________________
दाकटामनग्याकरणम्
[अ. ४ पा. १ सू. १-५
श्रमत्यो । अंगताः । शमवत्-शामावत्यः । शामीवत्यो । शामोयताः । शिखावत्--शेखावत्यः । सैलाबत्यो । शैशावताः । माला-शालाययः । दालावत्यो । शालावताः। अर्णावत्-कवित्पः । उवित्यो । ऊणविता: । मभिजिल--आभिजित्यः। आभिजित्यो। याभिजिताः । विदभूत-दभुत्यः । वैदभृत्यौ । वैभृताः । गोत्र इति किम् ? श्रीमत इदं मतम् । अभिजितो मुहूर्तः आभिजितः । आभिजितः स्थालीपाकः | स्वाथिकोश्यं यत् पोवेऽपाम एव यतते । इति तदाययः प्रत्ययो भवति । धनत्पस्थापत्यं युवा श्रमस्यायनः । अभिनित्यायनः । श्रमतानां समूहः श्रमतकम् । आभिजितकम् । श्रमत्यस्य संशदि अंमतम् । आभिजितकम् । इति श्रुतके वलिदेशीवाचार्यशाकटायम कृती शब्दानुदासने वृतौ तृतीयस्याध्यायस्य
चतुर्थः पादः समान : समाप्तोऽध्यायस्तृतीयः ।
चतुर्थोऽध्यायः
[प्रधमः पादः ] गुपौधूधिच्छिपन्पर्णरायः ॥४।११॥ गुपो रचणे, धूप सन्तापे, विचिछ गतो, पनि सुती, पणि ध्यवहारे इत्येतेभ्यः आय प्रत्पमो मति स्वार्थे । नित्याः शति वचनादेते विकल्पिता विषयः । गुप्तिो गया। जुगोप । गोपायाञ्चकार । गोपिता, गोपिना। धूपिना, धूपायिता। निकिता, दिच्छा. यिता। पनिता, पनाविता । पगिता, पणायिता । स्तुत्यर्थन पनिना साहनपत्पिभिरपि स्तुत्यर्थ : 'त्यय. मत्पादयति नान्यः ।
ते । सहनत्य पणते । अन्ये दो पनी एपादिषु च । तत्र तो इत्यादिभिः साहचर्यादेधादिर ! तर हत्याहुः । तेषां शतस्य पगायतीत्यपि भवति । एवं विछायति विच्छत्तीत्यपि । गुपावित्योकारोच्चारण मुभि गोपन इत्यस्य निवृत्त्यर्थम् । तद्ग्रहमे 'ह्यायान्तादात्मनेपदं स्पायथा सनि जुगुप्सते इति । य उपयुनिवृत्त्यर्थ वा। . कमृतेणिकीय ।।११।२।। कमः ऋश्च धातोयामा पिङ् ईवा इत्येतो प्रत्ययो भवतः स्वार्थे । कमिता । कामगिता । अतिता । परा:यिता ।
नित्याः शपि ॥४१॥३॥ आयादयो गुनादिम्पः शापि प्रत्यये नित्मा नवन्ति । गोपायति । धूपायति । विच्छायति । पनायति । पचायति । कामयते । तीमते । शपि नित्यवचनाच्छपि भावेऽत्र पूर्व विधवो विकल्पिताः । तथा योवाहा । बद्धवचनं प्रत्यपत्रपरिग्रहावंम् अन्मयानन्सर एव विकल्प्येत ।
कित्तिज्गुपिज्यादिक्षमानिन्द्ये सन् ||४|१|साहित तिज गुप् इत्येतेयो ययानस्य भिषज्यादौ क्षमायां निन्द्रामा बायं वर्तमाय: मन्प्रत्यया भवति स्मा। भिषव्यापारी भिपज्या नगाधिपती. काररता जर विगिरोस । चिकित्यति । आदिग्रहणात् दासे चिकित्स्यानि तृणानि। विनोनमितव्यानीत्यर्थः । क्षेत्र । चिकित्स्यः पारदरिक: निनाव इत्यर्थः । विचिकित्सति संत इत्यर्थः । तिज: क्षमायां-तितिात । गुणों निन्दायां-जुगुप्स । तिजगुपोरनुसन्धकरणसागत्मिपदम् । भिपज्यादिक्षमानिन्ध इति तिम् ? स. तिता । सतवति । रातकः । सनः । संतम् । रोजति, संजः, तेजनं, ति, तीदगम् । गोपपति, गोपनम्, सनोकामकारी सन्माण सामान्यग्रहणायौं ।
शान्दान्मान्वधान्निशानार्जवजिशासविरूप्य ईचैः ॥४।१।५॥ शान् दान माम् वम् पयेतेभ्यः ययाराख्यं निशान आये जिज्ञासायां वैये चार्थ वर्तमानेम्पः सन्प्रत्ययो भवति ईकारश्चै पामिका रस्यादेशों भवति । शीशासति । शौशांतते । दोदांसति । दोशंसते । भौमांसते । बीभत्सते । आधाविदिती तेपामनुबन्धन
१. तुदादिः, म । २. उत्पापितम्यानास्पथः । म. टि. । ३. शास -म । ४. तो शेषाविदिती, म।