Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
Catalog link: https://jainqq.org/explore/010541/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ zrIvRddhivijayagurubhyo namaH // zrIajitaprabhasUriviracitam // // zrIzAntinAthacaritram // zrImAn barddhamAnatapauddhAraka-AcAryazrImadvijayabhaktisUrIzvarANAM paMnyAsa kaJcanavijayasaMjJakAnAJca sadupadezAta zrImaNDavADiyAgrAmanivAsizrImaccheSThivarya-ratnAjyAtmajazaGkaralAlasya sadvyasAhAyyena paMnyAsa kaJcanavijayena saMzodhya prakAzitam . paNyaM ru. 2-12-0 Page #4 -------------------------------------------------------------------------- ________________ mudraka zeTha devacaMda dAmajI AnaMda prinTIMga presa sTezana roDa, bhAvanagara. sudhaasodrvaagjyotsnaa-nirmliikRtdingmukhH| mRgalamA tamAzAntyai, zrIzAMtinAthajino'stu vaH // -kalikAlasarvajJa zrImad hemacaMdrAcArya hitvA saMsArahetUni, yo ratnAni caturdaza / svIcakre muktidAM ratna-trayI zAntiH sa vo'vatAt / / -veNIkRpANa zrImad amaracaMdrasari | vIra saMvat 2466 vikrama saMvat 1996 IsvIsan 1940 Page #5 -------------------------------------------------------------------------- ________________ A. zrI candrasAgara jIi na AR, anya na......... // arham // zrIajitaprabhAcAryaviracitam , // zrIzAntinAthacaritram // zreyoratnAkarodbhutAmallikSmImupAsmahe / spRhayanti na ke yasyai zepaznIviratAzayAH vRSeNa bhAti yo brahmakRtA lakSmagatena vA / ityarthAya tasmai zrIvRSabhasvAmine namaH ye'ntaraGgAriSaDyopasargograparISahaiH / na jitAste'jitasvAmimukhyA nandantu tIrthapAH kRtaarisstttmHshaantishcaaruhemtnudhutiH| pretyAdiSTabhavabhrAntiH zrIzAntirjayatAjinaH / // 4 // [hivratopamA yasya bhavAH zrotRzubhAbahAH / zAntinAthasya tasyaiva caritraM kIrtayAmyaham jambUdvIpasya bharate kSetre'traiva hi pattanam / asti ratnapuraM nAma nararatnanivAsamUH aasiidaasiikRtaarautishcaaruniitimhaamtiH| rUpalakSmyA ratipatiH zrISeNastatra bhUpatiH // 7 // 1 vRSabheNa dharmeNa vA. 2 brahmacaryakRtA. 3 torthakarA:. 4 kRtAriSTamutpAta evAndhakArastasya zAntiryena. 5 pratyAdiSTA niSiddhA nAziteti yAvat, 6 dvAdaza. 7 arAtiH zatruH,8 kAmadevasadRzaH. . . . . . Page #6 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 1 // prathamaH prastAvaH dAnamAnapriyAlApaiH sadA tenAbhinanditA / tasyAbhinanditA rAjJI dvitIyA siMhananditA // 8 // sA pUrvapreyasI rAjJa RtusnAnAbhinanditA / samadhAtuH zayanIye sukhasuptA'jyadA nizi // 9 // svapne'pazyannijotsaGgavartinau bhAnumAlinau / pradhvaMsitAndhatamasau sUryAcandramasau samam // 10 // (yugmam) kathayAmAsa sA bharnustaM svapnaM muditA prege / tatphalaM so'pi vijJAya zazaMsaivaM prasannavAka // 11 // yugmajAtau bhuvi khyAtI kulodyotavidhAyinau / svapnenAnena he devi ! tava putrau bhaviSyataH // 12 // cimratyubhAvatho gabhI sA rAjJI zuzubhe'dhikam / upakartRkRtajJau hi dadhAneva vasundharA // 13 // sampUrNasamaye sA'tha supuve tanayadvayam / vidhiprayuktA sannItirthadharmAvivAvanau // 14 // induSeNavindupeNa iti nAmnI tayoH zubhe / cakAra-tatpitA hRSTo mahotsavapuraHsarama aSTavarSapramANau tau kalAcAryasya sannidhau / kalAbhyAsaM vidadhatuH kramAprAptau ca yauvanam // 16 // itazcAtraiva bharate deze magadhanAmani / zriyA'bhirAmaH sadgrAmo'styacalagrAmanAmaka: // 17 // tatrAbhUddharaNijaTAbhidhAno dvijapuGgavaH / vedavedAGgatattvajJo yazobhadrA ca tatpriyA // 18 // sa nandibhUtizrIbhUtI yazobhadrAbhavau sutau / yatnataH pAThayAmAsa vedazAstramaharnizam dAsyA kapilayA jAtaH kapilo'pyasya nandanaH / sa tu jAtivihInatvAdatiprajJAdhiko'bhavat // 20 // 1 prAtaH Page #7 -------------------------------------------------------------------------- ________________ Intence svapitrA pAThyamAnau tau zRNvAnaH kapilo'tha sH| jajJe caturdazavidyAsthAnavijJAnakovidaH // 21 // gRhAniHsRtya yajJopavItayugmaM vahastataH / mahAbrAhmaNamAtmAnaM manyamAno'bhramadbhuvi // 22 // sa Ayayau ratnapure satyakirnAma tatra ca / upAdhyAyo vahun chAtrAn vedapAThamakArayada // 23 // prapaccha kapilarachAtrAna vedopaniSadaM tathA / yathA nottarametasmai dAtumIzA ime'bhavana // 24 // vijJAya taM mahAprAjJamupAdhyAyo nije pade / sthApayAmAsa ko nAma guNairna labhate padam ? // 25 // upAdhyAyasya tasyAsIjambukA nAma gehinI / tatkukSisambhavA putrI satyabhAmA'bhidhA tathA // 26 // yogyo'yamiti tAM tasmA upAdhyAyo dadau sutAm / ramamANastayA sArddha tatrAsthAtkapilaH sukham // 27 // upAdhyAyasya mAnyo'yamiti lokairapUjyata / vidvatkathAsu sarvatra kriyate sma nidarzanama // 28 // jagajjIvAtudhAnyaughatRNavRddhividhAnataH / parirakSitaduSkAlo varSAkAlo'nyadA'bhavat duSkAlA vapAkAlA'nyadA'bhavat // 29 // tasmizca samaye'nyedhuH kautukI kapilo yayo / rAtrau prekSaNakAlokakRte devakulAdiSu // 30 // mahatyAmatha yAminyAmandhakAre nirantare / varpatyambudhare gehamAgacchan sa vyacintayat mArgo niHsaJcarastAvattamasAntaritekSaNam / vizva pravarttate tatki vastre AHkaromyaham // 32 // vicintyedamatho kakSAntare prakSipya vaassii| sa satvaramupeyAya nagnIbhUto nije gRhe // 33 // paridhAya tato vastre praviveza gRhAntare / tadbhAryA taM vabhASe'tha DhaukayitvA'nyavAsasI // 34 // REEEEEEEEEEEEEEEEEEEEEEEEEE pantayat / Page #8 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 2 // prathamaH prastAva: agretane jalaklinne muzca tvaM nAtha ! cIvare / ime ca paridhehIti bhaNitaH kapilo'bravIta // 35 // pazya priye / nahi klinne mantrazaktyA mamAmbare / karasparzAttatpriyA'pi te viveda tathAvidhe // 36 // dRSTvA ca vidhududdyotenAGgamasya jalAditam / saivaM vicintayAmAsa satyA darbhAgratIkSNadhIH // 37 // nUnaM vRSTimayAdepa gopayitvA'mbare pathi / nagna eva samAyAto vRthA''tmAnaM prazaMsati. // 38 // anayA ceSTayA naipa kulIno'pi vibhAjyate / tadasya gRhayAsena mama hanta viDambanA // 39 // ityantazcintayA mandarAgA tasmin babhUva sA / tathApi samametena gRhavAsamapAlayat // 40 // kapilasya pitA so'tha brAhmagaH karmadopataH / babhUva vibhavakSINo bhUrividyAdhano'pi san . // 41 // jJAtvA vibhUtimantaM taM kapila lokapUjitam / AgAtsAghurNiko'nye dyustadgRhe'sau dhanAzayA // 42 // bhojanAvasare so'ya vibhinnaH samupAvizat / kapilo