्बन्धिनि टाव पने ऑसि प सुपि पर अन इत्ययमादेशो भवति । अनेन । अनया । अनमोः । परमानेन । साना परमानयोः । त्यदादिसम्बन्धिविज्ञानानि भवति । प्रियंबना । अतीदमा । अक इति किम् ? इगा । इसमायोः ।
दोमः ||१।२।२०।सुधाति वर्तते । इदमः त्यवादिसम्बन्धिान सुपर कारा नकारादेशी भवति । इमें । इम: । इमन् । इमान् । इमको । परमेमो। त्वदादिसम्धिधिज्ञानादिया भवति। प्रियंदनी। अतीदमः।
सौ ॥२॥२०६॥ यदादित्तम्बन्धिनि सो प्रयमकयता परे मकारादेशो भवति । अत्वापवादः । अमन् । परमायम् । इयम् । परमेयम् । साविति किम् ? इनी । इभे । ।
पुंसीदोऽय् ॥१।२।२१०!! पुंसि वर्तमानस्येदमः त्यादिसम्बन्धिन सो परे इद्र पस्य सम् इत्यवमादेशो भवति। स्योऽपवादः । अयम् । परमायम् । देवदत्तः । एतीति किन ? इवं स्त्री। इद इति For ? रावस्य स्यात् । साविति किम् ? इमो। इमे । त्यदादिसम्बन्धि विज्ञानादिह न भवति । प्रियेदम्अती देवदत्तः।
इद्यय ॥१॥२॥२११॥ ददादिन्यनिधनि नौ परे यूपस्य ६ यामागो गति । इयग् गरगेयं स्त्री । पारिशमान स्त्रियासमादेशः। न तु नियवार प्रथम मेधावति । इदं माण्डम् ।।
ओस्तु टुनचादसोऽनोः ॥॥२।२२।। अनुकाररयागराः पर कारादेशी भयहि । अत्यः पचायः । तस्य च सोमयति । असो असनो गुमान् । हे असो को सिन् । शी करानी की। कसा हे अतको अन् । मनोरिति यिम् ? भयुकः । नादिति किम् ? अदः । अन् । तारगी अपनन् । हरयायोग स्तु । स्त्री जिस्याट: । दाडः । दयास निलयायसुगः, इत्येतत्कानिवृत्त । तोरीका रे हि पानि परयाणि स्युः ।
१. -न्याम् । इमकरभ । इद-का,न । २. -धिविज्ञाक०, म । ३, भरतु कन, म० । १. तन्द्रति ( तेन्द्रेति ) क०, मः। ५. अन्य-प्राचार्याः हे अलौ, हे असकी-न्यासन्त्रणमिच्छन्ति । अपरे मच्छन्ति । तथा चोक रूप सन्द्धी केचिदेवप्रकाराणां सर्वनान्नानामन्त्र ( नास्तीति मन्यन्ते । क०, नदिक