________________
11
२.पा.सु. ४८-५१]
अमोधवृतिसहितम्
तस्मादाद |
तस्मात् पण्ठ्याः पञ्चनोविशिपुरुष पप्यचन्तार्थस्य परस्य विधीयमानो विधिस्तस्यादेरल: स्थाने भवतीति वेदितव्यम् । 'द्ववन्तपसर्गादादपोन! तू' [ २/२/१३८ ] द्वीपः । - प: । तस्मादिति किम् ? पचते । पचन्ते दिल' [ १४/१३ ] इति एत्वविधो न किश्चिदस्मादिति
पूर्वमाश्रयते ।
शिवङित् | १||४६ | या स्थान इति वर्तते, शिच्चाङिदल चादेशः षष्ठ्यन्तार्थस्य तस्यैव स्थाने भवति, नादेरन्त्यस्य बाउल शित्- 'जरशस: शि:' [२११६७] वसवाति बनादि । 'एभ्येऽस्' [१२/२०१५ ] अस्मै । एए। अबिद 'सामामा [ १२।१७६ ] सर्वेषाम् । विषाम् । 'त्रिचतुरः स्त्रियां विसृचत [ ११२२१ ] तिस्रः चतसः । युष्मदस्मदृश्यामाकम् ' [ २।३।१७७ ] बुध्माकम् । अस्मान् । दिशाहिद न भवति 'जराया दमिन्द्रस्याचि' [ २४३७ जरा-जरशे यः सः । भानाश्ननारुन्तुष्~शनान् । निबन्धममेकाश्यम् — गाम् । गाः । निर्दिश्यमानस्यादेशा भवन्ति ततः पष्ठी श्रुतेः पचेनुः । गव्यासुः । पेनुपः । ननुपैति बलभायादिद्यभावः ।
1
स्थानीवनलाये | १११३५०१ वस्य स्थाने यो विधीयते स स्थानी; इतर आदेशः स्थानं प्रसङ्गः । स्थानीय भवस्यादेशा-स्थानिक प्रतिपद्यर्थः । अनलाइन चेयं स्थान्यायं भवति । युथा राजा । सूब्लोपेप'-'न्थक्’[११२।१३४ ] इति दीर्घः एदस्वादि च । कस्मै । कस्मात् । वि। सर्वादित्वात् स्मायादि । धर्मो वा वर्धताम् । धर्मो मो वर्धताम् । सुवन्तत्यात् पदत्यादि । पचतु । चन्तु । एकदेशादेशेऽप्यनुमेयस्य स्थान्यादेशभावादवयवर्धनोऽवयविव्यनदेदात् समुदायें वाञ्वरुपान्तर्भावात् - एक देश विकृतस्यानन्यत्वाद्वा सिद्धम् । इयग्रहणं स्वाध्वयार्थम्, अन्यथाऽन्यादेशस्य संज्ञा विज्ञायेत । न च संज्ञाकार्य प्रतिपद्यते तेन स्यानित्यादेशे च कार्य सिद्धं भवति । महत | अवधिष्ट | यमुनः स्वेच[ ] इति तङ्क । अनलाथम इति किम् सः ! पन्थाः । अत्र स्थानिवस्त्राभावाला परत्वलक्षणः सोलुंगु न भवति । कट, उप्तः हृषि हलीमुत्वलोपो न भवतः । श्रागः स्थालीनाकः - [ अ ] 'ए' [ २००४ ] इति लुग्भयति । कायकिंग? प्रदीव्य | प्रतीव्य बजाविति इन भवति । सब्दार्थातिदेशेश्य गुणः प्रोति । अग्रहीत् इति 'च इंटीट: ' [ ४२०७७ ] इति लुग्न स्यात् । यान्याश्रयप्रतिपेधादिह भवत्येव सर्वेषाम् अदिताम् । घवनाः । egaruaarinenensei queak var i situar gaitses ygng a ‘xgálna' [२] इति नियमात् - एथः दिरामसहारा ज्ञानादितिय-रणाच्या स्थानिवद्भाची' नास्तीति इन्दी न भवतः ।
परेऽचः प्राचोऽक्त्रिदोर्घंयद्व्यासदस् तुग्विधौ | १|११५१। अन[देशः परिनिमिवरततः पूर्वविधौ कर्तव्ये स्थानिवद्भवति, विविध दीर्घस्य विधि मकारस्य विधि द्वयोद्वित्वस्य विधिम् आ एतस्मादारभ्य 'दोमोस्यादसादयापिभ्यसन् १४४ इत्यसादधिकाराद्यो विधिविधीयते 'संयोगस्यादिस्कोलक' [ ११२९१] इति लुम्बजस्त वर्जा कथयति अधोत्— अन्त्यविधी कर्तव्ये स्थानियद् भवति । पादिकः अत्र पद्भावे । शानो पाती। अत्र पदादेशे । धारणिः । रावणिः वागादि । संयते । ध्वंस्यते । न विदुचि नग्न 'सज्यते । वाप्यते अब मन इकि । निराय । रामाच १ अत्र जग्धादेशे । घाल्यान्— अत्र वधःदेशे । श्री गोमती | अादेशी नमि । चासुरी जानहो -- अत्र मादेशे । तदि । अर्थ - भावे । अन्यतरेण च व्यपदेश: समुदायोऽवहितः । व्यथहितेऽपि प्राक्शब्दो लक्षणभेदात् । अवीवदद् बीणां परिवादकेनेति णिजात्याश्रयणा पर इति किन्वैापद्यः । अत्र पादस्यातलुग् न परनिमित्तेति पद्भवः ।
१
१. सुत्रदलीपेड - फ० म० । २. धर्मेणा क० म० । ३. भावे, क०, म । ४. चिन्दीध क० भ० | ५. स्क्लुकि०म०॥ ६. शातनी पातनी, क०, स० । ७. अत्र णिलुग्भवति न लुक० म० । म यजति कश्विन्यः प्रयुके भयुज्येति णि पानि ततः श्रेणेरियेति णिलुकियते । अ शिव स्थानिवद्भावाद्य इग्न भवति । श्व्यादीत्यादि ६०, म० दि० । ९. चातुरी क० म० । १० पारेक० भ० ३