nijatAtasya vyapadizya mipAntaram // 43 // tatastasyA vizeSeNAbhavadbhrAntirmanogatA / rahA pRTazca vipro'sau tayA zapathapUrvakam // 44 // kimayaM tAta ! yuSmAkamaGgajo vA paro miti / tenA'pi sarvameta syai tadAkhyAtaM yathAtatham // 45 // dacA yathocitaM kiJcidvisRSTaH kapilena saH / vipro jagAma dharaNijaTAkhyo nagare nije // 46 // viraktA satyabhAmA sA kapilasya gRhAttataH / gatvA zrIpeNabhUpAlaM kRtAJjalirathAvadat // 47 // deva ! tvaM jagatIpAlo lokapAlazca paJcamaH / dInAnAthAzaraNyAnAM sarveSAM tvaM gatiH kila // 48 // BABURSSEXSRXXXXXXXXXXXXXX // 2 // Page #9 -------------------------------------------------------------------------- ________________ gAhanI kapilasyAduikhasya kAraNam / rAjJAmavamasti rAjan ! tataH kuruSva kAruNyaM mamA'pyupari bhUpate ! / pratyUce pArthivastAM hi kiM te duHkhasya kAraNam // 49 // pUjyastAvadupAdhyAyastasya tvamasi nandinI / gehinI kapilasyApi mAnyastvaripatureva yaH // 50 // uvAca satyabhAmaivamasti rAjan ! paraM mama | bharttA yaH kapilo nAma so'kulInatvadUSitaH // 51 // rAjJA'tha kathamityuktA-rAjJo'gre sA'pi sUnRtAm / tatkathAM kathayAmAsa bhUyazcaivamabhASata // 52 // amuSya gRhavAsena paryApta mama sarvathA / tathA kuru mahInAtha ! yathA zIlaM carAmyaham // 53 // AkArya bhUbhujAbhANi sAJjasaM kapilo'tha saH / viraktA gRhavAsasya bhadreyaM tvatpriyetyalam // 54 // tadimAM vigatasnehAM muzca tvaM svaparigrahAt / yathA'sau pitRgehasthA kuryAddharma kulocitam // 55 // kapilo'pyanavoddeva ! kSaNamapyanayA vinA / na sthAtumahamIzo'smi tadiyaM mucyate katham 1 // 56 // rAjJA tu satyabhAmA sA punaH pRSTA'bravIditi / naitasmAdyadi memokSastanmariSyAmi nizcitam // 57 / / 1. rAjJoce kapilo bhUyo ho dhRtvA balAdamUm / strIhatyAM kiM karoSi tvaM ki vibheSi na paapmnH|| 58 // asmadrAjJIsamIpasthA tiSThatveSA yathAsukham / dinAni katyapItyukto mene'sau kapilo'pi tat // 59 // satyabhAmA vinItA sA kurvANA zIlarakSaNam / rAjarAjJIsamIpasthA gamayAmAsa vAsarAnU // 6 // sUrivimalavodhAkhyo viharanavanItale / tatrAgatya pure'nyedyastasthau sthAne yathocite // 61 // 1 pApAt. Page #10 -------------------------------------------------------------------------- ________________ zAntinAthacaritram prathamaH prastAva: surerAgamanodantamAkarNya janatAmukhAda / yayau tadvandanAhetoH zrIpeNapRthivIpatiH // 62 // sUri natvA yathAsthAnamupAvizanmahIpatiH / tamuddizya munIndro'tha vidadhe dharmadezanAm // 63 // manuSyakAdisAmagrI samprApyA'pi pramAdinaH / ye dharma nAnutiSThanti teSAM janma nirarthakam // 64 // jaina dharma samArAdhya bhUtvA vibhavabhAjanam / prAptAH siddhisukhaM ye te zlAghyA maGgalakumbhavat // 65 // tadyathA ujjayinyAM mahApuryA vairisiMho mhiiptiH| somacandrA ca tadbhAryA dhanadattazca zreSThayabhUta // 66 // dharmArthI suvinItAtmA satyazIladayAnvitaH / gurudevArcanaprItaH sa zreSThI dhanadattakaH satyabhAmeti tadbhAryA zIlAlaGkatizAlinI / patyo premaparA ki tvapatyabhANDavivarjitA // 68 // sA'nyadA zreSThinaM putracintAmlAnamukhAmbujam / dRSTvA prapaccha he nAtha! ki te duHkhasya kAraNam // 69 // zreSThinA ca samAkhyAte tasyai tasmin yathAtathe / zreSThinI punarapyUce paryApta cintayA'nayA // 7 // dharma eva bhavennRNAmihAmutra sukhapradaH / sa eva sevanIyo hi vizeSeNa sukhaiSiNA // 71 // tatvaM deve gurau cApi kuru bhaktiM yathocitAm / dehi dAna supAtrebhyaH pustakaM cApi lekhaya // 72 // evaM ca kurvatoH putro bhAvI yadi tadA varam / bhavitA nirmalo nAtha ! paraloko'nyathA''vayoH // 73 // hRSTaH zreSThathapyuvAcaivaM priye ! sAdhUditaM tvayA / samyagArAdhito dhammo bhavecintAmaNirnRNAm // 74 // 3XXXXXXXXXXXXXXXXXXXXXX Page #11 -------------------------------------------------------------------------- ________________ NEXXXXSEXEYKK888888888888 tatazca devapUjArtha puSpagrahaNahetave |.aakaaraamikN tasmai dadau zreSThI dhanaM bahu // 75 // svayaM gatvA tadArAme puSpANyAnIya sa prage / gRhA marcayitvA ca gacchati sma jinAlaye // 76 / / tatra naiSedhikImukhyAna yathAsthAnaM daza trikAn / khyApayan parayA bhakyA vidadhe caityavandanAm // 77 // tataH sAdhUnamaskRtya pratyAkhyAnaM vidhAya ca / atithInAM saMvibhAgaM cakAra ca mahAmatiH // 78 // anyadapyakhilaM dharmakarma zarmanibandhanam / AhnikaM rAtrikaM caiva dhanadatto vyadhAtsudhIH // 79 // atha dharmaprabhAveNa tuSTA zAsanadevatA / dadau tasmai putravaraM pratyakSIya sA'nyadA putre garbhAgate rAtrizeSe zreSThinyudaikSata | svapne hemamayaM pUrNakalazaM maGgalAvRtam jAtazca samaye putrastataH kRtvotsavaM gurum / tasmai maGgalakalaza ityAkhyAM tatpitA dadau // 82 // kalAbhyAsaparaH so'thASTavarSapramito'nyadA / tAta ! tvaM kutra yAsIti papraccha pitaraM nijam // 83 // so'vadadvatsa ! gavAhamArAme prativAsaram / tataH puSpANi cAnIya karomi jinapUjanam // 84 / / yayau pitrA sahAnyedyastatra so'pi kutUhalI / ArAmiko'vadatko'yaM bAlo netravizAlakaH // 85 // jJAtvA ca zreSThiputraM taM tasmai so'pi dadau mudA / nAraGgakaru(ra)NAdIni susvAdUni phalAnyalam // 86 // svagehe punarAgatya kurvato jinapUjanam / zreSThino'DhaukayatputraH pUjopakaraNaM svayam // 87 // dvitIyeca dine tena sAdaraM bhaNitaH pitA / ataH paraM mayA gamyaM puSpAnayanakarmaNi // 88 // Page #12 -------------------------------------------------------------------------- ________________ prathamaH prastAvaH zAntinAthacaritram // 4 // astyatra nizcintenaiva sthAtavyaM tvayA tAta ! nije gRhe / atyAgraheNa tadvAkyamanumene pitA'pi tat // 81 / / evaM ca kurvatastasya dharmAbhyAsaM tathAntarA / kiyatyapi gate kAle yajAtaM tannizamyatAm // 90 / / bharatakSetre campA nAma mhaapurii| abhUttatra mahAbAhuH pArthivaH surasundaraH // 91 // rAjJo guNAvalI tasya sA nijotsaGgavartinIya / dRSTvA kalpalatAM svapne pArthivAya nyavedayat // 92 // rAjA provAca he devi ! taba putrI bhaviSyati / sarvalakSaNasampUrNA sarvanArIziromaNiH // 93 / / pUrNakAle'tha cArvaGgI sA devI supuve sutAm / trailokyasundarI nAma tasyAzcakre mahIpatiH // 94 // lAvaNyadhanamaJjUSA saubhAgyarasanimnagA / babhUva yauvanaprAptA sA mUtraiva surAGganA // 95 // tAM vilokyAnavadyAgIM dadhyAviti gharAdhipaH / ramaNaH ko'nurUpo'sthA vatsAyA me bhaviSyati / / 96 // Uce ca preyasIH sarvA varAheyaM sutA'bhavat / dAtavyA brUta tat kasmA atrArthe vaH pradhAnatA // 97 // tA UcuriyamasmAkaM jIvitAdapi vallabhA / nAlaM dhartuM vayaM prANAn kSaNamapyanayA vinA , // 98 / / dAtavyA tadasau mantriputrAyAtraiva he priya ! / pratyahaM nayanAnandakAriNI dRzyate yathA // 99 // tato rAjJA samAhUya subuddhiH sacivo nijaH / abhANi yanmayA dattA tvatsutAyAtmanandinI // 10 // amAtyo'pyavadaddeva ! kimayuktaM bravISyadaH / kasmaicidrAjaputrAya dAtuM kanyA tavocitA // 101 // rAjJoce na tvayA vAcyamityarthe kiJcanApi bhoH deyA tvatsUnave'vazyaM putrI trailokyasundarI // 102 // Page #13 -------------------------------------------------------------------------- ________________ mantrI kRtAvahittho'tha gRhe gtvaavycintyt| hAvyAghradustaTInyAye patito'smikaromi kim // 103 // ratirambhopamAkArA rAjJaH putrI sutastu me / kuSThI tadetayoryogaM kathaM jAnana karomyaham // 104 // athavA'yaM mayopAyo labdho yatkuladevatAm / ArAdhya sAdhayiSyAmi sarvamAtmasamIhitam // 105 // tatazcArAdhayAmAsa vidhinA kuladevatAm / uvAca sA'pi pratyakSIbhUya mantrina ! smRtA'smi kim // 106 // maMtryUce vaM svayaM vetsi sarva duHkhasya kAraNam / tathA kuru yathA putro nIrogAGgo bhavenmama // 107 // devyUce nAnyathAkartuM nRNAM karma purAkRtam / daivatairapi zakyeta vRtheyaM prArthanA tava mantrI provAca yadyevaM tadanyamapi pUrupam / tadAkAraM nirAkalyaM kuto'pyAnIya me'paya // 109 // tenodvAhya mahArAjaputrI kamalalocanAm / arpayiSyAmi putrasya kariSye'sya yathocitam // 11 // devatoce purIdvAre'zvarakSakanarAntike / zItavyathAnirAsArthamagnisevAparo hi yaH // 111 // kRto'pyAnIya mayakA mukto bhavati bAlakaH samantrina ! bhavatA grAhyaH pazcAtkuryyAdyathocitam // 112 / / (yugmam) ityuktvA'ntardadhe devI hRSTo'tha sacivezvaraH / sarvA vivAhasAmagrI praguNIkurute sma saH // 113 // azvapAlanaraM channamAkArya nijakaM tataH / tasmai nivedya sakalaM vRttAntaM satyamAditaH // 114 // idamUce ca yaH kazcidabhyeti bhavadantike / kuto'pi bAlakaH so hi samaryo me'vilambitam // 115 // 1 rogarahitam. Page #14 -------------------------------------------------------------------------- ________________ prathamaH zAntinAthacaritram prastAva taM zreSThinandanaM tasyA varaM vijJAya bhAvinam / ujayinyAM yayau puryo mantriNaH kuladevatA // 116 // antarikSasthitovAca sA caivaM tasya zRNvataH / puSpANyAnIya cArAmAgacchato nijavezmani // 117 // sa epa vAlako yAti puSpabhAjanapANikaH / pariNeSyati yo rAjakanyakAM bhATakena hi // 118 / / tacchatvA vismitaH so'tha kimetaditi sambhramAt / tAtasya kathayiSyAmIti dhyAyana sadanaM yyau|| 119 // gRhaM gatasya sA vANI vismRtA tasya daivatI / dvitIye divase'pyevaM zrutvA punaracintayat // 120 // aho adyApi sA vANI yA zrutA hyo mayA'mbare / tadadya sadanaM prAptaH kathayiSyAmyahaM pituH // 121 // so'cintayadidaM yAvattAvadutpATya vaatyyaa| nIto dvaratarAraNye campApuryAH samIpage // 122 // bhayabhrAntastRSAkrAntaH zrAntastatra sa bAlakaH / sanmAnasabhramakaraM dadarzAgne sarovaram // 123 // tatra vastrAzcalApUtaM payaH pItvA'tizItalam / tatsetuskandhasaMrUDhamAzizrAya vadrumam // 124 // tadA cAstamito bhAnuravasthApatitasya hi / zreSThiputrasya tasyopakAraM kartumivAkSamaH // 125 // kRtvA darbhatRNai rajju tayA''ruhya ca taM drumam / sa dadarzottarAzAyAmadUre jvalitAnalam // 126 // tato vaTAtsamuttIrya sa bhItaH shiitvihvlH| hutAzanAnusAreNa campApuryA yayau bahiH // 127 // tatropAnte'zvapAlAnAM kurvANo vahnisevanam / yAvadAsIdasau hasyamAnastairduSTaceSTitaiH // 128 // tAvattena nareNaitya pUrvAdiSTena mantriNA / AtmanaH pArzvamAnItaH kRtazca nirupadravaH , // 129 // BOILESEKSEXXXXXXXXXXXXXXX Page #15 -------------------------------------------------------------------------- ________________ RANCalentinkedioactAcaded gopayitvAtiyatnena prbhaatsmye'mnaa| apito'mAtyavaryasya gahe nIlA sagauravama // 130 bhojanAcchAdanaprAyamamAtyo'pyasya gauravam / cakAra sadanasyAntargopanaM ca divAnizam // 131 // tato'sau cintayAmAsa kimayaM mama sakriyAm / kurute nirgamaM caiva yatnAdrakSati mandirAt // 132 // papraccha cAnyadA'mAtyaM tAta ! vaidezikasya me / kimidaMmAnanaM hanta bhavadbhiH kriyate'dhikam / / 133 / / kAnAmaiSA purI ko vAdezaH ko vAna bhuuptiH| iti satyaM mamAkhyAhi vismayo'tra pravartate // 134 // amAtyo'pyavavIccampAnAmnIya nagarI varA / aGgAbhidhAno dezazca rAjAna surasundaraH // 135 // subuddhirnAma tasyAhaM mAnanIyo mahattamaH / mayA'nIto'si vatsa! tvaM kAraNena garIyasA // 136 // trailokyasundarI nAma rAjJA putrI vivAhitum / pradattA mama putrAya sa tu kuSThena pIDitaH // 137 // pariNIya tvayA bhadra ! vidhinA sA nRpAGgajA / dAtavyA mama putrAya tadartha tvAmihAnayam // 138 // tacchrutvA maGgalovocadakRtyaM kiM karoSyadaH / va sA rUpavatI bAlA nindharogI ka te sutH|| 139 / / karmedaM na kariSyAmi kathaJcidatiniSThuram / kUpe kSiptvA janaM mugdha varatrAkartanopamam // 140 // mantryUce cena karmedaM kariSyasi sudurmte!| tadA tvAM nijahastena mArayiSyAmi nizcitam // 141 // iti nistriMzamAkRSya bhaNito'pi subuddhinA / akRtyaM nAnumene tat sa kulInaziromaNiH // 142 // 1 bahirgamanaM. 