________________
अ.
पा. १ सू. २७-३३ ]
salaa raftar
घटी कृत्य | कर्यादि—करीकृत्य | ऊररीकृत्य | अनुकरणम् खात्कृत्य | फट्कृत्य । उपसर्गः प्रकृत्य । पराकृत्य । वाजादिग्रहणं किम् ? अते सिक्स्था | अतित्वा । पिताकृति । अत्र डाच्च्च ग्रहणान्न भवति विडाच् साधर्म्यसूर्यादीनां' कृभ्वस्तिभिरेष योगे तिसंज्ञा । उपसर्गाणा मनुकरणानामनियमः खादिति कृत्वा निरष्ठीवत् इत्यच धातुना खाद इत्यस्य न योगः जन्य तर्हि ? इते इति न भवति । कजरी कररी अङ्गीकरणे विरतारे च । वि माधुर्ये च । ताली भाताली वर्णं । "मूखी कान्ती । शकला शंसकल्ला ध्वंसकला शकता आलचि(वि) केवाशी शेकली पर्याली मनसा मसमसा मसरना एते हिंसायाम, गुड्डु गुधा पीडायान्, सजू सद्दार्थे, फलू ं फटी ब्याक्लो विक्ली विकारे, पट्ट पपट् स्वाहा स्वधा दाने, धत् श्रद्धाने, प्रादुस् अनि प्राकार, दते कपयः । प्रादुरानिःशब्दो 'साक्षादादी [अ] [१९३५] च पयेते, तेनानयोः कृञ्योगे विज्ञाषा भवति । प्राकृत्य प्रातुकृत्या | आविष्कृत्य | आविष्कृत्यादिप्रदेशाः 'कृत्सतिकारकस्यापि ' [१३१६५ ] इत्यादयः ।
कारिकालमदोऽन्तस्सदसत स्थित्यादि भूषानुपदेशापरीग्रहावरक्षेपे |११|१|२७|| भूपानुपदेशपरिग्रहादरक्षेप इत्येतेषु च अर्थेषु यथासंख्यं कारिका अलं अदत् अन्तर तत् असत् इत्येते शब्दाः धातोः सम्बन्धिनः विसंज्ञा भवन्ति । स्थितिः मर्यादा वृत्तिर्वा आदिशब्दात् यत्नादिर्गृह्यते । तत्र कारिका कारिका नृत्य | भूषा मण्डनम्, तत्र अलम् | अलंकृत्य । स्वयं परामर्श अनुपदेशः तत्र अदः अपकृत्य । परिग्रहः स्वीकारस्तद् भावे अन्तः अन्तर्दृत्य | आदमीला सम्भ्रमः, नत्र सत् । सत्कृत्य | पोऽनादरः परिभवस्तत्र असत् । अकृ । दाविति किम् ? कारिकां कृत्वा । कमित्यर्थः । अलंकृत्वा अदः गतः । एवं परस्योपदेशः । अन्दा निमित्य । असत् कुल्या अननमित्यर्थः ।
। खलुकृत्वा । मा कारीत्यर्थः कि श्येनो गतः । परि गत इत्यर्थः । सा कृत्या |
शब्द
कमनःकोम अभिलापरमेच्छेदे धातोः सम्बन्धिनी तिसंही भवतः । कणेला | मनोदय । श्रद्धामुच्छि प्रत्यर्थः । श्रोच्छे इति किन ? तण्डुलस्य त्या मनोदयाः ।
अस्तं पुरोऽव्ययम् || १ | ११२६ ॥ तं पुरस् इत्येते अव्यये धातोः सन्धिनीतिशे भवतः । अस्तंगत्य | पुरस्कृत्य । अस्तमिति नाशे वर्तते । अव्ययमिति किन ? भरतं कृत्वा चितमित्यर्थः । गतोऽस्तमर्कः । अती नाम पर्वतः । पुरुला | नगरीः इत्यर्थः ।
गत्यर्थवदा ||६६६|३०|| अच्छेयव्ययमभिशब्दार्थेदार्थे च वर्तते । दत् गत्यर्थस्य वरेश्व धातोः सम्बन्धि तिसरां नवति । अच्छ्रगत्य | अच्छवन्य | अच्छोय" । गत्यर्थवद दाते किम् ? अच्छकृता । अव्ययमिति किम् अच्छक गया !
!
तिरोऽन्त ||१२||३१|| तिरस् इत्येतदनार्थी व्यवधाने वर्तमानं प्रातः सम्बन्धि दिसंज्ञं भवरी । तिरोभूय | तिरोधान | अन्यर्धाविति वियेला स्थितः । तिर्यग्भूत्वेत्यर्थः । मी वा ||१||३२| विरसू इत्यादा वर्तमानं कृमी भादोः सम्बन्धिति अधिना तिरस्कृत्य | विकृत्य अन्दति किम् ? तिकृया काई गतः । दिनित्यः ।
मनस्युरस्युपाजेऽन्याजे मध्ये परे वने || १ | १|३३|| मनसि उशि, उपाने, अन्वाजे, मध्ये, पचने इत्येतानि शब्दरूपातकवचनान्तमतिरूपकाणि अव्ययानि कृती सम्बन्धीनि तिसंज्ञानि भवन्ति वा मनसि मनसि । उरसिकृत्य । उरसिकृत्या उपकल्प उपकुल्ला | अन्वाहत्य | काला मध्येकृत्य मध्येकृत्या ! परे । पदेकृत्वा । निवचने कृत्य । नियचने कृत्वा ।
2. साथस्तु कर, भ० २. गोकरणा क०, २०३. पम्पीकर स० । ४ माशी कर, म० । ५. पाळी क० भ० ० ८. निषेधेऽलंखलू क० म० । ६. गुच्छे कम ६१, विररुस्त सिरिति सिः कर, म०
६० भ० ७. सद्भात्रे क० १० वद व्यक्तायां वाचिकर म० दि० दि० | १२. यमाभावार्थ: । याचं नियम्येस्यर्थः । ऋ० म० दि० ।