________________
.
..
.
आ. पा. सू. ६१-१८] अमोघवृतिसहित
१०॥ माप्तिः प्रतिविष्यसे । परिरमति । भारमहि । यिरमति । पर्याड येरिति किम् ? रमते । अभिरमते ।
उपात् ।।दा अलि सोमाओ. न भवन्ति । उपरमति देवदत्तम् । उपरमतीपर्थः । योगविभाग उत्तरायः।
. बाइकर्मकात् ।।११४१७०।। धर्म का उप.पूर्वाद् रमेलस्तको धा न भवन्ति । उपरमति संतापः । परम संतपः । अरगययद्यात् । उपरमतयात् ।
व्यादानोऽपरा - 11801७शा व्याइपर्यस्य दाओ लकारस्य तो न भवन्ति । अपरा पराजविषयश्चेत् रा. यादा न भवति पराकम्पारचेन्न भवदीत्यर्थः । नुदाम-प्रच्छः । छोधिति च प्राप्तिः ।
शादारिखं सार : कलं. परददाति । विवादिकां ज्याददाति । ब्वाग्रहणं किम् ? दसे। आदते। विदत्ते । अपरा इति विम् ? याददते पिलिकाः पतङ्गमुखम् । असारो देनिवृत्यर्थः ।
परानो कुः ।।१।४।७२।। परा अनु इत्येयास्म फुः वृजी जस्तो न भवन्ति । पराकोसि । अनुशारोति । गानादी लेश प्राप्तिः ।
प्रत्यत्यभेः क्षियः ।।१४७३|| प्रति अति अभि इत्येवर क्षिपलस्त न यति । प्रतिक्षित | धसिक्षिपति 1 गिपियति । एदिल्यात प्राप्तिः। ..
प्राद्धहः ।।१:४७11 पर्वस्य वहतेलहसओ न भवन्ति । प्रति। प्रबहतः। प्रवदन्ति । इदित्वात्प्राप्तिः ।
परेपश्च ।।१५ । परिपूर्वस्य भुर्दहश्च लस्त न भवन्ति । परिमृष्यति । परिवहति । इदित्वात् प्राप्तिः । कंपचिच्यापारी ने स्यानकर्षणार्थः । ।
व्यतिहतेऽगतिहिंसारान्द यहश्चापरस्परान्योऽन्येतरेत।।१४।७६।। नेति नियत्तम् । परस्परसायनिहरगं मलारः। सरसंबन्धिा इतरेतर संबन्धिमश्यकरण ग्रहणं सस्य कर्मभ्यतिक्षरा गतिहिनापन्दवजितेथे तभानस्य हरते बहले त्यस्य च धातील: कतार दर्तमानस्यो भयन्ति । पररपर अन्योन्य इतरेतर इत्येतस्मितरादि व्यतिलरते। पतिएनते। व्यतिगवते वामनगरमोः । यतिमा रोनानाम् । ज्यालयबहरन्तं राजानः । यतिब हुन्नै नध। व्यतित इति किम् ? लुनन्ति । ततः संप्रहरिष्यन्तो अटी' कर्णधमकी। टन्ति नाः । अगतिहिमाद इति निम्? प्यसिंगच्छन्ति । व्यनिघ्नन्ति । यतिहरास्ति । व्यजिल्पनि। यस प्रतिवाथ नरायो धात्वन्तरार्थ: । अपरस्पराउन्योन्यरेतर इति शिम ? परस्पर व्यति अन्यो-यस्व न्यशिलनति। इतरेतरमा व्यलिटनन्ति । हिया व्यतिहारो लिनेनं तिल ति परम्प सादामस्तकाभिरबयते । परस्परस्य नदारगति ।
कर्मभावे ।।१।१७ कर्माण नाधे च यो लप्क्षा रस्तस्म नमो भवन्ति । मामगि-किलर्स बाटो देवरलेन । हिया गो देवदोन । मार-यते देवदत्तेन । सुपा देवदतेन 1 कमायोरोन विधानात् यातार गद: रामवधिः ।। - माइलटशात तड्वच्छधानशौ ।।
१८ मा यो लट् या धातोर्माला योग मा यो ल य गय : धानस साइबर समानापादेशो भवःः । ८ मनिधन बनर्भािद्रशेवगा था यचिदत व भयति । ततो पातोस्तेन विशेषन तथा नियमनित्यं या पानी भया: इत्य. । अरावरता गति। सबवाना मा जोधन यः परावज्ञादुःखदाऽपि जीवति । मा पचन् । मा पचमानः । बस एकादेशवाचितस्मिन् विप लडपि विज्ञायते । सड्यदिति नियभार्थम् ।
5. पचन्धिमा गुवन सदा सफर्मको भवति तदेव राइन भवतीत्यर्थः, -- क०म० दि० । -स्वाङ्गकर्मक म भयति चेत् । २. दे रक्षणे--- ० म० दि० । ३. दृष्ट्वा क- क. ०1 . क्रियाया व्य- म०।१. -शो-के-भ.। .