2 khaDgam WEEEEEEEEEEEEEEEEEEEEEEEEE Page #16 -------------------------------------------------------------------------- ________________ zAntinAthacaritram prathamaH prastAva pradhAnapurupairmantrI nipiddhastasya mAraNAt / abhANi so'pi manyastra bhadra ! tvaM mantriNo vacaH // 143 / / tato'sau cintayAmAsa bhavitavyamidaM khalu / anyathaujayinI kvA'sau mamehAgamanaM kva ca // 144 // idamAkAzavAcA'pi daivatyA kathitaM tadA / tatkaromyahamapyevaM yadbhAvyaM tadbhavatyaho // 145 // vicintyedaM punaH smAha maGgalo mantriNaM prati / yadyavazyamidaM kArya mayakA karma nighRNam // 146 // tadA'hamapi vaH pArzve nAtha ! nAthAmi sarvathA / mahyaM dadAti yadrAjA-vastujAtaM mamaiva tat // 147 // sthApanIyaM tu tatsarvamujjayinyAH puro'dhvani / evamastviti tadvAna mene mantryapi buddhimAn // 148 // iti maGgalakumbhoktaM sacivaH pratyapadyata / sarva ca sajjayAmAsa kramAdvaivAhikaM vidhim // 149 // atha vyomnaH praticchandamiya maNDapamuttamam / AdezakArakairbhUpaH svAnurUpamakArayata // 150 // kumArakaH kRtasnAnaH kRtacandanalepanaH / sadazazvetavasano hastavinyastakaGkaNaH // 151 // dattakuGkamahasto'tha hastyArUDho vibhUSaNaiH / uttamameruzRGgAgrarUDhakalpadmopamaH // 152 // drAdhIyobhirvarastrINAM ulUludhvanibhirbhRzam / paJcasvanaizca vidadhat divaM nAdamayImiva // 153 // kRtazakradhanuINDaiAyUrAtapavAraNaiH / vAryamANAtapaH prApa maNDapadvArasannidhim // 154 // uttIrya kuJjarAta tuGgAt kulastrIbhiH kRtaM tadA / aya'meSa pratIyepa pradyotana iva prage // 155 // 1 yAce. 2 sUryaH Page #17 -------------------------------------------------------------------------- ________________ SEXXXXXXXXXXXXXXXXXXXXXXXX samAsane tato lagne hastiskandhAdhiropitaH / sa ninye bhUpateH pArthe vastrAbharaNabhUSitaH // 156 // trailokyasundarI sAdhya dRSTvA taM manmathopamam / amaMsta tadvaraprAptyA kRtArtha svaM manasvinI // 157 / / tatazca vipre puNyAhaM puNyAhamiti jalpati / catvAri parito vajhiM prematurmaGgalAni tau // 158 // prathame maGgale rAjA cAruvastrANyanekazaH / varAyAdAd dvitIye ca sthAlAbharaNasaJcayam // 159 // tRtIye maNihemAdi caturthe ca sthAdikam / jAyApatyostayoritthaM jajJe pANigrahotsavaH // 160 // kRtodvAhe vare cAsmina vadhUhastamamuJcati / uvAca nRpatirbhUyo vatsa ! yacchAmi kiM nu te // 161 // tatazca yAcitastena jAtyaghoTakapaJcakam / tattasmai zIghramevAsau pradadau prItamAnasaH // 162 // vAdyamAne tatastUrye'bhavaddhavalamaGgalaH / mantriNA svagRhe ninye samaM vadhvA sa maGgalaH // 163 // tatrAmAtyagRhajanazchannaM channamabhApata / kathaM nirvAsyate'dyApi nAyaM vaideziko naraH // 164 // trailokyasundarI sA'tha calacittaM nija patim / jJAtvegitastatastasyopAntaM naivAmucat kSaNam // 165 / / tataH kSaNAntareNA'sau dehacintArthamutthitaH / jalapAnaM gRhItvA''zu tadanu prAcalacca sA // 166 // kRtAyAmapi tasyAM taM zUnyacittaM rahAsthitam / uvAca preyasI kAnta ! bAdhate tvAM kSudhA nu kim ? // 167 // omiti bhaNite tena dAsIhastena modakAn / AnAyya svagRhAttasmai dadau trailokyasundarI // 168 // bhuktepu teSu pAnIyaM pivatA tena bhApitam / aho ramyatarA ete modakAH siMhakesarAH // 169 // Page #18 -------------------------------------------------------------------------- ________________ zAntinAthacaritram prathamaH prastAvaH ujjayinyA nagAzcanIramAsvAdyate'malam / tadA vRptirbhavennUnaM modakeSvaziteSvapi // 170 // tacchratvA rAjaputrI sA dadhyAvAkulacetasA / aho aghaTamAnaM kiM vAkyameSa prajalpati ? // 171 // mAtagehamathAvantyAmAryaputrasya bhAvi vA / tadasau dRSTapUrvatvAjAnAtyasyAH svarUpatAm // 172 // tatazca nijahastena mukhapATavakAraNam / pazcasaugandhikaM tasmai tAmbUlaM dattavatyasau // 173 // sandhyAkAle punamantrimAnupaiHprerito'tha saH / trailokyasundarImevamUce matimatAM varaH // 174 // gamiSyAmi punardehacintAyAmudarAtibhAk / tvayA kSaNAntareNA''gantavyamAdAya puSkaram // 175 // niragAca tato mantrimandirAtpuruSAMzca tAn / papraccha rAjadattaM bhoH kAsti tadvastu mAmakam // 176 // taizca taddarzitaM sarvamujjayinyAH pathi sthitam / tataH sArataraM vastu nikSipyakarathe vare // 177 // tasmizca yojayitvA'zvAMzcaturaH pRsstthtstthaa| bacaikaM zeSakaM (ca vadhU) vastu muktvA tatraiva so'calat // 178 // (yugmam ) pRSTAcAnena te grAmAnujjayinyadhvagAnarAH / pratyekaM kathayanti sma nAmagrAhaM muhurmuhuH // 179 // tato sthAdhirUDho'sau tena mArgeNa buddhimAn / stokaireva dinaiH prAptastAmeva nagarI nijAm // 18 // itazca pitarau tasya tamanviSya vilapya ca / bahudhA bahubhirghargatazoko babhUvatuH // 181 // gRhAbhimukhamAyAntaM rathArUDhaM vilokya tam / babhASe'thAparijJAya jananyasya sasambhramama // 182 // 1 jalam. XXXEEEEEEEEEEEEEEEEEEXI Page #19 -------------------------------------------------------------------------- ________________ Aductobiob preryate gRhamadhyena rAjaputra ! kathaM rthH|' karttAsyabhinavaM mArga ki tvaM tyaktvA purAtanam // 183 / / itthaM niSidhyamAno'pi na yAvadvirarAma saH / Acakhyau zreSThinastAvat zreSThinyAkulitAzayA // 184 // zreSThathapyasya niSedhArtha gRhAdyAvanirIyivAn / tAvadrathAtsamuttIrya pituH pAdau nanAma saH // 185 // upalakSya tatastAbhyAmAzliSTastanayo nijaH / sadyaH prAdurbhavaddho'zrupUraplAvitekSaNam // 186 // papraccha copaviSTaH sana vatsaddhiH kuta iidRshii| ka vA kAlamiyantaM tvaM sthito'si vada nandana // 187 // tatazcAtmakathA tena pituragre niveditA / vAkzrutyapahArAdi svasthAnAgamanAvadhi // 188 // aho putrasya saubhAgyamaho putrasya dakSatA / aho dhairyyamaho bhAgyamiti prAzaMsatAmimau // 189 // tataHprAkArasaMguptaM sa svagehamakArayat / azvAnAM rakSaNArtha ca mandurAdiniyantraNam // 19 // so'nyedhurjanakaM smAha mama tAta! kalAgamaH / svalpo'styadyApi taM pUrNa kariSyAmi tvadAjJayA // 191 // tatazcAnumataH pitrA kalAcAryasya sannidhau / kalA'bhyAsaM cakArAsau svakIyasadanAntike // 192 // itazca mantriNA tena rAtrau maGgalaveSabhRt / preSito vAsabhavane vadhUpAnte suto nijaH // 193 // zayyArUDhaM ca taM dRSTvA dadhyau trailokyasundarI / ko'yaM kuSThAbhibhUtAGgaH samAyAto mamAntikam // 194 // karasparzamatho kartumudyate'smin jhaTityapi / sA zayyAyAH samutthAya niryayo bhavanAdbahiH // 195 // dAsIbhirbhaNitA kiM nu svAminyasi ssmbhrmaa| sA'vadaddevatArUpI gataH kvApi sa me patiH // 196 // Page #20 -------------------------------------------------------------------------- ________________ zAntinAthacaritram prathama: prastAva: pratyUcustA idAnI sa praviSToja patistava / sAcavInAstyasAvatra kuSThikaH ko'pi vidyate // 197 // dAsImadhye tataH suptA tAmatItya vibhAvarIm / trailokyasundarI prAtaryayau pitRgRhaM nijam // 198 // subuddhirapi durbuddhiH so'tha mantrI mahIpateH / yayau sakAzamanyedhuzcintAzyAmamukhaH kila // 199 // kRtapraNatimAsInamathainaM pRthivIpatiH / harSasthAne viSAdaH kiM tavetyUce kRtAgrahaH // 20 // sa jagAda mahArAja ! vicitrA karmaNAM gtiH| asmAkaM mandabhAgyAnAM vazAtpariNatA katham // 201 // cintayatyanyathA jIvo hrppuuritmaansH| vidhistvepa mahAvairI kurute kAryamanyathA // 202 // rAjA provAca he mantrina ! uktvA khaM duHkhakAraNam / mAmapyamuSya duHkhasya saMvibhAgayutaM kuru // 203 // niHzvasya sacivo'pyUce deva ! daivaM karoti tat / yadvaktumapi no zakyamazraddheyaM ca zRNvatAm // 204 // svAmipAdaiH saprasAdairdattA sUnormamAtmajA / tasyAM tu pariNItAyAM yavRttaM tanizamyatAm // 205 // yAdRg rAjJA svayaM dRSTastAhageva suto mama / adhunA kuSTharogApto dRzyate kriyate nu kim // 206 // tacchrutvA bhUpatirdadhyau sA nUnaM mama nandinI / alakSaNA tatprabhAvAta kuSThI jAto'sya putrakaH // 207 // svakarmaphalabhoktAraH sarve jagati jantavaH / ayaM hi nizcayanayo yadyapyasti jinoditaH // 208 // tathApi vyavahAro'yaM yo hetuH sukhaduHkhayoH / sa eva kriyate loke(kaiH) bhAjana guNadoSayoH // 209 // (yugmam ) svakarmapariNAmena jajJe putro'sya kRSThikaH / jAtA ca tannimittatvAtputrI me doSabhAjanam // 21 // sammtamansamachatination an Page #21 -------------------------------------------------------------------------- ________________ Uce ca sacivo'narthamakArSamahamIdRzam / nAdAsyaM cetsutAM kuSThI nAbhaviSyatsuto'pi te // 211 // amAtyo'pyatravIt svAmin ! hitakArya prakurvatAm / ko doSo bhavatAmatra doSo matkarmaNAM punaH // 212 // athotthAya yayau mantrI sA tu trailokyasundarI / iSTA'pyaniSTA saMjAtA rAjJaH parijanasya ca // 213 // na ko'pyenAmAlalApa nAbhyanandata dRzApi hi / ekatra guptagehe'sthAt sA mAtRgRhapRSThataH // 214 // acintayacca duSkarma kiM mayA vihitaM purA / yena kvApi yayau naMSTravA pariNItaH sa me ptiH|| 215 // anyacca lokamadhye'daH kalaI samupasthitam / kiM karomi ka gacchAmi vyasane patitA'si hA // 216 // evaM cintAM prakurvantyAstasyAzcitte sthitaM tdaa| bhavitojayinIpur2yA prApto nUnaM sa me ptiH||217|| tadA ca modakAMstena bhuktvA saMjalpitaM kila / ete hi modakA ramyAH kitvavantyA jlocitaaH|| 218 // tataH kenApyupAyena tatra gacchAmyahaM yadi / tadAnviSya militvA'sya bhavAmi sukhabhAginI // 219 // ___ athAnyedhuruvAcAmyAM he mAtarjanako mama / ekavAraM yathA vAkyaM zrRNoti tvaM tathA kuru // 220 // tAM dRSTvAnAdaraparAmanyeyuH siMhanAmakam / sAmantaM jJApayAmAsa sA tamartha kRtAJjaliH // 221 // so'tha rAjakule gatvA nRpaM natvopavizya ca / iti vijJApayAmAsa prastAve vadatAM varaH // 222 / / nRnAtha ! bhavatA mAnyacarI smprtysmmtaa| varAkI varttate kaSTe saipA trailokyasundarI // 223 // asyAH saMmAnadAnAdi dUre'stvAlapanaM tathA / vAkyazravaNamAtreNa prasAdo'dya vidhIyatAm // 224 // stoniamonanesambandinsaan Page #22 -------------------------------------------------------------------------- ________________ zAntinAthacaritram prathamaH prastAva: pArthivo'pyazrupUrNAkSaH proce siMha! purAbhave / anayA vihitaM kiJcidabhyAkhyAnAdi duSkRtam // 225 // tadiyaM tatprabhAveNa kalaGkitatanUrabhUt / iSTA'pyaniSTatAM prAptA gADhamasmAkamapyaho // 226 // vAkyaM tadadya yatkiJcidanayA'sti vivakSitam / tad bravItu na ruSTairapyAtmIyaH paribhyate // 227 // tatastadanumatyaitya tatra trailokyasundarI / uvAca tAta ! me vepaM kumArocitamarpaya // 228 // bhUyo rAjA'bravIta siMha kimidaM vaktyasau vcH| so'vadaddeva ! yuktaM hi kramo'sti yadayaM kila // 229 / / rAjJAM gRheSu cetputrI gurukAryeNa kenacit / 'veSa yAcate tasyai dAtavyaH sa na saMzayaH // 230 // tatastadanumatyA'syai puMveyaM pArthivo dadau / Adideza ca taM siMhaM tadrakSArtha balAnvitam // 231 // abhyadhAtsundarI bhUyastAtAjJA cedbhavettava / ujjayinyAM tato yAmi kAraNena garIyasA // 232 // kAraNaM kathayiSyAmi tajjAte ca samIhite / adhunA kathite tasmin pariNAmo na zobhanaH // 233 // he putri! mama vaMzasya yathA nAbhyeti dUSaNam / tathA kArya tvayetyuktvA visRSTA sA mahIbhujA // 234 // tatazca siMhasAmantabhUrisainyasamanvitA / akhaNDitaprayANaiH sA yayAvujjayinI purIm // 235 // vairisiMho nRpo'thaivaM zuzrAva janatAmukhAt / yaccampAyAH samAgacchannastyatra nRpanandanaH // 236 // abhiyAnAdisanmAnasvAgatapraznapUrvakam / pure pravezya tenAsAvAnIto nijamandire // 237 // pRSTA cAgamanArtha sA provAca nagarImimAm / draSTumAzcaryasaMpUrNAmAgato'smi kutUhalAtU // 238 // DRAPARANAD92402004242424DARAD2426 // 9 // Page #23 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXX tataH prokto narendreNa tvayA stheyaM mamaukasi / surasundararAjasya mama gehasya nAntaram // 239 // rAjadaukitagehe sA tasthau sabalavAhanA / pattIMzcetyAdizat svAdunIrasthAnaM nirIkSyatAm // 24 // pUrvasyAM dizi te tattu jJAtvA tasyai nyavedayan / tanmArge kAritAvAseJAtsIta sA'tha nRpAjJayA // 241 // gacchato nIrapAnArthamanyadA'zvAnnirIkSya tAn / sA dadhyau mama tAtasya satkA ete turnggmaaH|| 242 // teSAmanupadaM preSya punarbhRtyAn viveda sA / bharturgrahAbhidhAnAdisarvazuddhi manasvinI // 243 // kalAbhyAsaparaM taM ca jJAtvA trailokyasundarI / uvAca siMhamete hi kathaM grAhyAsturaGgamAH // 244 // siMhovAdIvayA''diSTopAyenaiva tatazca sA / sacchAtraM taM kalAcArya bhojanAya nyamantrayat // 245 // bhojanArthamupAdhyAye tatrA''yAte dadarza saa| chAtramadhye svabhAraM hRdayAnandadAyinam tasmA AsanamAtmIyaM sthAlaM cAdApayattadA / akArayadvizeSeNa gauravaM bhojanAdiSu // 247 // tato vastrANi sarvebhyo yathAyuktamadatta sA / tasmai nijAGgalagnaM ca vAsoyugmaM manoharam // 248 / / uvAca ca kalAcAryametanmadhyAta tvadAjJayA |yojaanaati sa AkhyAtu chAtro mama kathAnakam // 249 // sarvairapIjyA chAtrainirdiSTaH so'tha maGgalaH / upAdhyAyagirA dhImAna vaktumevaM pracakrame // 250 // caritaM kalpitaM kiM vA kathayAmi kathAnakam / sA'vadaccaritaM brUhi, paryAptaM kalpitena moH // 251 // maGgalazcintayAmAsa saiyA trailokyasundarI | campApuryo bhATakena pariNItA hi yA mayA // 252 // EXXXXXXXXXXXXXXXXXXXXXXXXXX Page #24 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 10 // prathama: prastAva kenApi hetunehAgAta bhUtvA puMvepadhAriNI / bhavatvevaM kathAM tAvat kathayAmi nijAmaham // 253 / / jagAda ca kathA lokapriyA citrakarI bhavet / sA ca vRttA madIye'Gge tAmAkhyAmi nizamyatAm // 254 // tatazcAtmakathA tenAditastatra prakAzitA / tAvadyAvadamAtyena gRhAnirvAsito'smyaham // 255 // atrAntare kRtAlIkakopA rAjasutA'vadat / amuM gRhNIta gRNIta re re