________________
अ. पा. २ सू. ३०२-१४5]
बिन
स्वास्थाविश्यतु सिम् भ्रामया विनेति परियो आशिष्य परस्वदनेन नित्यमेव भवति । तया च तत्र हितग्रहस्पति संघाय मा भूत् । स्वस्ति प्रजाम्यया।
चित्यर्थचारिभिः प्रेयविकारोत्तमर्णेषु ॥ ११३ ॥ ६४॥
परितु विकास वर्तमानात् (तु) हे भ्यां नित्येते प्रत्यया भवन्ति रुच्यर्थे प्रे: प्रमाण इन देवाय शेष धर्मः । गुरुदत्ता व मोदकस्याभिलापं करोलोस्वर्थः । प्रेय इति किम् ? देवदत्तस्य रोचते मोदको माधुर्येण सर्वेषामेतहोचले व या तव प्रतिभा प्रेयस् सम्बन्धमाविति वा न भवति देवकारे त्रायते या उच्चारादन्नम्। दधिरिवार्थ विकार इति किम् ? संपले
अमान इदि हम ? मूमि उपरोधं संपयते एवायम्यते यवाग्वा बाय विवक्षाय परिणमता धारयति दायरा धारयति तदति
I
किम् ?
भवति ऋणेन तपः । उत्तम धनिक उच्यते। अतएव निपातनात् पूर्वत्वम् । प्रत्याः भवाऽभ्यर्धके ॥ १|३|१४४ ॥ प्रति आइपरे पर्वर्तमानाययति प्रत्यया भवति देवदत्ताय प्रतिष्टपति शृणोतिष्यति ? गोप्रति दत्ताय नां प्रतिष्ठोति । देवतागणोति । गवि मा भूत् । प्रत्यनोर्गुणाच्यातरि ।। १२१३३१४५३ प्रतिभा आख्यारि अर्थ
1
)
मनसि मा भू ।
इत्यनेन युक्तेऽप्रचान उपाध्यायाय प्रतिगृणाति ।
उपाध्यायायानुपाति उपध्यायेनोक्तमनुयीति दांसन्तं वा तं प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? उपाध्यायं गुणा आपतति किम् ? पापा ममा प्रतिपाति
अगुणाति ।
मर्द
राधीक्षी यदि || ||३|१४६॥ यत् राज्य
विमाया प्रिया राज्यति निवर्तनात् (तु) एकमि है या भ्य प्रत्यया भवन्ति । देवताय राष्यति । देववता । तस्य देवत्वेषचित्राक्षावित्यर्थ: निर्देशस्तं पयति वार्यात पंचति जानी हर फिम् देवदत्तस्य शुभाशुभम्।
गुरदा इति किम् ?
या तं
शुभाशुभम् भू देवदत्तातु योगाभावास भवति देवकिम् ? देवदतां यस्मिन् विनय इति पाठः ते लाभ राष्यति इत्युदाहरन्ति ।
I
उत्पातेन ज्ञाये ||१३|१४७|| उत्पान शाप्यमावाने वर्तमानात् (प) - भ्ययो भवति । वाचार कवि
५०
पर्थ उत्पाति ? देवस्वं मा
विदगीता पर्याय विशेष दुनिया भ
विद्धि देवदत्तम् ।
शास्थापयोज्ये ॥ १३१४८||
ए
ने) म्यां भवन्ति देवदतामापते देवदत्ताय छतावतं प्रयोक्य इति किम् ?मात्मानं
देवदत्ताय
१. हा स्वधा । स्वथा । २. भूयान् क० म० दि० । ३. यः प्रेय प्रीयमाण इनः । ४, क्रः । वस्त्रामिक० म० । ५. मानेन क० म० । ६. युवती क० म० दि०
नायकर्ता सम्प्रदानम् ० ० ० म. गृहामि, क० । म० । ६, मौहूर्तिकः,
७.
क० म० दि० । ३०. सज्जाद क० म० ।
१२