________________
अ.२५.
सू. ३१-४३ ]
अमोघत्तिसाहिराम
गोऽयं सेद पान्य नाथ धाम:. उरण्यार्थः । धाग्यर्थी । हिरण्यार्थी। आत्मना पञ्चमः । आत्मना पड़ः । एकेन 'द्रव्यत्वादियामि मिगत ।।
चतुर्थी प्रकृति स्यादिभिः ।।२।१।३२।। स्वाथेंत्यति प्रकृतिः परिगामिददं तद्वाचिना नुबन्तेन अद्वितिदानस्थान राभिवामिना वाशब्देन सदादिभिरन्यः तुरन्तः सह चतुर्थ समस्मते बा स सरपुरुषच मारा: गति। रथारा दाह रघदास | रयम् । स्वामि --वि एवम् पिठ्यर्थम् । श्रपानपथन् । नदम । उदकावों कोवधः । कर्थशब्देन नित्यसमास एवार बायये हि चना मोक्तालमाः । ...
रादि-रचलि: । महाराजवलिः । प्रजाहिदभ । लोकहिलन् । चनुचीति किम् ? गहलं हिरण्यय । अत्यादिग्रहणं किम् ? रचना स्थालो । अवहनमायालयकम् । स्वाभावशेषणं कि.म ? पित्रेऽर्थः । मात्रेऽर्थः । धनमित्यर्थः । अर्थ. तुल, हित, रक्षित इत्यादयः । आदतगाडीच्यम् । तेन लश्यम्पो पास: भासः । शशू का मामलमुरं ?) हस्तिथिदेत्याधि रियान।
तयाऽसम् । स्यान्तर चलमित्येतत् सुबन्तं समस्त वा स आतापरव समालो भवति । अल जीविलाय जो विकः : अलंकुमारिः । तयेति किम् ? अलमतिप्रसन्नेन ।
पञ्चमी भयादिभिः बारा१।४१: पमपन्त भयादिभिः सुबन्तः सह समस्या का सम्पुरुपश्य रामःसो भवति । कानमन, शम्। चौराद्यम्, चोरभयम् । भय, भोलि, मो, निर्गत, जुगुला, अपेत, अपोट, मुक्त, पतित, अगम पनि नयादयः । बहुलाधिकारादिः न भवति-शावाद तिः । भोजनाका ) अग: : वाशिमोऽयं ते परस्पर इत्यादि स त ।
सेनासचे १:२।१.४२|| रात्वं वर्तमाना सा पञ्चम: तमन्नं तिप्रत्ययान्तन सुया सह समस्या वा स तत्सरवरच समालो गानोकामयाः । अल्मान्मुक्तः । मानिसः । कचरानगर । इरादागतः । वित्रापावागत: ! मन्किादागतः । न्यासादामल: नोसरमद सस्थत श्लान भवति । गति नि? स्तोकागाक्षः । असत्य इति कि ? स्तोकावद्धितम् । अल्पाद् अद्धम् । कामुक्तः । स्तोकाद् द्रव्यादित्यर्थः । समाजश्य समायाराद्वितलति..
पएचयत्नातू ।।१।४३ पश्चन्ः लेन सह समन्यते ना स तत्पुरूपश्च समासो भवति । अयत्नात् । उसोशामिति पंध्यःकाम दो द्वितीयादिप्रदादे सतिन चिनिनेयानित्यादयत्नाद्विशेष चत शान प्रापिता भवति । रामः जपश्यः । ब्राह्मणकम्बलः; राजगोभीरम। राजपच्याः क्षीरं राजगविऔरम् । समस् यो गुमरस्य कुलम् देवव सस्य गुरुकुलम् । एवं ऐसय दासभार्या, ऋदस्य राज्ञः पुरप यादो तापक्षमा मनासो न भवति । हाल पश्मिना। वारणपप्रचायित्यादौ नित्य: समासः ! संशा सेगा कडागाः । न च सा वाक्येन नम्शो: अपना दिति किम : शतस्य द्यतम् । शतरून तो देवदत्तः । गियो ज्ञानम् । मनो जानम् । बाटकरणमायुक्तः । हत: प्रजितः । गोस्वामी
१. गन अध्यबादकदन्यत्र तत्वादि क. भ. १२. -भिवान्य:-। ३. नित्यमनंदमयेंक. म. दि० । २. चतुर्थमिदनगार्थ सदन सह नित्यं समस्यते इति यर्द्धमानीयन - इदम(शब्दः क. ग. दि. । ५. राथ दानरमानभवनालसरं क० म०। ६. भाविशन्दनात्मनेपद परस्मैपदं पादाभ्यां धियत पादहारको माप त्यादयः ६० दि०। ७. भय, भीत, भाति, भी.क. म. म. तेन तादपि परस्त पर इत्यादि व.. म ६. आदिवादन जीपान्तससोयात् लवमगुपैरीभास्घमायागतन स्थानभ्रष्ट इति च क. म. टि. .. हुमान कमिनरलनामशरे काम्पसमयलामवक्षत आवत विवाति भीय लवमपि निधनो धनमित्य लुचिसमासः कमिति बत् ; ना तृतीयासमासस्वात् । पत्रम्बतचे समासो न गवर्तीत्यथः। 4. मटि० । ११. अस इन कम. दि०। १२, राज्ञी गोक्षीरं राज-कास।