________________
शाकटायनप्याक
वोस् ||२||२३|| त् परस्य नुशब्दस्य बहुवयवस्य वा रामाष्टान्तौ भवतः । उच्छ जानुस्
।
ऊजानुः ।
१५७
नमामि ॥ १२२॥ श्रीस्थान मिस अभिनेत्री नाभि
नित्रम् (स्त)
सुहृदयः कारुणिकः । दुवस्य
इति पूर्वस्य दुःपूर्वस्य च हृदयदान्दस्य बहूइत्ययमादेशो निपात्यते । (सु सुष्ठु हृदयं यस्येति ) इति किन्तु शोभनं हृदयं यस्य ( सः )
यः सुरः ।
1
L
स्त्रियायुधोऽनङ् ॥१४२॥ स्त्रियां वर्तमानस्य बहुवोरुपदान्यस्य नकारादेशः रागासान्तो भवति इकारादेशः कुण्डमिवोधोवसाः कुण्डोनी घटोनी गोवर स्था पो प्राप्तीचा मोः ।
हो कि ? नाः पर्जग्गा बहुव्रीहरिति किम् ? प्राप्त
[ अ. २ पा. १ सू २२३-२२१
ज्ञइत्येतावादेशी
इनः कन्त्र ॥१२॥१॥२२६॥ स्त्रियां वर्तमानात् कच्प्रत्ययः समासान्तो भवति । वाचकत्वमिकः । बहुरातरावित्रा बाला स्त्रियामिति किं ? (तिम्रो बहुदण्टिको ग्रामः । चकारो 'न कच्' इति विशेषणार्थः ।
उरःप्रभृत्यु सित्यादः ॥ २२७॥ उयमान्तादृकारान्ता नित्यमानागमो यस्मात्तदन्तान कन् भयर बकः । नित्या:- बहुकुमारीकः । निग्रहणं किम् पृथुश्रीः । पृतुदीयः । अम्बभूयम्भूक (लम्बभूः । भूताः ) दुर्लभ स्त्रियामिति योगविभागः । वर सर्पिस, उपानह दधि, मधु, शालि मान् ,,, en regenfa ननित्यायनानेकवचनान्तनां पाठः । न वचनान्तरे
व चिल्लम
शेषाशिनः कि भन्दा बहुलक्ष्मी बहुलक्ष्मी परीति च प्रार्थिकः राजनीति को बहुत
नयोऽर्थात् रारा मजः परो यो शव्दस्तदन्ताद्बहुव्रीहेः कच समासान्तो भवनि विद्यर्थीत्य अर्थकम् इति किम् अनर्थकम्।
शेषा सिनः ॥२११६२२६ ॥ बहुप्रोक्षेः कषु समायन्तो भवन आना बहु कि ? निः परायाचिदिन आनन् ।
नाः (खड्वा
2. दूस
स्वर्थः प०म० टिंo
पुस्तक नास्ति ।
आदेशो वा न विहितस्तस्माच्छेषाद
नः) ः बहुवः ।
। व्यानरात् विष्णु अति प
इति शुल्काचार्यस्य शासनस्य महाधणाशासी द्वितीयस्याध्यायस्य प्रथमः पादः समाहिमगमद् ||२/१
१. लक्षि० म० । २०० द० । ३. त्रिचनहुवचनयोः क०म० टि० । दि० । ५० म० । औदिकग्रहणाकारान्ता नानी कि० ० ० "समातिमगमत्" इति क० म