________________
- k
ur
a
ms-in.
pikxi.......
शाकादायाच्याकरणम्
[अ. पा. १ सू. २५-२६ अति किम् ? झाप-दाले बाईः । दै-अवशतं मुखग् । अथिति बकारो न [ आप तु ] पकारः, दाविति' चकारानुमन्यौं, तेन प्रणिदास्यति प्रनियापयतीमत्र संज्ञा भवत्येव । -सुप्रदेशाः-"तुस्यौरि च' । ५९।१६८ ] इत्येवमादयः।
प्रादि प्रत्यये ।।२।२:२४|| प्रादि:--स्वरान्तर्गणो, न धातुः-धानुरपयवा न भवति, लं व्युदत्य ततः परमेव मास्को वेदितव्यः, अप्रत्यये न चत्ततः परः प्रत्ययो भवति । अभ्यमनायत । अभिमिमनायिपसे । अभिमनाय्य । प्रलादीमत् , मासित्ता दीविपति, मातादीप्य | मादेरेति लिन् ? अमहापुत्रीयत् | अप्रत्यय इति शिन् ? श्रीतुकारत । उस्तुकःयपते । उसका वित्वा । अभिमनायादिः प्रत्ययान्तः समादिः समुदायः झियार्थ इति तस्मिन् धानुसंशे प्राप्ते प्रादिस्ततः प्रतिपेन अहिः क्रियते, तिथ लत उत्तर एव धातु रेति, तल्या द्विर्यचने मननः । प्रादेशतरंण सम्मास इतेि "न्य देशः । "असंग्रामयत शुरः इति नायं सम्मादिः, [ अघि ] धास्ववयवोऽयम् , यथा--विनायव यवः । संत्राम-इति एतावान् युद्धाथों धातुः पश्यते ।
तस्यागतार्थाधिपर्यं स्वत्यतिमात्युपसर्गः प्राक् च ।११।२५|| तस्य धातोः सम्बन्धी तदर्थवाली प्रेत्यादिशब्दमणः उपसर्गसंशी भवति, प्रा च देतो धातोमवति, यो गलाांवधिपरी इति, यो चाधिक्यो सु अति इशि, यश्चातिकमविषयोऽतीति तानेतान् वर्जयित्वा । 'प्रलम्भः । उपजम्भः । प्रचमति | "परिणति । "अभिपजलि । उपरार्गसंशायां 'चज खेचोपसगात्' [ ध।२२०७] इत्यादिना ननाद । मादिरितिका?-पुनर्नमति । स सिथति । तस्येरि किन ? वृक्ष १२चम भिसिच्यते । प्रगता गइच्छझाबस्मात् स प्राच्छको देश: । अगत्यादि किम् १ गताविधिपरी-अध्यागत आगच्छत्यधि पयांगच्छति आगच्छति पर । उपरिभावः सर्वतीभावश्चान्यतः प्रकरणादिः अतिनन्न इति गतार्थत्वम् । अध्यापनन प्रयोजनमत्य अध्यागमनिकः । पयांगमनियः । अन्न 'प्रयोजनम्' [२१२३५१७ । इति रणि । 'कारचौञ्चत्रादे' [२३] इति अधिपरिशब्दयो: "एकार, न भवति, पृथक्पदत्याल । पानतम् । पर्यानीतम् । अत्रानुपयाण्णो न भवति । गतार्थब्रहण किम् ? अध्यागाति । पर्यागच्छति : उपरिभावस्य सर्वतोभायस्य च प्रकरणावर प्रतीतल्य चराने उनसर्गसंशाऽत्स्येवरी ग्रामनिननः । अचांमु"- अलि, सुसिक्तं भवता सुस्तुतं भवता | अतिरिन भवता । अतितं भवता । अत्र धात्वर्थः प्रशस्यते, अर्चा-पूजा-प्रशंसेत्यर्थ । अर्चा मह किन ? मुग्गिा कितवार | अपारूयः कुस्यो । अतिक्रमे अति, असिसिजागेव भवता । अस्तिभेत्र भवता । अतिमानेपण सेकः कृत इत्ययो । अतिसिक्त्वा । अतिदुत्वा । समासाभावात् प्यादेशो न भवति । यदर्थक्रिया टनिन्निन्नेऽमि किंवा प्रवृत्तिरतिहमः । अलिकमणग्रहण किम् । अतिशय्प । उपनगंप्रदेशा:-कश्यारूपसर्गस्य' : 1961 ] दोगनादयः । प्राकचेत्यधिकारः भागव्ययसंज्ञायाः ।
डाच्यू र्याद्यनुकरणं च ति ।।१।६।२६॥ दाजन्तं पन्तमूरी इत्येवमादि अनुसरणं उपसर्गसंशं चधात:: सन्ग्रन्धि तिशिलवाल । डाटपदाकृत्य। सत्रात्य”। चिकनीकस्व" । शुक्लीकृत्य ।
धाविश्व क०म० | २. -रिचित्य -क.०,म | ३ . धातोर- क०म० । ४. मनःशब्दात् स्यङ् सोपा लम् च क०, म० दि० 1 ५ धानुत्याभावादध्यमादुतरस्याप्यादेशः । क०, ग. टि०। ६, न यन्दा यलि इति दत्य न विमानः क., म. टि| ७. ध्यादेशः म०, न. ८ सयामी यदि सुरादिः २०, म० दि० । ६. जये तोपलादिति नम् क०, म. दि० । १०. हिनुमानानियोद्धरोऽन्तर णः क०, म० दि० । ११. अभिषिञ्चति । विभिपिञ्जलि । कय, म । | त्यासे निसेबसिसक्षाम् हति पिः। फ. म. टि. ] १२, :प्रय वापरथमिति अभिः सिचः सत्यधीन । क०, मरि० । १३. ज्ञाने का, म. टि० । १४. आकारक०, भ०। ५. अन उपसगधाभायान्नतिसंगासततस्तिमः स्वायाकन्या इति न समासः श्रश्परताशकाराम स्यात्म. रि।१६._स्वति-
कमल ७. -समाति-०म० 1 १८, उपसर्गत्वाभासितज्ञाभावः । ततः समासानाय तसो न प्यादेशः क०, म. टि ! १६. तिमः स्वत्या समाः । अशापोऽन्याजानुकरणे इति उाच । कर, म नि । २०. सपनिमादतिपीसते हति अब क., म टि.। २१. सुवाघोल का, म०२ २१.
क न्या प्रागसराय च्चिः क, म. टि० ।
......
तर