________________
अ. पा. २ सू. ८१-८१ ]
मोसिसहितम्
३६१
तस्सियल ||४२८१॥ धातोदेशी' शिवजिते लादेये व शिवजिते सकारादौ प्रत्यये सकारस्य तकारादेशो भवति । पवित्सीष्ट बत्सीष्ट देवतेन वहति [अवत्स्यत् । विवत्सति । जिघत्सति । अवात्सीत् । अवात्यम् । अवात्तम् । अवास सिल्यशुलि इति विषयसप्तमी, तेन नित्याज जल्वारास्तात्रिति लोभावपि सो तारो भवति । सांति किम् ? सपाट वसिष्यते । उपश्याति किम् ? अस्से । स्से । लेवेन प्रतिषेधे प्राप्ते प्रथम् । शित्प्रतिषेध उत्तरार्थः । न हि शित् सकारादिरहित । स इति किम् ? पक्षीष्ट । पश्यति ।
I
||२|| महादेशस्य यादी प्रत्यये परे तकारादेशो भवति : आत्थ योति किम् ?
श्राह । आहतुः । आः
t
दीङ
च ||४१२३|| दो
बातोरजादो ङिति प्रत्यये विगागमो भवति । उपदि दीये 1 उप उपदिदोविरे । उपदिदोषि । उपदिदोषाचे । उपदिदयिष्ये । उपदिदीयिवे 1 दी इति किम् ? उडीडये । इकारः किम् ? उपदितिः । त्रितोति किम् ? उपदानम् अवोति किम् ? उपदेदीयते ।
इटि चातो लुक् ॥४.२|| आकारान्तस्य धातोरिडादाबजादो च विइति व्यश्प्रित्यये लुग्भवति । इटि— पतिस्थिय | चिपपतुः । पपुः । तस्यतुः । तस्थुः । प्रदधत् । त् । इटि चेति किम् ? चलाता | इटीएम त्रिइदर्थम् । विदतीति किम् ? रानम् । अचोति किम् ? जायते 1 ल्यश्लीति किम् ? यन्ति । यान्ति । व्यत्यरे । व्यत्पले ।
लिये ||४|२||५|| तो
हत्म्यां परस्परस्त लिङि प्रत्यये
रादेशो वा भवति । रयात् । लायात् । म्लेयात् । कलायात् । स्नेयात् । स्नायात् । हल्भ्यामिति किम् ?
.
यायात् | पायात् । लिङोति किम् ? कायते । पिङतीति किम् ? लसोट |
घुमास्थागा पाहाक्सः ॥४२८६ मा स्थागा पाहा सा इत्येतेषां ङिति लिङि प्रत्यये नित्यम् एकारादेशो भवति । देयात् । घेयात् । मेयात् । स्पेयात् । गेयात् । पेयात् । द्देयात् । बवसेयात् । एतेषामिति किम् ? दायात् केदारम् । अवदायात् भूमिम् (पा) इत्यादिकस्य ग्रहणं न पारण इत्यादेः । पायात् | हागिति ककारो निस्वर्थः । वितीति किम् ? दासीष्ट ।
ई इल्यये ॥४२८७ मा स्थागा पाहा सा इत्येतेषां धातूनां व्यवजिते लादी विति विप्रत्यये ईकारादेशो भवति । घु- दीयते । देदीयते । धोयते । देोदते । घोत | घीतवान् । धोखा स्तन | मा--- गोमते । मेमोयते । स्वास्थीयते । तेोयते । गा गीयते । जेगीयते । गीतः । मीतवान् । गोवा अध्यष्टपाते पीतः पीतवान् । पोथा । हाकू - हीयते । जेहीयते । होनः । हीनयान् । हार्दि—हायते । जायते सा श्रयते । संयते । लोति किम् ? वस्तुः । तस्युः | अप्प शिवम् ? प्रदाय प्रभाव प्रमा प्राय प्रगाय प्रसव अषहाय अवस्थाय । लीति विग ? अशताग् । अधाताम् । अस्थाताम् । अपालाम् । वितीति किम् ? शता । पाता
1
माकारान्तस्य धातोर्थ प्रत्यये परे ईकारादेशो भवति । देयम् । धेवम् । पेयम् 1
ये ॥ मेयम् । आशेषम् ।
घामोर्यङि ||
||
इत्येतयोर्यङि परे ईकारादेशो भवति ।। देवीयते । यति किम् ? प्रायते । ध्यायते । जानाति दारुणावीति — यडोभावान भवति ।
१. कि लिट्, क० न० ० २ हाधिः क०म०॥
४६