________________
३२०
शाकटायनव्याकरणम् [अ. ५ पा. सू. ८-०१३ दधि, शि, दसि, दाम्भ, दिना, तषि, पशि, भरिस, तजि, बस्ति, गन्धि, किटिक, निकि, अलि, कूणि, तुगि, भ्र गि, शरि, यति, स्पामि, गूरि, कुस्मि, शमि, लक्षि आलोचने । कुत्ति अवक्षेपणे । फुदि प्रतापने । भलि आभइने । यस्वि प्रलम्भने । वृषि शक्ति बन्धने । मदि तृप्तियोमे । दिवि परिकुजने । गृह विज्ञापने । विदि चेतनाकाननियासेषु । मनि स्तम्भे । युङ जुनुमाया । इ विज्ञापन 5 इस शु, यः ।
युजादे ||४|| यु इत्येवमादिम्पो थातुम्मो णिवत्ययो या भरक्षि। योजयति, योजति । पर्चपति, पर्चति । साहाति, सहति । कलभेम्पः परिभवम् । युज, पूज, सह, इर, लो, अजि, ज, परि, . शिष विगूर्वोऽतियाये । गुप, छन्द, थ, दर्भ, मो, भय, क्रय, हिमु, पप, पीफ, शोक, आहिस्सद, जुष, अन्य, ग्रन्थ, आज, तगू. उपरादयम् । वय भापों। मान पूजायां गहें । मागे, कुटु, मृना, सुपा, मुषि, तपि,. ददि, अत्रि, अदि, शुन्धि, अन, प्रोग्, अति यु जादिः ।
भुवे प्राप्ताविणिः ||४|१२|| इतातो धातोः प्राप्ताबर्थे वर्तमानादिणिप्रत्यपो षा भवति । भावयते, भवति-प्राप्नोतीत्यर्थः । भवतोल्यान्यत्र । इ इति इकारस्ताथः । भुरितोकारनिर्देशे नेण्यभावे. sपस्प तक सूच्यो । तेा सियाचिशारश्च नः सन्तु, दातारश्व भवाम है । आक्रो हारश्च नः सातु, क्षन्तारश्च भवामहे ।।'' इति ।
अध्याकाजहलादिभ्योऽरुचिशुचिभ्यां भृशावणे(पये)यङ्ग १०॥ अटयादिभ्यः एकाजमा लादितिस्तस्मान समिशांचयनिताल भर्श मानण्ये मार्थे वर्तमानात्ययो भवति । गुणक्रियाणामधियणादीनां क्रियान्त राहयतानां साकल्पेन सम्पत्तिः फलातिरेको वा भृशत्वम् । प्रधानक्रिपाया विश्लेदादेः नियान्तराव्ययायो वृत्तिः पौनःशुन्यमा भीक्ष्ण्यम् । शं पुनर्वा । मति, अटारयते । बामति, पति वा । अगाईते । अश्गुने, अशाश्यते । अर्णोति, ऊ तिमी । सूचयति, सोनूच्चते । सून यति, रात्र्या । मूत्र यति, मोमूत्र्यले । एकाउहलादेः भृशम भीक्षा घा पचति पापच्यते । पापश्यते । देवीपते । जात्यते । यत्येव । लुनीहि लुनी होत्यवायं लुनाति । अटयर्यशौड्यूर्णसूचिमुनि मुभयोऽपादयः । अपरे भृशमरवातत्यशास्यते इत्याहुः। अपरे जागर्तेरपीच्छन्ति । जाजानौ यते सर्वमादप्रत्ययान्तादेवोपाम् । अवाग ! दादरिद्रयते । अट्यादिग्रहणमनेकाहलायर्थम् । अत एवैकाहलादिग्रहणं समुदितं सक्षणं न प्रत्येका । एकापणं किम् ? मृशं पाचति । हलादिग्रहणं किम् ? वमोक्षते, भृशमोहने । अचिशुचिम्यामिति किम् ? शृशं रोचते, भृशं शोचते । भृशाभीक्ष्ण इदि किम् ? पचति ।।
गूलप्सहह जबजभवदेशगत्यर्थाभ्यां गांकुटिलयोः ।।४।१।११।। ग लुम् सद् दह • जव् जभ . चर दश इत्येतेम्पो गत्यर्थे पश्च धातुभ्यो पचास रहय गर्ने पुष्टिले चाथें वर्तमानेभ्यो मयत्य पो भयति । याथासत्यार्थ एव हित्यनिर्देशः । गहि निगिरति, निगोयते । एवं लोलुप्यते । सासद्यते । दन्दयते । जनप्यते । जाम्पते । चञ्चूयंते । दन्दश्यते । दौति दंशेन लोयं कृत्वा निर्देशः । याच्यापि नलोपार्थः । दम्दशोति । गत्यर्थेपः । टिनामति महो। रन्द्र म्यो। आननीयपयोगी वस्यपनि गतागतानि करोति म एवमुगो । नारा ] गागोगे यसलाय मारयमाणं त वायो । तेन भृश निगिरति म पागयत इति पद न भवति । जैविक गुमाभोग इत्यस्यानु तिमिच्छन्ति । राम सिडे विधिरारभ्यमाणो नियमार्यो भवतीति शुद्ध मृगाभीक्ष्णे न भवति । अहम बात लाणना स्थापर विपक्षमात्रामुपादाय वर्तते । रूबिशपोयम् । शिम्याच रूविवशादेव वर्तन्ते न सम्बन्धयशात् ।
श्लुक बहुलम् ।।४।१।१२|| यछः इस्लुग्यहुलं भवति । योभूयते । बोभोति, योभवीति । रोहयते, रोरोसि 1 रोरोति । लालप्पा । लालस्ति । लालपीति । बहुलग्रहमा प्रयोगानुसरणार्थम् ।
अचिरा अनि प्रत्यये परे यः दलु नित्यं भवति । चेच्यः । क्षियः । लोलुनः । लोला। मरो मृजः । सनोस्रसः । धनि दनी ध्वंस: । नित्यार्थ ववनम् ।
१. व्यपार्यो व्ययधारापि, इत्यभिधानम्, य. टिक।