Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे ६२=२२ । लब्धा द्वाविंशतिर्मुहूर्ताः शेषास्तिष्ठन्ति षट् चत्वारिंशद् द्वाषष्टिभागाः। अत्रापि पुनश्छेद्यछेदकयो भ्यामपवर्तनेन - लब्धास्त्रयोविंशतिरेकत्रिंशद् भागाः। अत आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशतिमुहूर्तान् एकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद् भागान् अतिक्रम्य परिसमाप्तिमुपगच्छति । एवमेव द्वितीयपर्वजिज्ञासायां द्विको गुणकोऽवधेयः। स च गुणको राशिः किलद्वापरयुग्मराशि-द्वापरयुगबोधको राशिरिति द्वाषष्टिः तत्र प्रक्षेपको राशिः तेन तत्र द्वापष्टिः प्रक्षिप्यते २+६२=६४ जाताः चतुःषष्ठिः, सा च पर्वज्ञापनार्थ चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः । अत्र भाज्यराशेरल्पत्वाद् भागो न प्रयच्छति, अतोऽत्र करणगाथोक्त्या तस्यार्द्ध क्रियते--३२ जाता द्वात्रिंशत् । इयमपि संख्या मुहूर्तकरणार्थ त्रिंशता गुण्यते-३२४३०-९६० जातानि षष्टयधिकानि नवशतानि, ततश्चैतेषां द्वापष्टिभागकरणार्थ द्वाषष्टया भागो हियते-१५१३ लब्धाः लिये बासठ से हरण करे १४१०:६२=२२ । इस प्रकार बाईस मुहूर्त लब्ध होता है तथा बासठिया छियालीस भाग शेष रहता है । यहां पर भी छेद्य छेदक राशि का दो से अपवर्तना करने से 3 इकतीसिया तेइसभाग लब्ध होता है, इस प्रकार प्रथम पर्व के अन्तिम अहोरात्र में बाईस मुहूर्त तथा एक मुहूर्त का इकतीसिया तेइस भाग को व्यतीत करके प्रथम पर्व समाप्त होता है। इसी प्रकार दूसरे पर्व विषयक जिज्ञासा में दो गुणक करे । वह गुणक राशि द्वापरयुग्म राशि माने द्वापरयुग्म बोधक राशि होता है अतः बासठ उसमें प्रक्षिप्त करे २+६२=६४ तो चौसठ होते हैं उसका पर्व निकालने के लिये एकसो चोवीस से भाग करे यहां पर भाज्य राशि अल्प होने से भाग नहीं चलता, अतः यहां पर करणगाथा में कही गई युक्ति से चोसठ का आधा करे-३२ तो बत्तीस होते हैं । इस संख्या को मुहूर्त करने के लिये तीस से गुणा करे-३२४३०=९६० तो नव सो साठ होते हैं, उसका बासકરવા માટે બાસઠથી ભાગવા. ૧૪૧૦૬૨-૨૨ ૬ આ રીતે બાવીસ મુહૂર્ત આવે છે, તથા બાસઠિયા બેંતાલીસ ભાગ શેષ રહે છે, અહીંયાં પણ છેવ છેદક રાશિનું બેથી અપવર્તન કરવું, તેમ કરવાથી = એકત્રીસા વેવીશ ભાગ લબ્ધ થાય છે, આ રીતે પ્રથમ પર્વના અન્તિમ અહોરાત્રમાં બાવીસ મુહૂર્ત તથા એક મુહૂર્તના એકત્રીસા તેવીસ ભાગને વીતાવીને સમાપ્ત થાય છે, એ જ પ્રમાણે બીજા પર્વ સંબંધી જીજ્ઞાસામાં બેથી ગુણાકાર કરવા તે ગુણરાશિ દ્વાપર યુમ શશિ સમજવી, અર્થાત્ દ્વાપર યુગ્મ બોધક રાશિ હોય છે. તેથી તેમાં બાસઠ ઉમેરવા ૨૬૨૬૪ થી ચોસઠ થાય છે. તેના પર્વ કરવા માટે એક ચોવીસથી ભાગ કર હું અહીં ભાજ્ય શશિ અલપ હોવાથી ભાગ ચાલતું નથી તેથી અહીં કરણ ગાથામાં કહેલ યુક્તિ પ્રમાણે ચેસઠના અર્ધા કરવા =૩૨ तो मत्रीस थाय छ, म सध्यान मुडूत ४२१। माटे त्रीसथी गुपी 3२०3०८६०
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