________________
पाकिटायनगणपाठः
निटरं, वि. न्यः, किकन्या, आमन्च, तस्कर, बृहस्पति, वनस्पति, प्रायश्चित्स, प्रायश्चित्ति, परदशनादि, भागुम्पुत्र, कोतस्तुत, सुनार, सद्यकाल, रास्तो, कास्थान, रापिपिइका, पनुष्कपाल, अयनान्त, नामसापड, भेदतिर, भास्कर, महस्कर, यजुख्यान, पिल, इत्यवस्करादयः ।
सादिः स सुपि पुमान् ।।२।२।४०11 सर्वषिय, भवत्पुत्र, एकक्षारम्, एकम्प्यम्, एकमयम् , तथा, यथा, तदा, हि, सर्वकान्यति, भवत्कान्यात, एकान्यति, सर्वकभायः, विश्वकभार्यः, सर्वगनोज्ञः इति सर्यादिः।
मृगक्षीरादिपु ।।२।२१) मुगक्षोर, मुगशाव, मृगाय, कटाइ, मयूराण्ड, बाकावट, कामाशाय, इति मुगीरादयः प्रयोगतोऽनुराधाः । मृक्षोरादिगु स्त्रोधपद विवक्षितत्वात सिद्ध बाचनिके तु पुंभाव एकान्तेन स्थी शब्दस्य नितिशयान यापि विभिनिङ्गदसंबन्यित्वेनायित्वं तत्रापि विवृत्तिः प्राप्नोति ।
भीगठानादिषु ।।२।२१२५०|| गोरुहान, अहालियन, सर्वपरमेछिन्, सुन्छु, दुष्ट, अपछु, गीरिरावय, . प्रतिष्ठिका, नौपंचिका, मुभियाण । अपिहित लक्षणो दृश्यमानः पिभीयानादिपु द्रष्टव्यः ।
द्वियभ्योऽनिरिकादिभ्यो वृत्तीपधिभ्यो या ।।२।२।१६२।। इरिकाधन, तिमिरयन, शपिरयन, गुरपान, हवा का तो निगमः ।
गरिनयादीनाम् ।।२।२:१६३।। गरिनदी, गिरिनख, गरिमाल, निरनितम्व, पत्रानदी, मतिभ्य, चत्रनितम्ब, सूर्यमान, मपंग, आदिन, गिरिनादिराकृतिषणः ।
पोरादयः ।।२।१७२।। गदर, पपोग, कलाहक, जी गूत, परमान, उलूखल, पिशाच, वृती, मयूर, ऋपित्य, दविस्थ, मुसल, उलूक, अस्वय, बुकर, दिवोस, आगोविप, वलीन, महिण, मनीषा, बिवाल, गुणाल, गाल, सुवास, पश, सूदत, दूयारोदारा, दया, दाकन्ध, कन्यू, कुलटा, कवटः, इति प्रयोदरायो पशिष्टोपदेशमगन्तवः।
बहचारादीनां मत्यनजिरादेः ।।२।२९६|| शर, अहि, कषि, मणि, मुनि, शुचि, पालं, वेट इति शारादिवातिगणोश्यम् । तेन वातारती शोगावतीत्यादि सिडम् । अजिर, खदिर, रि, खयुर, सुलिन, कारण्य, पक्रवार इत्माजनादिरातिमणः ।।
चिल्वको ठस्य ।।२३।७८विल्द, बोहि, मुग, काण्ड, मसूर, गोधूम, एनु, बगु, गधेथु का, कसो, पाटली, पान्धु, और, वैतसक, रूपोतकोमा, कुम्वकीया, तक्षको या।
द्वारा: ११२।१८८| दार, स्य, स्वर, का, स्वरित, स्वर, पयर, स्वागत, स्वाद, . प्यन् इदियः। सामाः ।।३।०८। स्वामी श्याम मास्वागत, स्वधर,
सार, दति .स्थापि
अनुझ नियादीनाम् ।।२।३।१०८ अनुमतिक, अनुहोड, असंवरण, पारवेणु, अमिहत्या, अस्रहरूया, जाति, नद्योग, ३२१२, अनुत्, गुरम, कुरूपध्वाल, उदक, लोग, परलोक, राबलोपा, नारूप, सब भूमि, प्रयोग, परस्मों, सूत्रनट, इत्यनुवाति कादयः । पवनगादाकरितगगोऽयम् । अमितान्त्यिानिमित गुगाः । अघिदेवे भवम् आधिदैगिकं दुःखम् । आधिभौतिकम् । चतम एय विदामा चमिमा सिनयति ।
धनादेः पत्युः ॥२४५i| धन, अश्व, शत, गण, क्षेत्र, कुल, गृह, पशु, सभा, धन्यन्, राष्ट्र, धान्य, प्राण, इति धनादिः।
उत्सादेर || 2015स, उपसाग, विकर, विनय, महानद, महाना, महाप्रपाण, तरुण, खलुन, में, पति, जगती, निन्, अनुष्टुभ्, जनपद, भरत, उशोनर, पोटम, पौलु, फुण, वृपदंश,