________________
शाकटायनन्याकरणम्
श्येताश्वाश्यतरगालोडिसाहारकस्याश्वतरेतालुक्व
४।१।२९ श्वे
४१२१२३ श्यनंपातातलंपाते २०४२१८ इचोऽचः १।११४६ श्रोऽनोऽहलवमात ११२।१४७ श्रोत्रियो वा छन्दोऽध्यायी
श्तोऽच उपसर्गात् ४।११३ थो वायुवर्णनिवृते ४४.५ श्वो इचू स्त्वोः १११३७
संख्यः
४।३।११५ संख्याकात सूत्रे ।४.१८२ संख्यातेश्वाशत्तिष्टेः का
३।१२६ संख्याताद्वाऽहश्च ३११८० संख्यादेणुणात् ३।४।४ संख्यादेचाहंदलुवः ३.२१७८ संरूपादेः पादादिम्पो दानदण्डे . च चलुन च ३।४।६६ संख्याधिकाभ्यां वर्षस्पाभाविनि
२।२।९९ संरूपाने
२।१।१०६ संपापूरणे इट् ३।३७६ रूपाया नदौगोदावर्याः
२२१११५६ संरूपाया था ३।४।२७ संख्यायासंघमूत्रपाठे ३।२११६१ संख्याल्पा समासे २।१।१२२ संख्यावश्यश्च पूर्वपदार्धं २।१८ राख्यायाविसापायलाहन्डो
षदकतिकतिपयात् यद् ३.३१७९ पढः कस्सि पणमासाटुण्पण्या: ३।२।१११ षण्मासायटी २।१०४ पन्हवृतराज्ञोऽणि १३५६ पहात
३।४।११९ पछी
११३।१८९ पही चानादरे १।३।१८३ परययत्तात् २।१०४३ पष्ठयाः स्यानेऽन्तेऽल: १५११४७ षष्ठमादेरनादेः ३३१८४ पठया रूपावरट ३।४।३ षष्टमा आक्रोशे २२१२२ विच्चिन्ति पुजिकथिम्भिचच
त( ४४८२ पोमवरणेग्नेरी: २०२।३४ टुच्चाग्नेः २.२।१४८
१११११३८ विशेवा
४१८० छियुक्तस्त्राचमः ४२२६४ ष्णान मानि
२२।१५३ ध्यतः . २०४।५५ घान्नो णः १२.५०
संपादिनि
३।२।९८ संप्रदानाच्चान्यग्रोणादयः
४।३।५७ संप्रतेोऽस्मृतो १४४१ संप्राज्जानो को २१२२२ संबधिनां संबग्धे - १८ संभवदवहरतोश्च ३।२।१६९ संभाव्येऽलम्पति ४।४।१२० संमेऽसकृत् २०३१ संयोगस्यादिस्कोलक १२१९१ संवत्सरालार्वफले ३.११७७ संवत्सराग्रहायण्यापण च
३३१०१०९ संविधानात १४॥३६ संविप्राद् भुवोऽनाम्न्युङ
४३२६८ रांदाय प्राप्तेऽ ३।२१८४ रांसहस्व समिसन २०६६ संसृष्टे
३.२।२२ संस्कृते
३।२।३ संस्कृत वीरा४।२६७ संस्पान प्रस्तारतदन्तकाटनान्तर
बाबहरति ३.२०७५ सकृत
३।४।३४ सबकाचोः
श।५८ सक्थ्यक्ष्णस्वाङ्ग २१।१८७ ' ससित ऐच १२।१३० सखिणिदूताद्यः ३।३।१६ स रहस्सोपतिष्यश्वरसंश
चसो रिः १२०७२ सीया लि १३४११२ सस्वम्नां वा त्वटि
४।२।२२९ सति
८।६।२१७ सलीयः
३।।७७ सतीमार्थात ४।४।१२२ सपिण्डेऽधिवयस्थाने वा
यम्
संख्याध्यमसळशात २५१३१८१ संपाययादर गुले: २०११८५ संख्यानभद्रगान्मातुर्द्धर १४५१ संख्यासमाहारं च द्विगश्चानाम्ग्य
१६१ संध्यकाद्वीप्तायाम् ३।४।६५ सुरूषोदकपाण्डुकृष्णा नमः
२।१।१४१ संगतेजर्वम् ४।३।४७ धनुपरौ
४।४।४७ संजातः तारकादिम्य: इत:
३।३।११४ संज्ञपी करणे ४।३.२५१ संज्ञाभाये युः ४४८५ सानिये गंपदादिमा वितन् लिया
४:४७२ रांगयु पाकन गसमकायें
४।।२११
टीए
संकटाभ्याम्
सत्यागदास्तो: कार २२७३ सत्यार्थदस्याः - ४१३१
२।१।१४९