________________
भवतितम्
चयति । जनो मम कार्यमाल वयति । मनस:ति किन ? जनो घः पश्मति 1 जनो नः पश्यति । इक्षपेत्यर्थः । धारिश किम् ? जनोबो मन्यते । जतो नो मन्यते ।
च वाऽह हैध युक्त ।।१।२।२००|| प या अह है एव इत्येतयोग सम्बध पदारय सुष्मयस्मदोर्यवुवतं वस्नसादि तन्न भवति । जनो युधमाश्च पश्यति । जनोस्मोपच पचति । जनो मान या पश्यति । जनोऽस्मान् वा पश्यशि | जनदो युष्मानह पश्यति । जनोऽस्मानह पश्यति । जलो युष्मान् ह पश्यति । जनोऽस्मान् ह परमति । जनो यामानेव पश्यति 1 जनोऽस्मानेव पश्मति । शानं मयं च दीयते । शानमस्मभ्यं च दीयते। पीलंयुम्माकं च स्थम् । शीलमस्माकं च स्वम् । जनो युवा च पश्यति । जन आवां च पश्यति । जनस्स्यां च पश्यति । जनो मां च पश्यति । मोगग्रहण किम् ? ज्ञानं च कोलं च यः स्वम् । ज्ञानं च शोलं च नः स्वम् ।
नित्यमन्यादेश रा२२०११ मथितानुकथनमन्वादेशः । सेनान्थेन या शब्देन पास्यचित् किमियत प्रतिपादयितुं कथितस्य प्रतिवाद्यान्दरप्रलिपादनाय तेन द्वितीयं कथनं तस्मिन् विपये पदापरयोर्युष्मदस्मदीनंदुक्तं यस्नसादि नित्यं भवति । सूयं विनीतास्पदो गुरको मानयन्ति। वयं विनीतात्तन्नो गुरको मानमन्ति । युवा पीलबरीला गुरयो मारयन्ति । आया सोलयन्ती तन्नो गुरयो मान यन्ति । अषो धागा श्रमणरते शान दीयते । अधी क्षमा थगण में ज्ञानं दीयते । पनवांस्त्थमयो त्या लोको मानमति। धनवानहमी' मा लोको मानपति । अन्नादेशे नित्यवचनादन्यत्र विकल्पः । धर्मो वो रक्षतु | धर्मों युष्मान् रक्षतु। धर्मो नो रक्षतु । धर्मोऽस्मानक्षत् । धर्मों वां रक्षतु । घों युवां रक्षतु । धर्मो नौ रक्षनु । धर्म माया रक्षतु । धर्मस्ते स्वम् । धर्मस्तय स्वम् । धमों में स्यम् । भर्मो मम स्वम् । धर्मस्त्वा रक्षतु । धर्मस्त्री रसातु । धर्मों भा रक्षतु । धर्मो मो रक्षतु ।
पदात्प्रथमाया घा ||२२२०२॥ पदापरं यत्प्रथमान्तं पदं तस्मातारयोर्युस्मदस्मदोरन्यादेशे यदुव मनसादि तद्वा भवति । यूयं यिनीतास्तद्गुरको बोनानयन्ति । तद्गुरयो युपमान् मानयन्ति । वयं विनीतास्तदगुरवो नो मानमन्ति । तद्गुरवोऽस्नान मानयन्ति । युबा सुशोली तद्गुरवो वा मानयन्ति। सदगुरबो युवा यानयन्ति । भावां एसोलो सद्गुरको नमानयन्ति । तद्गुरवो आवां मानयन्ति । अथो क्षमा धमणास्ते ज्ञानं प्रसञ्छन्ति । अथो क्षमा श्रमणास्तुभ्यं ज्ञानं प्रमच्छन्ति । अघो क्षमा श्रमणा में ज्ञान प्रयच्छन्ति । अथो क्षमा श्रमगामी ज्ञान प्रयच्छन्ति । घनास्त्वं तल्लोकस्वा मानयति । तल्लोकस्त्वां मानयहि । धनवानह तल्लोको मा मानयति । तल्लोको ना मानयति । पूर्वेण नित्ये प्राप्तेश्यमारम्भः।
त्यदां द्वितीया टोस्येनदेतदः || १२०३ ॥ एतदित्येतसा त्मदादीनां सम्बन्धिान विसीयाला टामामोसि य सुपि परे अन्वादेश एनदित्यनादेशो भवति । ऊधीत मतमम् । अर्थ एन्द च्या चड्दयम् । एतकावश्यमभ्याग । अथो एन यथाक्रम सूत्रम्। सुशीलो एतो : अथो एनो गुरको मानयन्ति। सुस्थिताः सुपराक्रान्ता एहो देवा अप्पथी एनान्नमस्कुर्वन्ति । एतेन राभिरीता। अथों एनेन अहरप्रधोराम् । एतयोः शोभनं होलमयो एनयोमरती यस्कोतिः । एनच्छितक इत्यब अस्निगारपाद्वाऽपेदर विक्षाने धमदाहरन । त्यदामिति किम् ? एतदस्य पानम् । अन्यःदेश इति किन ?. देवदत्तनध्यापय एतं नुरुस्तम् । न पश्चात्यायनमात्रमन्यादेशः।
१. - वयोग क०, मः | २, -मतस्त्वा क०, म । ३. - मती मा क०, म । १. - कमावश्यकम्-कर, भ०। ५. 'एतं पुरुष तिहत बंदित्यन्तात् पूर्वोऽक, इत्याप्रत्ययः, क, म. टि. । ६. -या प्रथा-पृश्येनानगरबन्ति फ०, म | ७, -किम् ? पाद संगृहाण, सभी पादमध्यापय । सम्जा न स्यदादिः । सुविशेषणं किम् ? ए संगृक्षाण । प्रियैतदमध्यापय । द्वितीयादी सीति किन ? एतरी सुनं देहि । अभी तस्मै अनुयोगमति देदि । एताभ्यां रात्रिरपीता, अथो गुताभ्यामहरण्यधीतम् । अभ्युदयनिःश्रेयसप्रपा प्रज्ञापना। यथी एसय नमो भगवत्य । एते नधाविनी विनीताः । अथो पते शास्रय पात्रम् । श्रन्वादेश इति किम् ! 2० म०।