________________
..
....
अ. ३ पा. ३ सू. २६-३५] भमोववृत्तिसहितम्
२८1 वीहिशालेईण ॥३:३१२६|| बलि शालि इत्येताम्यां तस्य ये दणप्रत्ययो भवति । खापवादः । व हे क्षेत्र ब्रहीयम् । शालेयम् ।
यययवकपष्टिकाद्यः ।।३।३।२७|| मव यवक पष्टिक इत्येवेम्पस्तस्य क्षेत्रे यप्रत्ययो भवति । खोऽपवादः । यवना यो काम् । यत्र यम् । पटियम् । पाष्टरायण पच्यमाना ग्रोहयः पष्टिकाः । अत एव निपातमामिदम् ।
वाऽणुमावात् शम्मा अणु माप इत्यताम्यां पाठचन्ता क्षेमेय य प्रत्ययो वा भवति । पक्षे 'लन् । अणूनां क्षेत्रमणकम् । भाणवीणम् । माष्यम् । मापोणम् ।
भोमातिलात् ।।३३।२९|| भङ्गा उमा तिल इस्यते यः पठपरम्पः क्षेत्रे यप्रत्ययो वा भवति । पक्षे खञ् । उमभिषिधाग्य एवष्यते । भङ्गानां क्षेत्र भङ्मयम् । भागोनम् । उम्पम् । औमीनम् । तित्यम् । तैलीनग् । योगविभाग उत्तरार्थ: । नेत्यत्रानुवतंत्र एवं । अन्यथा यबमाठिकाद्य इत्यस्य पूर्वाकरणमकोपालं स्यात् । नित्यविधिप्रकरणे लाभावात् । वाक्यं तु महाविभाषा सिद्धम् ।
. रजस्यलाचारच कटः ॥२३॥३०॥ मलाबूवाम्दाद् भासा उमा तिल इत्येतेपश्च पठ्यन्तम्यो रजस्पर्धे कट प्रत्ययो भवति । अलावूनां रजः अलावूकटम् । भङ्गाकटम् । उमाकटम् । तिलकटम् ।
गम्येऽहाश्वात खत्र ॥३॥३१।। तस्येति षष्ठपन्तादश्व शब्दादेकनाला गम्य बन्प्रत्ययो भयति । अश्वस्टकोनाहा गम्पः भाश्वीन: अध्या । अहेति किम् ? अश्वस्य मासेन गम्यः ।
कुलाजल्पे ।।३।३।३२॥ तस्येति पट्य तात्कुलमानल्पे ये खञ्यत्ययो भवति । पुळस्प जला: कोकोगः ।
तुल्ये कस्समाप्रति कृत्योः ॥३।३।३३।। तस्येति पटमन्तात्तुल्मेऽर्थे कप्रत्ययो भवति सज्ञाप्रतिकृत्योः सज्ञायां प्रतिकृतो च विषय । प्रतिकृति: कालादिम प्रतिद्वैन्दवाम् । अकस्य तुल्यः अश्व ।। उष्ट्रकः । गरमकः । अत्रादिसशस्य राज्ञा एताः । अश्वक रूपम् । भश्चिका प्रतिमा । अश्वकानि पाणि । तुल्य इति किम् ? इन्द्रदेव एवं नामा करिवत् नात्र सादृश्यम् । सज्ञाप्रतिकृत्योरिति किम् ? गोस्तुलो गवयः । सजाग्रणम् अपति कृत्यर्थम् । तुल्यमा प्रत्ययः । शिय इव शिवक इत्येके ।
न नृपूजार्थवजचिने ।।३।३१३४॥ नरि मनुष्ये पूजार्थे बजे चित्र चित्रकर्मणि चाभिधेये कप्रत्ययो न भवति । तत्र सोऽयमिस्वाभि सम्बन्धः। सज्ञाप्रतिकृत्योरिति स्थासम्भवं प्राप्तिः । नरि चवा सदृशः पञ्चो मनुष्मः । सिनिका। वर फुटो । दासो। पूजार्थे- महन् । शिवः । स्कन्दः । पूजार्थाः प्रतिगृतयः उपन्ते । वजे-गाः । सिंहः । तालः । ध्वजः । चित्रकर्मणि-दुर्योधनः । भोममेनः ।
जीवनेऽपाये ||३३३१३५१जीवन्त्यनेनेति जीधनम्, पश्यं विजेतव्यम्, जीव यदपण्यं तस्मिन् प्रत्ययों ग भयसि । बामुदेव सदृशो घामदेवः । शिवः । स्कन्दः । विष्णुः । देवलकानां जीविकाः प्रतिकृतप उच्यते । जीवन इति किम् ? पोरने माभून् । कास्तिकः । अपय इति किम् ? हस्तिवान् विवोणोते।
देवपधादिभ्यः ।।३।३।३६॥ देवस्थादिपस्तुल्ये सज्ञाप्रति कृत्योः कप्रत्ययो न भवति । देवपयतुल्यो देयपथः । १पथः । देवपथ, नपत्र, चारिपथ, अजय, राजपथ, मतपथ, शपथ, स्थ पय, सिन्धुपय,
१. जातिव्यक्त्योः कपत्तिादाम्यान म० । २. अतसी स्याटुमा क्षुमा । मातुलानी तु भक्तायाम्, नीहि गेदरून गुः पुमान् म दि०। ३. विषाश्चीनं यदश्वेन दिनभैकन गम्यते इति नामलिङ्गानुशासनम् म. टि०। ५. प्रतिविम्यं प्रतिरूपं प्रलिमानं प्रतिकृति प्रतिच्छन्दः प्रतिकाय प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम्, म. दि०। ५. सचिसयुरुपो बाम्नु चचापुरुष एवं च 1 यो बिनापि गुणैः पास्नै नाम्नत्र पुरुषायते ॥ मा टिक।