________________
अ. १ पा. : मू. २७-२३ ]
अमोघत्तिसंक्षितम् "नाम दुः ॥ १।१।२७ मनामपेयं व्यवहाराच ठात् नियुज्यते देवतादि ता दुःसंशं भवति या । 'देवदत्सीयाः । देवदताः । पम् द्रनाम्या: सिरेनीयाः सिद्धसेनाः इत्यादि] ।
त्यदादिः ॥ १३२॥२८॥ त्पदादयः शब्दाः दुःसंज्ञः भवन्ति । त्वदीयम् ! जीवन् । यदीयम् । इदमीयम् । . अदनीयम् । एलदीयम् । एकावन् । झीयम् । युप्मदीयम् । असनदीयम् । भादीचम् ! किमीयम् । सादायदिः । तादारनिः । योगविमागाद् थेति बानुपर्ती । ___ . अस्या वाहितम् ।।११:या मान्दना अचां मध्ये आदिरच अकारः ऐज ना स दुःसंज्ञा मचति । आम्रगुप्तावनिः । सालासमनिः । “आन्त्रप्रायः । सीधीर्यः । शालीयः । मालीयः । ऐतिकायनीयः ।
औपगीयः । यस्येति संजिनिर्देशार्थ , अनेन हि स इत्याक्षिप्यते । अदिदि लामनपेक्षार्थम् । लेन दुद्धिनिकृष्धाच लागवेशापेक्षमादित्वं विज्ञायते इदि इलादेरपि "दुःसंज्ञा सिमा भवति । आदिःरति किम् ? सभासन्न यो भवः सानासन्नयनः । आदैजिति किम् ? दाताः । रक्षिता: ! अप्रादयादिरफारीस्तीति स्यात् । चैझीफा इत्यादिशु न स्यात् ।
देश एवैङ छादौ ।।११२:२०|| देश एवं वर्तमानस्य यत्य शब्दस्य वचामादिर छ भन्नति स हादी प्रत्यये विधातो दुःसंज्ञः भवति । सेपुरिकी । संतरिका ! कौनगरेकी । कीनगरिकः । सेपुरं स्कोगरं ५ बाहीकमानः । येश ने किम् ? देवनन्दिनन । एवकारी वृत्तिव्यवच्छेदार्थः । तेन देशेऽन्यत्र च धर्तमानस्य न भवति। "कोडं नाम उदयामः, रान भवः कीडः ! देवदरं नाम वाहीक्यामः तत्र भयो देवदत्तः । श्राद्धशब्दः स्यानेऽपि वर्तते । देवदत्तरादः पुंस्यपि । भिमाशब्दथ । छादी इति किम् ? फिलाटौ न भवति ।
प्रान्दो ||२२६॥ प्रान्देशे वर्तनानक्ष्य यस्य शब्दस्य अचामादेरजे भवति स छादौ प्रत्यय विधाराव्ये दुःसंशो भवति । शरायती नाम नदी तदपेक्षा मागुदन्थ्यवस्था एणीपश्यनीयः । गोनीयः । भौजदीयः । कोशीयः । गनबह दीदः । "रेकचक्रकः । मदं नाम मात्रामस्तस्य होडीयः । देवदतं नाम प्रागमानस्तरय काश्यादिपाटात् "उगिटी । देवदचिकी। देवदत्तिका । पूर्वकं देराग्रह एक्कारेण 'सम्बद्धमिति पुनदेशग्रहणन् | आरम्भादेदिनिवृत्तिरपि सम्मायेत । देश एवेति नियमनिवृत्यर्थ दवनम् ।
क्रियायों धातुः ॥११॥२२॥ पलिया मनुतिः पूर्वापरता साध्यामागरूपः, सा अमोऽभिधेयं यत्व स शो म.सुसंधी भवति । -भते । एशि---राधले। [स्वधि -- ] गाय-गोपायति । पापच्यापच्यते । निती चिकीति । पुत्रकाम्य---पुत्रकाम्याते अपयश्यनिशाा क्रियार्थतः पगमः। शिप्रसंगानुसारिवाल क्षणात्य अवटि इत्यादिनिवृन्तः । शिष्टमानाम र लक्षाणान् , रादविसंबादेन दि "शिष्टो शायते । धातुपदेश::--'यालोस्तिकारकसमरतानेकायो तस्संयोगानयोः' [१।२।३८] इत्येवमादयः |
दामा ध्यन् ।।१११।२३।। दारुलो भासपा को धातुः सोऽवकासामधः पुरांशो भवति ] दायाश्वल्लारः, थारून बौ। दाग-मणिदासा । देख--प्रणिदयते । इदा–प्रणिवालि । दो-मानी धेट-अहिंध । हुधा प्राविधा"। दधाल्योलक्षितस्य संज्ञायनान , दो-ऐ-बेटा सत्यपि घुसंशा सिद्धा । दीड: दारूपस्य अधिरत्वान्न भवति । उपादारत 1 उपादासाता | उराशसा | उपविदासते ।
१. जातिभियागुणवान् वर्जयित्वा देवदत्तादि नाम महि०। २. युबत्यनिवृतिपक्षे म० दि० । .. ३. नयाना-म०४. सैद्धसेनाः न.! ५, नाविद्विस्फुरुकोसप्लाजादाम्यः म नि । ६. -यशिशाप- क.
म०। ७. दुसंझा क०, म | ८, आदमिति निमक, म० । ६. दुसंझो फ०, म । १०. वाहकारयादिवाहोकानामादिति मिठो क०, २० । १६. न ना कोई भुजान्तर क०, म । १२. इजादी क०, म० । हुसंशा भवति क०, स०, दि०। १३. ईरोपानयाद बुञ् क०, म टि० । १३. महाठिी क०, म ।
५. सम्बन्धनिति क०, म । ५६. याघसिद्धमसिहं, या साध्यस्येनाभिधीयते । अथितनामरूपाचार सा कियेत्यभिधीयते । ०, म नि । १७. सति सद्भाधोऽन्त्रयः । असत्यराभानी अतिरेकः क०, म. टि। १८. शिक्षा झायो क०, म दि० । १३. ने मादीति जयम का, ग. दि. । २०. धातल्या मात्राप. सस्थान निर्भायः क०, नदि ।