________________
भ.
पा.२ सू. १८५-१५५ ]
भमोघवृत्तिसहितम्
कित्युकृयूजणुः ।।२।१८२३॥ मगन्तात् भि इत्येतस्माच्चे काच ऊजपच किति प्रत्यय विहित इसामा नवति । 'संतम् । दाम् । युदया। तो । शिक्षा (वित्वा)। अणुस्वा विहितविशेषणविज्ञानासवादगुगलस्वाभि प्राधा न भवति । एकाच इति किम् ? जागरितः । जागरितवान् । जागरित्या । ऊर्गु. ग्रहमाननवाजर्थन् । सानुबन्धनिर्देशयपि न भवति । ऊोनयित्वा ।
नित्यानिदतासोऽत्वदच्सृजद्दशस्थेवावृत्याः ।।४।२।१९,०॥ नित्यानिट तास् यस्यास्ति स नित्यानिट ताग तस्माचारपतीजन्तात् मूजिशिया व प.तुमा विहिले घप्रत्याग इनागमो या न भवति । पू ऋष्या अति इत्येतान् बर्जयित्वा । एतेम्मो भवत्येवेत्यर्थः । अस्पत-परश्य । पेचिथ । शशक्य । शेकिय । जगन्थ । जगमिथ । श्या । इयजिय । अच-पयाथ । ययिष । बवाच । वविष । चिपेय । चिचयिथ । निवेथ । निनमिथ । जुहोथ । जुयिथ । प्र-सम्रा । ससजिथ। दा-दाट । दशिथ । नित्यानिदतास इति किम् ? जघसिथ । उविष । नास्य तासस्ति लिटो देशविधानात् । नित्यानिट्यहणं किम् ? जग्रहिय । लुलुविथ । नित्य ग्रहण किम् ? आनजिथ । दुविथ । असदसउदृश इति किम् ? विभेदिय । तकारः किम् ?
राधिय। च इति किम : ऐचिव । पेचिम । अवध्यारिति किम् ? विवरिय। मारिय। संबिव्यविथ । आदिथ। यूल्यारेतत्प्रतिषेपलामपालोतरोऽपि प्रतिषेधः । चुनः स्वभुव इति च प्राप्तिः । विहिन विशेषणं किम् ? कपिथ। - ऋतः ||४।२।१०.१॥ ऋकारान्तादेकाचो धातोविहितस्प य इस्पेतस्य प्रत्ययस्य इगागमो न भवति । सस्मर्थ । सस्वर्थ । विजहर्थ । भूत्यै । य किम? स्मरिम | सस्वरिम । त्रात इति किम् ? निनायथ । एकाच इति किम् ? जजारिय।।
फूलोऽसः ।।१२।१९२॥ वृनोऽसकाराद्विहितस्य धस्वेडागको न भवति । चकर्थ । अस इति किम् ? संबस्करिष । ससकारात् पूर्वण प्रतिपंधे प्राप्त इडयं वचनम् ।
रसृभृवृस्तुद्रुश्रुस्रोश्च लिटि ||३|२३१९३|| स भू वस्तु द्रु शु सु इत्पेतम्यः कृत्रश्च सकारकाद्विहितस्प लिट इयागमो न भवति । स–सराय । ससम । भ-भूव । बम । न इति-वृष्यगोः सामान्येन ग्रहणम् । ( ववृत्रहे ) । वमहे । ववव । नवम । स्तु-तुष्टो में । तुष्टुव 1 तुष्टुम । दु-दुद्रोथ । दुद्रुव । दुम । -- शयोय । नुव । शुथम । सु-सोच । सूसुख । एस म । कृ---वाय । पकृम । पस्वार्थपथमेव प्रतिपेयो न विकल्पः। अस इति किम् ? संस्करिव चस्करिम । सिहे सत्यारम्भी नियमार्यः । तेन लिटि सादिभयोऽन्ये सेट एव । सस्करिव । सस्वरिम । विभेदिय । विभेदिव। विदिम । वृत्रोः प्रत्ययाश्रयः प्रकृतिप्रत्याश्रवश्व प्रतिषेधः । शेषस्य प्रत्याधयश्च तत्तस्प सर्वस्याप्ययं 'प्रतिवः ।
सृजदशोऽम् जल्यकि ।४।२।१९४॥ स्वरलीति निवृतम् । सुभ दश इत्येतयोर्धात्री लादी प्रत्यय परेऽनागमो भवति । अवि-अविति । अष्टा 1 स्रक्ष्यति । असाक्षोत् । असाष्टाम् । द्रष्टा । पति । अद्राशीत् । गद्राष्टाम् । गमि कृतजावाकारः । जलोति किम! सर्जनम् । दर्शनम्। अकोति किम् ? दृष्टः । सष्टः । रिरावति । दिक्षत। प्रसज्यप्रसिधोऽयम् । प्रतितेथे जलौति नाथीयते इति सिलुचः स्थानिवद्भावादिहानि प्रतिषेधः । असछ । असृष्टाः । समदृक्षः । समदृतः । घानुप्रत्यये कार्य विज्ञानाचेह न भरति । रज्जुसम्याम् । देवदृरपाम् ।
उपतृपसुपपिस्पृश्सपो चा ॥४॥२।१९५॥ दृप तप सृप कृ (पूर मुश इत्येतेषाममिति जलादी प्रत्यय नागमो भवति । । द1ि अप्ता । जप्त । सप्ता। सड। ऋष्टा । कही। प्रशस्पर्श आमा । आमा
१. लिटयादेशे विधा-क० म०। २. नियमः ।.म.।