________________
२५
शाकटाय नव्याकरणम्
श्र,
पा.
सू. ९०-१०३
उनमोऽजले ||२७|| इति उत्पूनिभ्नतेनों का या निगात्पते करणाधारयोः पुनाम्नि, अजले जयनियन ने पापों भगति । जलं त्तेन नोच्यत इत्यर्थः । तैलोद। मृतोताः । अजल इति fr'आलोपा । उ सनः । जलप्रतिषेधार्थ आरम्भः । चलोडसोजवा
! खातो: करणाधारयोः पुनास्नि अह, डर, इक इक्वक इस्पते प्रत्यया भवन्तित चकाराधञ्च । आसनः । आखः । आरसरः । माखनिकः । आखनिकवकः । चजि-चालानः । बहुवचनकाराभिवत्यर्थम् ।
दुस्स्थीपतः कृच्छाच्छे खः ||४|४|६६मारणाधार इति निवृत्तम् । वृ. दुःसम् । अ. वृज सुखम् । कर्मपृत रः, अनावृत्ति सु ईपदित्येताम्पो पराधातोः खप्रत्ययो भवति । पलायनबादः । सम्मवापेक्षा विशेषणग। ६ःखेन शय्यत इति दुःशयं भवता । सूखेन दाखत इति समयम् । ईपच्छ भरता । दुष्करः । शुकरः। पर कटो भयता 1 दुस्स्वोन्त इति विम्। पुषण कार्या । पृमाकृच्छ इति किम् ? ईपहलम, अल्प लामिप्यतः । खकार उत्तरत्र नगर्थ: । खाति विशेषणार्थश्च ।
च्चो कोऽध्याद् भूटानः ॥४।४।१००|| च्वाइलाई यो दुस्स्त्रीपद्भ्यः पराकायाचिनः आप्पाजावादारच सयौ पर्थ बतमानात परो यया भवतः कृत्रश्य सनत्ययो गवति । दुःखेगा. नाइयेनायेन मान्य दुपाययं भवता । सुसेनानास येनाढयेन भात्य स्वायम्भवं भवता । ईपदाढयम्भव • भता । टुगोगा मामा आउषः गिते दुरादयरो देव दत्तो भवता । सुखे नानादशः आढयः क्रियते इति स्थायरा । पराशरो देखतः भगना । सुकराराणि वोरणानि । गुरुरः कटो वीररिति वीरताना करणपत्रियता । वापिदिकम् ? दु.खेमपः क्रियते ।
श्रातोऽनः ॥शादा१०॥ नार्थम्यो दुल्वोपदयः परादाकारान्ताद्धातोरनप्रत्ययो भवति । खागपादः । गुलिम् । सुग्लानम् । पदरजानाम् ! दुम्लनिन् । मुम्लानम् । ईपद्मलानाम् । शनिम् । मुन्नाला । ईज्ज्ञाना । गुः । गुराग । ईपत्यानम् । दुर्शन घोः । गुपाना । ईपद्धाना ।
शास्युधिशिवृषिभूषेः ॥४४।१०२।वृच्छिा कुराको दुस्तीपद्भ्यः शास सुधि द्वापा पृपि पि इत्यंत योऽनगो गति । दुःशासनः । दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । हृदि दुर्भयप मुदन् सरोपः । योगविभानामनिरयो वितव्यः । या दम्प्युपपन्नं भवति । दुवंशों हि राजा का कार्य विपर्यासमासाने: कार्यो । अर्थविष्ट गर्भपभोगटानोन्मुखत्यमिति ।
घाऽशंस्ये सद्भूतवत् ॥४।४।१०३।। प्राप्नुमिष्ठमाशंस्यमभिप्रेत प्रशारितमित्यर्थः । तस्माउथें वर्तमानाबाठोः सदभूत वा प्रत्ययो भवति । आस्पस्य भविष्यमादयमति देशः। वाचनावयास च। जापान आग, आग3:, आलिम्पनि, आपन्ना, युक्ता अबीमह ागीमति, पाना असाम। गाम्मानिदेशोऽयं न विशेषस्येति ललिटो न भवतः। प्राय इति नि? नायनियनित सदा देवदत्त झामतोमि अयभागनहामि, आपनसमेत मा विदि। जयगामाग गया तानियासि, अप51मि , आगन्तुमेव गां रिति । अपमामात दशि समीप सिमामा वृसिया पायां पोप इति नारण कार्य यो कापिका इति यमान. सानो बनानमारम्प । देवरो निष्नाः गानाः इति मिदं वृत्वमभिधानम् राम ययानासमेव प्रत्यः ।
बामगा गावात, पो भविता, कूपोऽभून्, कूप ात. सपा बभूव तत्वाला तापमा प्रत्ययाः ।
१. जनमुदच्यतेऽनति क० म० दि० । २. अस्युमिति जानि निर्देश इति दुराव्य यस्युनामिरि समुदायस्य स्मारक मिति समस: । फ. म.हि३. - शरद गुत्तियंदा क० मा । ४. कारणोपचार कान।