________________
शाकटायनन्याफरणम्
[.१ पा.
सू. ५०-10
पकहिवड़ो ॥ शश६८ || सोन्य संगाना गा ग म -f-IPS सु ओ अन् इत्येते प्रत्याभ।। पद्, पदो, दः । एक-fx-महा। इयमधिकारः, ता तांझ थाना मित्यहिमाल्यार विकाः :
श्रामध्ये ॥६३६६असिनासंबन्धरूप किन्याल्पातु मभिमुभीकरणामामणम् । आमाण वर्तमानात् शब्दरूपात् एक-ट्रिबह गु गौ जम् इत्येते प्रत्या भवन्ति । हे देवदत्त । धे देवदत्तो । है देवदताः । पाटोप्सी चचनम् ।
हाधिकसमयानिकपोपर्युपर्यध्यध्ययोऽधोऽत्यन्तरान्तरेण तस्यर्यभिसर्वोभयैश्चाप्रधान मौशास ॥१३।१००। पनामानं हा धिन्न समया निकपा उपयुपरि साधि अधोधर अति अन्तरा अनारंग इत्यतेः च परि अभि तब उगम इत्येसरव्यय योजावानेड) पर्तमानात् (शब्दरूवाद) एकदिबहुगुमम् औट गार
इ त्या भवति। हा देवदतं वर्धत व्याधिः । धिक् देवदत्त मयाः प्रबुद्धम् । रामचा पर्यत नः । नियापपर्यत वाम पार ग्राम त्रामा अध्यधि ग्राम ग्रामा: । अधोधी ग्राम ग्रामाः । यादव नाहर ना । अगर नीटं च विदेहा: 1 अन्तरंग निपट मोल च विदाः । अन्तरेणा पुष्पभारन किचित् । परितो ग्राम बनानि। अभिशी ग्राम ददानि । सर्वतों जाम वनानि । अप्रधान इति किम् ? प्रभाने न भवति-हा तात घिमातरित्यादौ च तातादेरामन्यया विवक्षा न हादि मुक्तत्वेनेति न भवति । हा गत वराम मिा । बाखत घनाद खते घरभुतरम न स्वयं योगः । यस्य तालि ? टर कृतस्व। हविभः सनदन्तारातरेण सा स्वरादी महोते। तनहम भवति राजधान्या सिसयां गुरि' यति । किती पत्र नालायमानान्तर गलन। चारोऽन्त कनसम्परमार्थः । शेन-गुशिल न प्रतिभाति किंचिः । गोप्य भने प्रमातिमा त्वाम् । मोक्षपायपि न्यायः प्रभादा नियमपि भवति । नोटघकार डिगि प्रत्याहारतः । सः शकावटकारल्यासन्देहाः ।
बोरयतारोत्थंभवनेष्यसिना ॥२॥३३१०१॥ अवयवश:" सादायस्य क्रिया दिनासाफल्येन प्रामीरा या स्यन् । लक (सते ) दश्यते अन नल्लामा बिलम् दे नचिनियजितेन विशेषण नाकः इत्यानित्य सनम् । सास्मिन भोमनेन पते पाने वामानात् ( शब्द स्मात् ) एक-हि-यह जम् औद् शत् इत्येत प्रत्यया गन्ति । या वृक्षमभिमन्यते । वृक्ष वृक्षमि विद्योतने विदुः ।
1. तुम्नास्येभ्य एकत्यादिलंया २०, म., कि । २. आमन्यापदं लिपाया चिोपणं भवति ., न०, सि० । ३. ममाम्यहमिति वा निपात्रानाधान- यामा इसांगति पनीरमादिसंबन्धः +०, नटि. | ४, प्रधानमुस्कायंन्, यदर्थमन्यदुपाधीयते बन्यत्तस्योपकारकर-पराय नदिया तप्रधानम् म०, दि. ५. निपनापारन्ता चिदशा स्वयः। अत्र हि निप द नानिलंबन्धः । नानारम्य गेनेति । एवं व्यपंक्षा. इसमीक्षादिम बन्न प. शि: 27 धन श्यादि क० द.1 ६. पहिमनगाइति सम का, सक, नि० ५. महावादित तस् १०, म०, टि , मुभियुक्त सोका कारण नहरम् : मास्विर ननायकवनेन साकारत सो सति प्रयासलोः प्रध्यानतिरीगानित म्यान सन्देदपरिरक, मा, दि० २, अमिपरिप्रति अनु जय नेपां कर्मप्रव. चनायमज्ञा। समिति न रक्षाकीसथंनते ऽभिमाग व परिपती--अनुलेपमा च होने चं यश्च वारले कभर परनामेच पचनायोगे लिमद् हिलोमा भगत शुक्ल यात इति कातन्त्रता धा०, मय, टिक1. राजसाही ते शसफर, माहि । ११, मादिशब्दन कातिनुमानलपपरिकाका, म०.१०:१२. दोपणनाव, नं। १३. सक्षम विनने विद्यत । २०, म ।