mithyAbhibhASiNam // 256 // ityukte pattayastasyAstadgrahArtha samudyatAH / tayaiva vAritAH zIghra sa cAnIto gRhAntare // 257 // athainamAsane'dhyAsya siMhamUce nRpAtmajA / ayi yenAhamuDhA'smi sa evAyaM priyo mama // 258 // kimatra yujyate kartumityuktaH so'pi cAbravIt / ayaM tava bhavedbharttA tadA sevyo'pazaGkitam // 259 // soce siMhaM tavAdyApi citte yadyasti sNshyH| tato'sya mandire gatvA sthAlAdIni vilokaya // 26 // tadvidhAtumatho siMho dhanadattagRhaM yayau / so'gre chAtramukhAta putrApAyaM zrutvA''kulo'bhavat // 261 // putrasya gauravodantamAkhyAyaitena bodhitaH / darzayAmAsa ca sthAlAdIni tadbhaNito'sya saH / / 262 // vadhvAH svarUpakathanenAhrAdya zreSThinaM tataH / siMhaH punA rAjaputryAH samIpaM samupAyayau // 263 // siMhenAnumatA sA'tha kRtvA strIveSamudbhaTam / babhUva vallabhA tasya maGgalasya mahAtmanaH // 264 // yayau ca zreSThino vezma tat yugmaM pArthivo'pi tat / AkArya sarvavRttAntaM pRSTvA zrutvA visiSmiye // 265 // tatastatraiva prAsAde gatvA rAjAjJayA punH| samaM trailokyasundar2yA vilalAsa sa maGgalaH // 266 // Page #25 -------------------------------------------------------------------------- ________________ sundaryA preSitaH so'tha siMhaH sabalavAhanaH / lAtvA puruSaveSaM taM yayau campApurI punaH // 267 // amunA sarvavRttAnte kathite jagatIpatiH / iSTo'bhASiSTa vatsAyA aho me matikauzalam // 268 // aho kudhIramAtyasya pApakarmavidhAyinaH / yenAdoSApi matputrI sadoSA vihitA katham // 269 // siMha punarapi preSyojayinyAM nijanandinIm / sakAntAM sa samAnAyya saccakre ca yathAvidhi // 270 // amAtyaM dhArayitvA taM mAryamANaM mahIbhujA / maGgAlo mocayAmAsa gADhAbhyarthanayA nRpAt // 271 // jAmAturuparodhena mayA mukto'si pApa re / iti vibruvatA rAjJA so'tha nirvAsitaH purAt // 272 // aputraH so'tha bhUpAlo mene jAmAtaraM sutam / tatraivAnAyayAmAsa tanmAtApitarAvapi // 273 // anyedhurmantrisAmantasaMmatyotsavapUrvakam / maGgalakalazaM rAjye sudhIH sthApayati sma saH // 274 // yazobhadrAbhidhAnAnAM sUrINAM caraNAntike / surasundarabhUpAlaH parivrajyAmupAdade // 275 // rAjye saMsthApitaH ko'pi vaNigjAtiritIrNyayA / pratyantapArthivA rAjyaM hartu tasyopatasthire // 276 // senayA caturaGgiNyA sahitena mahaujasA / dRDhapuNyaprabhAveNa jitAH sarve'pi tena te // 277 // zAntAmitrasya tasyAtha rAjyaM pAlayataH sataH / patnyAM trailokyasundayA~ suto'bhUjjayazekharaH // 278 // sa ca rAjA nije deze jinacaityAnyanekazaH / jinA rathayAtrAzcetyAdidharmamakArayat yAtrAyatyAdidhamamakArayat // 279 // anyadodyAnamAyAtaM jayasiMhAbhidhaM gurum / gatvA vavande bhAvena sakalatraH sa bhUpatiH // 280 // 35SXSXSXSXSKSEXSXESEXEEEEEEEXXES Page #26 -------------------------------------------------------------------------- ________________ zAntinAthacaritram / prathama: prastAva XEXXXXXXXXXXXXXXX papraccha ca yathA kena karmaNA bhagavanmayA / prAptA viDambanodvAhe devyA prAptaM ca dUSaNam // 281 // sarirUpe'tha bharate kSetre'traivAsti pattanam / kSitipratiSThita nAma dhanadhAnyasamRddhimat // 282 // AsIttatra somacandrAbhidhAnaH kulputrkH| zrIdevI ca tadbhAryA'bhUt tau mithaH prItizAlinau // 283 // somacandraH prakRtyAsAvArjavAdiguNAnvitaH / mAnyaH samastalokAnAM tasya bhAryA ca tAdRzI // 284 // itastatraiva nagare jinadevAbhidhaH sudhIH / zrAvako'bhUtsamaM tena tasya maitrI nirantarA // 285 // jinadevA dhanAkAGkSI dhane satyapi so'nyadA / dezAntaraM gantukAmo nijaM mitramabhASata // 286 // dhanAyAhaM gamiSyAmi mayi tatra gate tvayA / mAmakInaM dhanaM saptakSetryAM vApyaM yathAvidhi // 287 // tavApi tasya puNyasya paSThAMzo bhavatAditi / dInArANAM sahasrANi dazaitasyArpayatkare // 288 // gate dezAntare tasmin somacandro'tha tatsuhRt / vyayati sma yathAsthAnaM tadrvyaM zuddhacetasA // 289 // AtmIyamapi tasyAnusAreNAyaM vydhaavRssm| tajajJAtvA tasya bhAryA'pi dharma bheje'numodanAt // 29 // tasminneva pure tasyAH sakhI bhadrAbhidhA'bhavat / nandanasya zreSThinaH putrI devadattasya gehinI // 291 // devadattaH sa kAlena karmadoSeNa kenacit / kuSThI jajJe tatobhadrAtatpriyA viSasAda sA // 292 // puraH sakhyAstayA'nyecustatsvarUpaM niveditam / tayA ca hAsaparayA bhaNitA sA sasaMbhramam // 293 // 1 dharmam. Page #27 -------------------------------------------------------------------------- ________________ hale tvatsaGgadoSeNa kuSThI jajJe patistava / mamApi dRSTiM mA gAstvamato'pasara dUrataH // 294 / / sA tena vacasA dUnA tasthau zyAmamukhI kSaNam / hAsyametaditi procya tayaivAhlAditA tataH / / 295 // sa somacandraH zrIdevyA tayA sAI ca bhAryayA / sAdhusaMsargataH prAptaM zrAddhadharmamapAlayat // 296 // ante samAdhinA mRtvA saudharme tridazAvimau / dampatI samajAyetAM paJcapalyopamasthitI // 297 // saudharmAtsomacandrAtmA cyutvA'bhUta bhUpatirbhavAn / jIvazyutvA ca zrIdevyA jajJe trailokyasundarI // 298 // paradravyeNa yatpuNyaM bhavatopArjitaM tadA / tadeSA bhATakenaiva pariNItA nRpAtmajA // 299 // hAsyenApi vayasyAyai yaddattamanayA purA / tadetasyAmiha bhave kalaGkaH samabhUd dhruvam // 30 // tadAkarNya viraktau tau dacA rAjyaM svasUnave / rAjA rAjJI ca pravrajyA pArzva jagRhaturguroH // 301 // krameNa so'tha rAjarpiH sarvasiddhAntapAragaH / sthApito guruNA saripade parikarAvRtaH // 302 // , trailokyasundarI sAdhvI sthApitA ca pravartinI / vipadyobhau ca tAvante brahmalokamupeyatuH // 303 // tatazyutau manuSyatvaM prApyAnimipatAM punaH / evaM bhave tRtIye to prApatuH padamavyayam // 304 // // iti maGgalakalazakathAnakam // 1 devatvam. XXXEEEEEEEEEEEEEEEEEN - - Page #28 -------------------------------------------------------------------------- ________________ prathamaH zAntinAthacaritram // 12 // prastAvaH zunyA dharmakathAmetAM pratibuddho mahIpatiH / guroH pArzve sa samyaktvaM zrAddhadharmamupAdade // 305 // vijahArAnyataH sariH zrIpeNanRpatiH punaH / rAjyaM tajjainadharma ca pAlayAmAsa yatnataH // 306 // rAjJa evopadezena tatpriyA sAbhinanditA / bheje dharma vizeSeNa bhadrakatvaM tathA'pare // 307 // itazca valabhUpena kauzAmbIsvAminA'nyadA / zrImatIkukSisambhUtA zrIkAntA tanayA nijA // 308 // zrIpeNatanayasyenduSeNasyArthe