________________
१२९
पूर्वापरयरामानसयमध्यमधी || २११६ ॥ पूर्व नगर जग
छापा. १. ६५-७०
अमोघतिसंहिसम्
1
साबीरभ सूर्य: पुरुष पूरुः परमपुरुषः । जघन्यपुरुषः । समानपुरुषः मध्यपुरुषः । मध्यपुरुषः । दौरपुरुषः विशेषणमित्य एकवीरः अथ हि राङ्कख्यान्तरादवचितं धीरत्वमसाधारणं प्रदीयते । विशेषणं व्यभिचःस्यायं प्रपञ्चः पूर्वपदस्य व्यवस्थार्थम् । पूर्ववदुः । पूर्वजरन् । वीरपूर्वः ।
श्रव्यादिः कृतादिभिश्च्यो || २|१|६६|| श्रेणी इत्येवमादि सुत्रमेकार्थं कृतादिभिः सुबन्तैः सह गम्यमाने समस्यते या राजश्व गुमासी भवति । अत्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषः ॥ एवं मूककृताः । गताः नमः । श्रेगिमिताः श्रेणोभूताः । विति किम् ? श्रेणयः कृताः । किं चित्तानां विनेोगतत्वात् नियमेव समासो भवति हि अयं समासः श्रेणीकृताः ॥ अकृताः । करो, कुन्कु, राशि, दिय, विशिप, निवन, कृपण, भूत, श्रमण बदान्य अध्यापक त्राह्मण शक्ति, पटु पण्डित, कुशल, चपल, मिथुन पति श्रेण्यादिः । कुल मत मिल भूक्त, उ, सनाशाह, राम्नात रामाख्यात, संभावित अवधारित अवकहिपत, निराकृत, उत्कृत, उपावृत्त गणकृत इति कृतादिः । नादादिगणोऽयं तेन श्रेण्या स्थिताः श्रेण्या शृताः, श्रेया इत्यादि इत्याशे किसाारक संयग्यो न विशेषणविशेष्यभाव इति वचनम् ।
देव,
सिद्धम् ।
नाशितम् । छाताहतम्
तन्नादिभिः ॥२६॥ तान्तमेकार्थं सुवानन् प्रकार भिन्नैः सुबन्तैः सह समस्य समो भवति । आवृतम् भुक्ताभुक्तम् । अशितानशितम् । पृष्टाकृशितम् । पवितम् । तम् । मुक्तविषम् । पीतावपीतम् । नानिटेटि(डि) ति वचनाद्विकाराकव्यं । नलः दिभिन्नरिति किम् ? कृतं प्रकृतम् । अवकारणं किम् ? सिद्धं चायुतं च । कृतं कृतं गतस्त्र प्राप्तः अगराजाज्ञातः । कम प्रकृतिरर्थः, प्रत्ययदच शिक्षः, पूर्वनिपादार्थं वचनम् ।
किम् ?
1
नानिटे ||१६|| नजादिनिम्न क्यामेमिट) समते । पूर्वेण प्राप्ते प्रतिषेधः । कवेशिता कि । वितानूतमिति भा भूत् । इङ्ग्रहृषगर्भमेवातीरागमस्य विकारस्य चोपलम् । तेन – अनशिताशितम् । शिवाद्यातम् । हिताच्छामिति न भवति । विज्ञाविस मिति समासे तोति भवति । अनिदेति किम् ? शितानशितेन जीवति श्रोताशीराम् । खिताखितम् इति किम् ? कृतः कृतम् | शासनात । छात:छात
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ||२||६|| सत् नतु पर उत्तम उत्कृष्ट इत्येतानि सुबन्तान्येकानि सुबन्तेन रामच्यन्ते सा दूतायां गम्यमानानां सत्पश्च समासो भवति । (सत्पुरुष इति रात्पुरता उत्तमपुरुषः । उत्कृष्टः । पूजयामिति किं त् जीवः । सन् दरो लोकः । अत्युष्टी" पूजायामपूर्वनियतव्धवस्थार्थं यन्त्रनम् ।
7
कुन्दारकनाः ||९| ४.७० ॥ वृन्दारकइत्येतेः सुतः गमेकार्थं रामस्वतं वा पृञःयां गम्यमाना भवति । गोवृंदारक व गोदारकः । -
विति नि०म०
५. विशेषमित्येक० भ० । २. इच्छाव्यादिना तिः । तिदुस्त्रदिना स । क० भ० ३. अक फ० म० । ४ फुदुम क० ० ० ए० | ६. उपकृत म० । ७. श्रेणीकृता ६ क० म । कृत तदकुतचेति । कथं पुनरेकं परंतु कृतं स्यादकृतं च ? aara यस्य तथा व्यपदेशात्न दोषः कृतभागमं स्वात् कृतम्, अकृतसंनागसंवादकृतम् । अथवा कुतं तत्राऽसमस्याकृतमित्युच्यते । यथा या पुत्रकामत्वात् एवायं इति । क०म००९ विलम् ऋ० म० । १०, परळीका म० 1 ११. गौः कर्दम क०म० । १२. यां नियमार्थ - ००:०३ क इव गोवृन्दारकः । क० २० ।
१७