________________
सुदशिनीटीका २० १ ० ६ यथारुतनामकतनीयाधर्मद्वारनिरूपणम् ३७ दुःखोत्पादनमपत्ता परपीडाकरणपरायणा. 'इमेहिं ' एतेपु-भत्यक्ष लक्ष्यमाणेषु 'तसयाररर्हि' अमस्थावरेणु 'नीवेदि' जीवेपु 'पडिणिविट्ठा' प्रतिनिविष्टाः तेपा रक्षणाद् द्वेषयुक्ताः 'बहुविह' बहुविध 'बहुप्पगार' बहुप्रकारम् अनेकदमभेदसहित, 'भयकर' भयजनक 'पाणवह' प्राण-जीवहिंसा 'काति' कुर्वन्ति । 'नि ते ' ते बसस्थावरेपु द्वेपवन्तः किं कुर्वन्ति ? पाठीनादि जीवान् णिति'
नन्ति, इति वत्यमाणेन सम्बन्ध । तानेव दयनि-'पाठीणेत्यादि । 'पाठीणतिमि-तिमिगिल-अणेग-यमपिविष्जाइमडक-दुविहरच्छभ-ग-मगर- दुविहगाह-दिलिपेढय-मय-सीमागारपुलय-गुमुमार वहप्पगारा' पाठीन-तिमि
तिमिगिला-ऽनेरझप-निविधजातिमहक-द्विविध-उप-नक्र-मगर-द्विविधग्राह-दिलिबेष्टक-मन्दुस-सीमासार-पुलक-सुमुमार-प्रकारा., तन-पाठीना: तन्नामका मत्स्यविशेपा , तिमय मत्स्यदिशेपा', तिमिगिन्ति इति तिमिगिलाथ, महामत्स्याः । " स्तिमत्स्यस्तिमि म शतयोजनविस्तर ।
तिमिगिलगिलोऽप्यम्ति तगिलोऽप्यस्ति रापमः ॥१॥” इतिवचनात् । अनेकमपा-विविधाः क्षुद्रमत्स्याः , पिरिपजातयो मण्डकाः = नानाजाऐसे जीव (त च पुण) इस ( भयकर) भयप्रद, (बहुविह ) वविध
और (पहप्पगार) अनेक भेद प्रभेद सहित (पाणवह ) प्राणवध को (करेति) करते है। (इमेहि तसथावरेहिं जीवहिं ) इन प्रत्यक्षीभूत बस और स्थावर जीवा की रक्षा करने के विषय में (पडिणिविठ्ठा) उपयुक्त होते हुए प्राणवय करते है, (कि ते ) वे क्या २ करते है इस यात को अस्त्रकार "पाठीण" इत्यादि पदो द्वारा प्रकट करते हैं( पाठीण-तिमि-तिमि-गिल-अणेगास-विविजाइमंटुक्का-दुविश्कच्छ म णक-मगर-दुविहगाह-दिलिवेढय मदुय-सीमागार पुलय सुसुमारमा "भयकर" सय, "वहुविह" म विध भने 'बहुप्पगार" सने से प्र मलित, “पाणवह " प्रावध उ२, "इमेहिं तसयारेहिं जीवे हिं" से प्रत्यक्षाभूत म भने स्था१२ वानी २क्षा ३२वानी मतमा “पडिणिनिद्वा" देषयुक्त ने प्रावध ४२ छ, “ किं" तमाशु शु उरे से वातने वे सूत्रा२ "पाठीण" त्यादि पो द्वारा प्रगट उरे - "पाठीण-तिमि-तिमिगिलअणेगझसविविहजाइ-मडुक-दुविहकन्छभ-णक-मगर-दुविहगाह-दिलिवेदय-मदुयसीमागार-पुलुय-सु सुमार-मुटुप्पगारा" वा । नीय प्रमाणे -पान, તિમિ, તિબિંગલ, અને ઝષ, અનેક જાતિના દેડકા, બન્ને પ્રકારના કાચબા, નક,
-
-
-