________________
.
.
.
.
..
..
भ. ३ पा. ३ सू. 11-1"] भमोमतिसहितम्
२७१ कुशल, चपल, निपुण, पिशुन, वाक्ष, स्वस्थ, विश्वस्त, विफल, विशापति, पुरोहित, प्रामिक, सण्डिक, दकि , कर्मिक, 'बर्मिक, व्यलीक. सतका, अजिनिका, अञ्जलिक, छत्रिक, सूचक-इति राजादिराकृतिपणः ।।
सहायाद्वा ॥३.३।११!! महायशदादास भावे कृत्ये घ टघणप्रत्ययो वा भवति । प्राक्त्वादिति त्वतलो । दावचनादुश्च । सहापस्य भावः कृत्यं वा साहासम् । साहायकम् । सहायत्वम् । सहायता ।
बयःप्राणिजातेरज ३३॥१२॥ ययोष चनात्प्राणिजातिवाविनश्च तस्य भावे कृत्ये वाऽप्रत्ययो भवति । त्वतलो च। शुमारस्य भावः कृत्यं वा कौमारम् ! के शोरम् । शावम् । वाकरम् । कुमारत्वम् । कुमारता। अश्यस्य भावः कृत्यं वा-प्राश्वम् । गार्दमम् । माहिषम् । वापिनो द्वपम् । हस्तिनो हास्तम् । अश्वत्वम् । अश्वता । प्राणिग्रहणं किम् ? तुणत्वम् । तपता । जातिग्रहणं किम् ? देवदत्तत्वम् । देवदत्तता।
युवादिहायचान्तादण् ॥३।३।१३।। युयादिम्धी हायनान्तभ्यः शारदेभ्यस्तस्य भावे कृत्ये पाणप्रत्ययो भवति । त्यतली च । युवादे:-पौवनम् । युवता । युवत्वम् । पौवनिकेत्यपि भवति चोदिपाठात् । हापनान्तात्-विहायमस्य भावः सत्यं या देहावनम् । हामनम् । चाहयिनम् । द्विहायनत्यम् । विहायनता। अनि यौवनं न सिस्यति । अणि पमित्य गोकादानम् । युवन्, स्थविर, यजमान, कुकुरु, 'श्रावणस्त्री, दुःस्त्री, सुस्त्री, हृदय, दुहृदय, गुहृदय, दुईत, सुभ्रातृ, दुर्भात, परिव्राजक, सब्रह्मचारिन्, अनुशंस, चपल, बुशल, निपुम, पिशुन, कुतूहल, क्षेत्रन, उद्गात, उन्नेत, प्रशास्त, प्रतिहत होत, पोत, प्रात, भ, रथगणक, पति गणक, सुष्टु, दुष्ट, अध्य-इति युयादिः ।।
लध्वादेरिकः ।।३।३१४॥ लघुरादिः समीपभूतो यस्ये कस्तदन्तात्तस्य भावे कृत्ये च अप्रत्ययो भवति । शुचेर्भावः अत्यं वा शौचम् । पाकुनम् । मौनम् । साम्मतम् । नाखरजनम् । हारीतकम् । ततवम् । पाथिवम् । पाटवम् । लाघवम् । माधवम् । पैत्रम् । शुचित्वम् । शुचिता । तैतवमित्यव यदपपि तितउ इत्यव्यवहितलवादिगर्न सम्भवति तचापि नकमुदाहरणं लक्षणारम्म प्रयोजयतीति शुच्यादिन्योऽपि भवति । लम्बादेरिति किम् ? पाण्दुत्वम् । कडूत्वम् । हक इति किम् ? घटत्वम् । पटत्वम् । केचिल्लवादेरियपि प्रकृतिविशेषणमिच्छन्ति । कानिवम्, आरतम पारातमित्युदाहरन्ति साम्मतमितीच्छन्ति ।
हृदयपुरुषादसमासे ||३।२१५हृदय पुरुष इत्येतान्यां तस्य भावे कृत्ये चाऽणप्रत्ययो भवति त्वतलो च असमासे, न चेत् हुनयपुरुषशब्दयो: समासो विषयभूतो भवति । हृदयस्य भावः कृत्यं वा हार्दम् । हुदयत्वम् । पौषम् । पुरुषत्वम् । असमास इति किम् ? परमस्य हृदयस्य भाषः कृत्यं या परमहृदयत्वम् । परमपुरुषत्वम् । परमहाई परमपोस्पमिति माभूत् । अत एव निपातनात्सापेक्षादपि भावे प्रत्ययो विज्ञायते ते म कास्य कार्यम्, बलाकार: शोरजयमित्यादि सिद्धपति । अत्र हि काकाद्यमेशा कृष्णादिप्रकृति: पौरुषमिति प्राणिजात्यजागि सिद्धम् । समासविषये प्रतिषेधार्थ पुरुषोपादानम् ।
सखिचणिकदतोद्यःमरा सखि वणिज् दूत इत्येतेभ्यः तस्य भावे कृत्ये व यप्रत्ययो भवति । खतली च । सख्युभवः कृत्यं था सख्यम् । सखित्वम् । सखिता। वणिज्या । दागवत्यम् । णिवता । दूत्यम् । दुतत्वम् । दूतता । राजाविदर्शनाबाणिज्यं दोत्यमित्यपि भवति ।
स्तेयान्त्यिश्रोत्रम् ॥३३॥१७॥ स्तेय आहत्य श्रोति तस्य भावे कृत्ये च निपात्यते । स्तयेति स्तेनाद्यो नलोपन निगात्यते । स्तनस्य भावः कृत्यं वा स्ते यम् । राजादिदर्शनात् स्तन्यमित्यपि भवति । आइन्त्येति महतो नम् टयण च । महतो भाष: कृत्यं वा आर्हन्त्यम् । आर्हन्ती । श्रौत्रमिति श्रोत्रियारण यसोपच । घोत्रियस्य भायः कृत्य या श्रोत्रम् । चोरादिपाठाद च ! थोत्रियकम्। सर्वत्र स्वतलौ भवतः । एवं स्तेनत्यम् । स्तेनता । अर्हत्यम् । अर्हता । श्रोत्रियत्वम् । श्रोत्रियता ।
१. धर्मिक म० । २. सिरिक म । ३. यार्करम् म। ६. श्रवणस्त्री म ।
त्यसको म०। ५. कुकु म ।