svayaMvarA / prepitA nagare tatra parivArasamanvitA // 309 // (yugmam ) rUpAtizayasampannAM tAM dRSTvA navayauvanAm / ubhAvapi pariNetukAmau tau nRpanandanau // 31 // ayudhyetAM mitho devaramaNodyAnamadhyagau / sannaddhagADhakavacau vanyebhAviva dAruNau // 311 // (yugmam) sa zrIpeNanRpaH svalpakaSAyaH svcchmaansH| jinocyA bhAvito'tyantaM kSamAsAraH priyaMvadaH // 312 // vairAyamANau tAvitthaM nirIkSya nijanandanau / nivArayitumanalambhUSNurevaM vyacintayat // 313 // (yugmam ) aho viSayalAmpaTyaM vaicitryaM karmaNAmaho / rAgadvepAvaho zatrU aho mohavijRmbhitam // 314 // mahAprAjJau mahAtmAnau bhUtvA'pi mama nandanau / yadetAvekakAminyAH kRte vidadhatuH kalim // 315 // anayorduzcaritreNa lajjamAnaH samAntare / mukhaM nagaramukhyAnAM darzayiSyAmyahaM katham tadetasyAmavasthAyAM maraNaM zaraNaM mama / ityabhiprAyamAtmIyaM devyoH kathayati sma saH // 317 // tatastAbhyAM samamasau smRtpnycnmskRtiH| vipamizrotpalAprANaprayogeNa vyapadyata // 318 // // 12 // Page #29 -------------------------------------------------------------------------- ________________ satyabhAmA'pi tenaiva vidhinA jIvitaM jahau / vibhyatI kapilasyAsya duSTazIlasya saGgamAt // 319 // jambUdvIpavidehasyAntarvayuttarasaMjJite / kurukSetrebhavaJjIvAste catvAro'pi yugminaH // 32 // zrIpeNAdyapriyAjIvAvAyaM mithunakaM tathA / dvitIyaM mithunaM siMhananditAsatyabhAmayoH // 321 // itastayorindupindupeNayoryuddhayamAnayoH / ekastatra kuto'pyetya cAraNapirado'vadat // 322 // uttamAnvayasaMbhUtau svayaM caramavigrahau / kurvANAvIdRzaM karma lajjethe kina bho yuvAm ? // 323 // dRSTvA'samaJjasamidaM sabhAryo yuvayoH pitA / vipAghrANaprayogeNa maraNaM samavApa saH // 324 // yayorupakRtasyeha nAsti sImA mahItale / tayoH pitrovinAzAya jAtau dhig! duHsutau yuvAm / / 325 // tadiyaM mohagopIyA dAminI vRpadAminI / tyajyatAM kAminI svairagAminI kalahAvanI // 326 // iti tadvacasA buddhau tyaktayuddhau zubhAzayo / tau taM natvA munimevamupAzlokayatAM mudA // 327 // tvaM gurustvaM pitA mAtA tvaM bandhuH snigdha AvayoH / yenAvAM rakSitau rAgadveSopArjitadurgaH // 328 // visRjya mahilAmetAM tau gatau nijamandiram / pitrAdInAM pretakArya sarva vidadhatustataH // 329 // dacA'tha gotriNe rAjyaM pArzve dhrmrucermuneH| nRNAM catuHsahasrestau sArddha jagRhaturbatam // 330 // pAlayitvA ciraM dIkSAM kRtvA ca vividhaM tapaH / utpAdya kevalaM jJAnaM tau kaivalyamupeyatuH // 331 // 1 astuvAtAm. Page #30 -------------------------------------------------------------------------- ________________ prathamaH zAntinAthacaritram // 13 // zrIpeNamukhyA mithunadvayI sA bhuktvottaraprAyyakurau sukhAni / pazcAttu saudharmamiyAya kalpaM tatrApi palyatritayAyurAsIt // 332 // prastAva: +S SELSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSESEGIRISHILE ityAcAryazrIajitaprabhasUriviracite zrIzAntinAthacaritre pUrvabhavatrayavarNano nAma prathamaH prstaavH| ENTERASHEETSYASHRESTHESERTISHTHRESTHESE SEEXXXXXXXXXXXXXXXXXXXXXX Page #31 -------------------------------------------------------------------------- ________________ HOME // 1 // // 2 // // 4 // - XXXXXXXXXXXXXXXXXXXXXXXXX dvitIyaH prastAvaH itazcAtraiva vaitADhya uttarazreNibhUSaNam / rathanUpuracakravAlAkhyamasti puraM varam vidyAdharendro jvalanajaTI tatrAbhavadvalI / svAhA vAyusakhasyeva vAyuvegA ca tatpriyA tatkukSisaMbhavo vairivArolvaNatamoraviH / tasyArkakIrtirityAsItputro'rkasvamasUcitaH samadhItakalaH so'tha vinayAdiguNAzcitaH / yuvarAjapade'sthApi pitrA saMprAptayauvanaH putrI tadanujA candralekhAsvapnopasUcitA / AsIt svayaMprabhAnAmnI svAtantryarahitA param tatrAbhinandanajagannandanau munipuGgavau / anyedhurAgatau vyomacAriNau pApahAriNau kanyA svayaMprabhA sA tu zrutvA dharma tadantike / babhUva zrAvikA zuddhasAmAcArI zubhAzayA sAdhU vijahatustau mAM kanyA sA ca svayaMprabhA / prApte parvadine'nyeyuH prapede pauSadhavratam tasya pAraNake jainabimbamabhyarcya vezmagam / tacchepAmarpayAmAsa gatvA tAtasya sannidhau zIrSe zeSAM tathotsaGge putrImAdhAya bhUpatiH / tadpavayasI vIkSya cetasyevamacintayata varapradAnayogyeyaM saMjAtA mama kanyakA / tadbharcA ko'nurUpo'syA bhaviSyati nabhazcaraH 1 agneH, 2 rUpAtizayazAlinI iti vA pAThaH. // 6 // - -- // 8 // // 9 // // 10 // // 11 // - - Page #32 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 14 // dvitIyaH prastAva: kuru pAraNakaM tAvat putrItyuktvA visRjya tAm / AkArya mantrizcAtmacintitaM tadajijJapat // 12 // uvAca suzrutasteSu deva ! ratnapure vare / mayUragrIvastatputro'zvagrIvo'sti khagezvaraH // 13 // bharatAmahIbharttA yuktaH pucyA varo hi saH / bahuzruto'vadaccaitantra yuktaM pratibhAti me // 14 // yato'yaM vartate vRddhastadanyaH ko'pi rUpavAn / vayaHzIlakulaistulyo varaH putryAH kariSyate // 15 // tato labdhAvakAzena proce sumatimantriNA / yathA devocarazreNyAM purI nAma prabhaGkarA tatra meghadhano rAjA tadbhAryA meghamAlinI / putro vidyutprabhaH putrI jyotirmAlA tayorvarA // 17 // yogyo vidyutprabhaH so'syA yuSmatputryAH ptistthaa| jyotirmAlA kumArasya patnI bhavitumarhati // 18 // bhaNitaM ca tato'nyena zrutasAgaramantriNA / devAsyA yujyate kartu kanyakAyAH svayaMvaraH // 19 // zrutvedaM mantraNaM rAjA mantriNo visasarja tAn / saMbhinnazrotaHsaMjJaM cApRcchannaimittikottamam // 20 // naimittiko'badadrAjan ! yo potanapurezituH / putrau prajApate rAjJastripRSThAcalasaMjJako // 21 // tAvatra bharate viSNuvalabhadro bhaviSyataH / prativiSNumamuM cAzvagrIvaM vyApAdayiSyataH / // 22 // iti sAdhumukhAdvAkyaM mayA zrutamataH param / svajJAnenApi vijJAya kathayAmi mahIpate ! // 23 // tubhyaM vidyAdharezatvaM sa tripRSThaH pradAsyati / eSA svayaMprabhA cAgryamahiSI tasya bhAvinI // 24 // tatazca parituSTo'sau rAjA'bhyarcya visRjya tam / preSayAmAsa dUtaM ca mArIciM potane pure // 25 // // 14 // Page #33 -------------------------------------------------------------------------- ________________ EXXXXXXXXXXXXXXXXXXXXXX gatvA natvA'munetyuktaH prajApatinarezvaraH / yadasmAkaM vibhurvidyAdharendro jvalanAbhighaH // 26 // kanyAM svayaMprabhAnAmnI tripRSThAya