________________
२८०
शाकटापनब्याकरणम्
भ, ३ पा. ३ . 14-२५ कपिज्ञातेई ।।३।३।१८|| मगि ज्ञाति इत्येताम्मा तस्य माचे वृत्य न हा प्रत्ययो भवति वाली च । बोयिः न वा-कागेयम् । फपित्यम् । कपिता । जालेयम् । शातित्वम् । जातिया ।
योपान्त्याद्गुरूपोत्तमामा ॥३।३।१६।। विपतोनाम त्यमुत्त गर । तत्प भीगायोत्तमम् । उपोत्तम गुरुवस्य तस्मा कारोस्यात्तत्प भावं तस्य च धुम् यत्ययो भवति त्यसको च । रमणीयस्य भावः कृत्यं यारामगीयकम् । कामनीयकम् । पानीयकम् । औपाध्यायकम् । माघार्यकम् । रमणीयस्याम् । रमणीयता । गुण्रहणादने यह व्यवधानेऽपि भवति । गुरुदणं हि दोघ संयोगपरार्थम् । अन्यथा दोषों पोत्तमादिरयुध्यत । योपान्त्यादिति किम् ? कापोतत्त्रम् । विभक्त्रिम् । गुरूयोत्तमादिति किम् ? अनियत्वम् । .
इन्द्रचोरादेः ।।३।३।२०॥ द्वन्द्वसमासाच्वोरादिभ्यश्च तस्य भावे कृत्ये च बुत्रप्रत्ययो भवति । गोपालपशुमालाना भाव: वृदयंश गोपालपशुपालिका। शैव्योपाध्यायिका | कोकोशिक्किा । वित्रो यन्त्रिका । चोरादे:-चौरिका । धोतिका । मानोज्ञकम् । प्रेयरूपकम् । चोर, धूर्त, युवन्, ग्रामपुत्र, ग्रामसङ्ट, ग्रामकुमार, अगुप्प पुन, आमुष्पगुल, शरण, भRI, प्रियरूप, अदोरूप, अभिरूप, बहुल, मेधाविन्, कल्याण, भाग, सुकुमार, छान्दर, छान, श्रोत्रिय, विश्वदेव इति चौरादिः।।
गोत्रचरणाचलाद्यात्याकारावाये ॥३२२शा गोत्राचिनतरणवाचिदश्च शब्दास्तस्य भार्य मात्ये च प्रत्ययो भवति वाली च इलाघारिपु विभूतप ! इलाघा दित्यनम् । अत्याचार: पराधिक्षेषः । अत्रायः प्राप्तिनिश्चयो वा । विषयमावः पुनरेपां क्रियाह पाग भादकृत्ये प्रति सापत्वात् । गार्यस्थ भाव! कृत्यं वा गागिका तथा गागिक या । गार्गिकया श्लाघते । गाणिकया अस्थाकुरुते । वारिसकमा अरपाकुरुते । गापिकामवैशवान् । वारिसकामवेतवान्। चरणार- काठिया श्लापते । कालापिया श्लाघते । काठिया अत्या कुरुते । कालापिका माया कुरुते । फाठि कामतान् । कालापिकामतवान् । गाHधन व टत्वे च । इलापात्याचारावाय इति किम् ? पागम् । काठम् । प्राणिजाति लक्षणोत्र ।
होत्राभ्यश्छः ॥३।३।२२|| होत्रासद व विश्व वनः, ऋत्यिग्निशेषवाचिभ्यस्तस्य भाये कृत्ये व प्रत्ययो भवति लतलो च । हामायाकारण भाष: वृष्यं या अच्छावाकोयम् । मंत्रावरणीयम् । याताणसीयन् । ठान्छावाकास्यम् । मन्ठावापाता। हूपते आभिरिति होगा सच हपके। ताम्येधोदाहरणानि । अच्छानानारयस्तु ऋम्यचना: 1 ववचनं स्वरूपविधिनिरासार्थम् ।
ब्रह्माणस्वः ।।३३२३|| होत्राभ्य इति वर्तते । ब्रह्मानित्येतस्मादविग्वाचिनस्तस्य भावे कृत्ये च त्यप्रत्ययो भवति । छपवादः । ब्रह्मयो भावः कृत्यं वा ब्रह्मत्वम् । होपाम्पो ब्रह्मणश्चेति ब्रह्मनिषेधै त्यसलाबपि प्राप्नोतीति ब्रह्मणस्त्ववचनम् । होत्राका राउमातिशब्दस्तु ब्राह्मगपर्यायाब्रह्मशब्दावतलो भवतः । एवं जन्म लग् । ब्रह्माता।।
शाकटशाकिनी क्षेत्रे ||३२|| तस्येति वर्तते । क्षेत्र घान्यापीनामुत्पत्याधार भूमिः । तस्येति पष्टयन्तास्थाऽर्थ शाकट शाकिन इत्येतो प्रत्ययो भवराः । इक्षणा क्षेत्रम् इक्षुगाकटम्" । मारिन । गुलाबाट । गूलपाकिनम् ।
धान्येभ्यः' नत्र ||२२५।। तस्येति वर्तते धान्यवियोपवाचितवति पश्यन्तम्पः क्षेत्रेय सञ्प्रत्ययो भवति । कुलत्याना क्षेत्र कौलत्थीरम् । मौनगीनम् । प्रेयशवोणम् । नेवारी पल्बलम् ।
१, कपः क्रीडादिकं किचिकापेयमिति कथ्यते इति विश्वः, म. टि. । २. सिमानायं म । ३. इयु इन्तं गुरोः श्रुत्या शिष्यो नो नरमूचिवान् । स्वबाचा किन्तु वक्त्रेण संध्योपाध्यापिका हि या म. टि। ४. कौत्साशिकिका भ०। ५. मामयपट म । 1. होत्राधिकारामानिशब्दान ग० । ७. शुशामिक्षणा अभिभुवयं पनिम् शाकशाकमिघुनमधया शाशाकिनम् । शाकरण क्षेत्रमन्येषांमयं क्षेत्रे सानिः इत्यभिधानम् । म दिक। #. जातिय हुबदकाव्यायाम् इति सूत्रेण बटुवचनम् म. टि.