________________
--
१. ४ वा. ४ सू. १०४ - १०० ]
श्रमीषवृत्तिसहितम्
क्षिप्राशंसार्थं लूट ले || ४|४|१०४ || शंस्येऽर्थे वर्तमानाद्धातोः
आशंसार्थेोपपदे
संख्वं नृट् ले इत्येतो प्रत्ययो भवतः शंस्ये सद्भूतयदित्येतस्य लुटश्चापवादः । उपाध्यायश्चेदा गच्छति आगगत् आगमिष्यति भागन्ता नियमाशु स्वरितं शोधमायाध्येष्यामहे । आदांसे "संभावयेवकतोय | द्वयोरुपपदयोर्लेंड् भवति । शब्दतः परत्वादाशंसे य
४२५
श्रवाषविधि
कम्मतीयेनाव्यवहितकाल: अविच्छित्ति पछि प्रतिबन्धवान् सन्ततः । वासने अवच्छितो वायने वर्तमानाद्धातोश्चैव प्रत्ययो भवति । नागद्यतनः । व्यासन्ने -येयं पोर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावदिष्ट प्रावर्तत । येवं पौर्णमास्यागामिनि (मा) एतस्यां जिनमहः प्रत्रयते । यावज्जीवं वृषमन्नं दत्तवान् । यावज्जीवं धूपमादन्नम् दास्यति 1 जो युवापयिष्यति। अद्यतनानुवादेन पद्यपि न कश्चित्प्रत्ययो विहितोऽस्ति तथाच दृष्टो द् डादिर्भूतभविष्यत्सामान्यत्मनो विधीयते । इवशब्दो यथाविहितार्थः । तेन यथाकालं विधिर्न भवति । अद्यतन प्रत्ययवाधनार्थं वचनम् ।
मागे वस्त्य त्यर्थः । अहोरात्रविषये
चनोऽवधी ||४|४|१०६ ॥ अवधी सति
भोक्ष्यामहे द्विः सूत्रमध्येष्यामहे । हुन भर्शतदिति
1
t
तस्मिन्र्तमानादातर प्रत्ययविधिर्भवति नानद्यतन: जनहोरात्रे न चंदती भवति । आविष्टपुरा गन्तव्येऽस्मिन्नध्वनि पोदनस्यावरस्ताद् द्विरोदनं ज्ञानामिति वस्ताद विरोदनं भोक्ष्यामहे द्विसूत्रमा किम् ? विष्टपुराद्येऽस्मिन्ननि पौदनस्यास्ताद् द्विरीदनभुन द्विः सूत्रमध्येमहि । तो संपत्सरेश्वरस्तावाग्रहायण्याद्विनमशुमहि । द्विः सूत्रमध्ये नहि मनहोरात्र इति किम् ? आगामिनो नःसस्यात्ररस्मिन् एवन्दशये द्रिः सूत्रमध्ये हम है । आगामिनस्त्रि शात्रस्यावर स्मिन्नम से द्विः सूत्रमध्ये तास्महे । त्रिशद्र श्रावयवार्थमासविषपोषविषय एत्रेति तत्रापि प्रतिपेधः प्रसज्यप्रतिषेधःत् । माहोरात्रा प्रतिपेये पशतप्रतिषेधयोरस्ति विशेषः । अव इति किम्? नापिष्टपुराद् गन्तव्येऽस्मिन्नध्यनि त्रिम आगामिनि संवत्सरे द्वि: सुषमा अवयिति किम् ? योऽयमव्या निरवधिको गन्तव्यस्तस्मिन्पोदन स्पः माहितास्महे । योऽयं निरवधिककाल आगामी एकस्मिन्नवस्तारा श्रायाः सुत्रमध्ये अप्राविच्छित्यर्थं वचनम् । बसन्त विहि पूर्व सिद्धम् । देशकालयस्यं विधिरोग्राद्भुतरथ च "काला 1
L
वर्तमानालासोर । अविि
काले परे वा ||४|४|१७|| अब सति परस्मिन्काले वारले आगामिनः संवत्रारस्य आग्रहायण्याः परस्ताद् हि सूत्रमहे । काल इति किम् ? पुरा तस्मिनि पुरस्तादव निंमुत्रमा वरस्तादाबादण्या रात्रवती किम् ? अती । अहोरात्र इति किम् ? आगामिनी मानस्य परता अति किम् ? चोऽयं निरवत्रिक काल: आगामी एहिमन् परस्ताद् आमविच्छित्योरपि अस्मिविषयेऽयमेव विकल्प इति सूत्रम् ।
पर इति किम् ? आगामिनि संवत्सरे परस्तादायया। निरन्तरमध्यत दशरात्रे निरन्तरं
आग्रहायण्णा निरन्तरमा
२. सूपोऽवकल्पने खुरादिः । २ भूतानद्यतने मविध्यद्यतनेऽनयतने ही विहिती | तयोः प्रतिषेधः क्रियते । क० म० दि० । ३. प्रबन्धवान् सरः ६० म० । ४ पोर्णमास्प्रन्तरेण अव्यवहिता या पौर्णमासी वामधिकृत्याह श्रेयमिति । सा हि यद्यप्यमावास्यया अन्याभिश्च विधिभिव्यवहिताध्यापि तुल्यजातीयेन पौर्णमास्याख्येन कालेन अव्यवहितत्व सामीप्यं नातिवर्तते । क०स० दि० । ५ भूतायतने लक०म० दि० । ६. क०म० पुस्तकयोर्नास्ति । ७ नायथा क०म०८. अनेक क०म० दि० ९. मविष्य लुड्क० म० टि १० इह सूत्रे देशा मर्यादा उत्तरसूर्य कालकृता मर्यादा त्यर्थः । तत्र च विशेष पश्यति । क०म०टि० ।
५४