________________
१६५
अमोघसिदिसम्
भ २ . २ सू. ५९-६७ ।
छकारके ||२२|| अन्यदस्य छप्रत्यये कारकशब्दे चरपदे परे दगागमो भवति । अन्यस्मै हितं शन्यदोयम् । इत्छः अन्यस्येदनन्यदोषम् । महादिपाठाच्छ । अन्यस्य कारकमन्यत्कारकम् । जोगविभाकरण नवस्तनम् ।
नमोऽश् ||२६|| मन उत्तरपदेशादेशो भवति । अहिंसा । अयम् । वर्ततं । अमक्षिकं वर्तते । अनी देश अमक्षिको देश । अकारो निपातस्य विस्पष्टप्रतिपत्यर्थः । तकारः रावदिशा।
तिङि क्षेत्रे || शरा६॥ तिङन्ते परतः नञोऽशादेशो भवति क्षेपे निन्दायां विषये । अपच एवं न पर्थात देवदत्तः । जाल | अकरोधि हवं जनं दिति विनु ? न पाचको जाल्मः क्षेति किन्
अनुत्तरनदार्थ वचनम् ।
एकादन्नानी ||२२६२॥ एकदा दात्तरस्य न उतरपदे अम अदद इरयेतावादेशौ भवतः । एकेनीनामितिः एकान्नदशतिः । एकाविंशतिः । एकान्नवित् । एकादशत् । वागोऽप्राणिनि ||राश६॥ अप्राणिति अन वा निपात्यते । गंगाः पर्वताः । अगा वृक्षाः नया वृक्षाः । अत्राणिन्दति किन ? अगो
बृपल:
वि
गच्छन्तीवगाः पर्वताः ।
| पूर्वेगादेशी निय
केंद्रीचा |
विष्वक
ਸ
अशोऽचिट छ मजा देशादजाए। वृतपदे परे तस्योत्तरपदस्य नागमो भवति । अनजः । अनश्शः । अ? हिस्पास हो नगरी श्रमेयाताम् । अन्योति किसा टकार आदिविध्यर्थः । चादितरवस्पजादी हि कशेय प्रतिषिध्यं मन्नानपदासा नमुच्चिकुली" नपुंरु
1
दवनचञ्चः ।
इति शिन्दाः पृदादिषु द्रष्टव्याः । विवदेवसद्धिकी ॥२६५॥ देवतात्मन उग् ) इत्ययमागतो भवति । विष्वञ्चमवति विगञ्चति वा विष्वङ् । विद्रो विश्वः । विवादकांचा विद्रोचि देवद्रयः । देवद्रधञ्च । देवद्रयः । देवी || सद्रश्च । सर्वद्रवः । सर्वद्रोचः । रात्रीचाद्रीच ।। चन्यः । द्रीचः । तद्रोच्च तद्वीचि कद्र की केंद्रयञ्चः 1 कद्रोचः । निविदादेदिति किम् ? अश्वाचि गति डकारों' देशार्थः । अञ्वीति किम् ? दाविदि किम् ? धानुग्रहणे तदादिग्रहणं भवति ।
समूहस्य समिति ॥ २२६॥ सम् सह इत्येतयोरपित्याना उत्तरपदं यथासंख्यं सरि रात्रि इवाभवतीति सम्यङ् । सम्यन्यो। सम्यन्नः समीपः । समीचा मो मायति । प्रययौ यचः । सभाच सोचा। सचिन चाहयेद किन ? माइतीति किम् ? सवुक् । सहयुक् । तिम्
सन
तिरसखिये ॥६॥
त्रपतिरित्यादेति। हिरः दिवसको या जस्त्री' तिये | विवेकी । तिर्यञ्चः । विग्भ्याम् ग्भः ए-इति किन्ई लिखचः । तिचा हिरमो
क० ० । ५. कारो
गच्छतीति ० ० टि० 1 २. दि दत्त क० म० । ३. -लो नखो नपुं- क० म० । १. धीचि : अप, शराबी, अतः | अतीचा अधिक न्याजादिः प्रकारी ०६ अद्धीति किं ६० म० । ७. संयुक्०० उत्तर के नं० । १. कि० ० १ श्री तिर्यग्भ्याम् । क० भ०
!
पुकार