sutAya te| prabho! ditsati tenAhaM preSito'smi tavAntikam // 27 // Uce prajApatiH kAryametat bahumataM mama / valitvA''gatya dUto'pi tadAcakhyau svabhUbhuje // 28 // ito'shvgriivbhuupenaashvvinduiissttprtyyH| pRSTo naimittiko mRtyurmama bhAvI kuto nviti mAttakA mRtyumama bhAvI kuto nviti // 29 // so'vadaccaNDavegaM te yo dUtaM dharSayiSyati / zAlikSetrApakartAraM haniSyati hariM ca yaH // 30 // sa te hanteti zrutvA taM satkRtya vyasRjannRpaH / putrau prajApateH krUrAviti lokAdviveda ca // 31 // tenAtha preSito rAjJA yayau duuto'skhldgtiH| prajApatinRpAsthAne bhvtprekssnnnirbhre| // 32 // sadyaH prekSaNaraGgasya bhaGgaM dRSTvA kumArako / tripRSThAcalanAmAnau tasmai cukupaturbhRzam // 33 // dUtaH satkRtya rAjJA'sau visRSTazcalitazca saH / tripRSThAcalayoragre kathitastatpadAtibhiH // 34 // tAbhyAM gatvA muSTipANiprahAreNa nipIDitaH / tadraGgabhaGgAvinayaM smArayadbhyAM muhurmuhuH // 35 // zrutvA prajApatI rAjA sutayostadviceSTitam / taM dUtaM kSamayAmAma saccakre ca vizeSataH / / 36 // tadutadharpaNaM cAramukhenAzvanRpozRNot / pazcAt sa caNDavego'pi tatsamIpamupAgataH // 37 // jJAtodantaM nRpaM jJAtvA so'tha tasmai yathAtatham / AkhyAya punarapyUce devedaM vAlaceSTitam // 38 // 1 siham. Page #34 -------------------------------------------------------------------------- ________________ dvitIya: zAntinAvacaritram MET prajApatinRpastvAjJAM na te laDDanyati kvacit / tadetasyopari krodho na kartavyo manAgapi // 39 // zAlikSetrANyatho tasya vAraMvAreNa paarthivaiH| rakSyante sma mRgArAteH prativarSamupadravAta // 40 // tasmin varSe ca tadrakSAmanyadUtamukhena saH / prajApatimavAre'pyakArayata kruddhamAnasaH // 41 // pitaraM pratipidhyAtha kumArau balazAlinau / jagmatustatra yatrAsti zAlikSetrapradezaH // 42 // zazaMsurvismitAste'tha zAligopakapUruSAH / rakSyante zAlayo hyete nRpaiH sabalavAhanaH // 43 // yuvAM kAvapi vartethe navInau zAlirakSako / niHsannAhau samAyAtau yau sainyaparivarjitau // 44 // Uce tripRSTho bhostAvatsa siMho darzyatAM mama / yathA tadrakSaNaklezaM sarvathA vArayAmyaham // 45 // tatastairdarzitastasya siMho giriguhAzayaH / yayau ca tadguhAdvAre tripRSTho'pi rathasthitaH // 46 // rathacItkAranAdena jajAgAra sa kezarI / prasAritAsyakuharo guhAyA nirjagAma ca // 47 // padAti taM samAlokya kumAro'pi tathA'bhavat / mumoca khaDgaratnaM ca taM nirIkSya nirAyudham // 48 // kumAraceSTitaM dRSTvA dadhyau siMho'pi vismitaH / aho AzcaryamekaM tat yadeko'yamihA'gataH // 49 // dvitIyaM pAdacAritvaM tRtIyaM khaDgamocanam / tadasya darzayAmyadyAvajJAyAH phalamAtmanaH // 50 // ityutpatyAmbare ropAta patito mastakopari / pracikSepa kumAro drAk karau kezariNo mukhe // 1 // ekena pANinA''dAya tasyauSThamapareNa tu / adharaM dArayAmAsa taM tato jIrNapota(vastrovat // 52 // // 15 // Page #35 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXX - dvidhA kRtvA vinikSiptaM pRthivyAM tatkalevaram / sphurattadapi roSeNa proce sArathinAMjasA // 53 // narasiMhakumAro'yaM pazusiMho bhavAn punaH hato'si siMha ! siMhenA'nuzayaM bhoH karoSi kim ? // 54 // prIto'pi vacasA tena sa mRtvA narakaM gataH / prAjApatyo'pi taccazvigrIvasyArpayattadA // 55 // tanaivAdiSTastatrasthavidyAdharanarairatha / iti cAkathayadyatvaM bhuvAndho matprasAdataH // 56 // (yugmam) dRSTrA''karNya ca tadvAjigrIvo'pyevamacintayat / alaMbhUSNurmamApyepa dorbalenAmunA khalu // 57 // jJAtvodantaM ca kanyAyA jvalanAttAmayAcata / so'pi kRtvottaraM kiJcit tatpuMsAM tamabodhayat // 58 // nItvA pracchannametAM ca pure potananAmani / sAMvatsaropadiSTena tripRSThenodavAhayat harizmazrurathAmAtyaH pariNItAM svayaMprabhAm / zrutvA kutazcitkathayAmAsAzvagrIvabhUbhuje // 6 // tenAyaM kupitenaivamAdiyo yadihA''naya / tau tripRSThAcalau bavA khecaraM taM ca mAyinam prepitazcAmunA dUtaH sa gatvA potane pure / jvalanaM pratyabhASiSTa paTiSThavacanoddhataH // 62 // nanu bhoH kanyakAratnaM Dhaukaya svAmino mama / kiM na jAnAsi ratnAnAM prabhureva gatirbhavet // 63 / / javalano'pyabravId dUta! pradattA kanyakA mayA / tripRSThAya tadetasyA eSa rakSAkaro'dhunA // 64 // Uce tripRSTho re dUta ! pariNItA mayA hysau| imAmicchan sa te svAmI niviNNo jIvitAnnu kim // 65 // 1 odanam. Page #36 -------------------------------------------------------------------------- ________________ zAntinAyacaritram dvitIyaH prastAva tadatavacanAta zrutvA'zvagrIvaH krodhadurddharaH / vidyAdharabhaTAna prepIta hantuM tAnAtmano dvipaH // 66 // te potanapuraM prAptAH praharanto'yanoditAH / lIlayaiva jitAH sarve tripRSThena mahaujasA // 67 // proktAzcedaM yathA'khyayaM kharagrIvasya tasya bhoH| cecchUro'si tadAzvehi sthAva'stu nau samita // 68 // taizca gatvA tathA''khyAte sa vidyAdharasainyayuk / tatrA''yayau tripRSThazca sasainyaH zvazurAlaye (cle)|| 69 // sato'grasainyayoyuddhe jAte vidyAdharaiH kRtAH / rakSovyAghrapizAcAdyA hiMsrAH paravinAzakAH // 7 // tripRSThasenA tadbhItA palAyiSTa tataH svayam / DuDhauke khecarairyoddhaM rathArUDho'calAnujaH // 71 // zaGkhaca pUrayAmAsa tannAdena nijaM balam / yuddhasajja punarabhUta parAnIkaM ca vidrutam // 72 // buDhauke svayamazvo'pi yoddhaM syndnsNsthitH| tripRSThena sama siMhaH zarabheNeva satvaram // 73 // divyAstrairyuyudhe so'tha tripRSThastAni lIlayA / sarvANyucchedayAmAsa tamAMsIva vikartana: // 74 // tatazca so'mucacakraM tripRSThAya bhayAvaham / taca vakSasi tumbena prAjApatyamatADayat // 75 // sthitaM tatraiva tadathopAdAya tamuvAca saH / kRtvA mama namaskAra re svamAra nivAraya // 76 // azvagrIvovadanmRtyurvaraM vairipraNAmataH / tanmuJca cakraM ko vakra daivaM nAmAnukUlayet // 77 // tato muktaM tripRSThana chiccA tasya zirodharAm / punarAgAta tripRSThasya samIpe'sau(daH) sudarzanam // 78 // 1 svAmipreritAH. 2 sUryaH. 3 mArimU. Page #37 -------------------------------------------------------------------------- ________________ mins EXXXXXXXXXXXXXXXXXXXXXXXXX prathamo vAsudevo'yamutpanna iti vAdinaH / upariSTAt tripRSThasya puSpavRSTiM vyadhuH surAH ___ tato'sau sAdhayAmAsa bharatArddhamahIpatIn / babhre koTizilAM vAmabhujAgreNa ca chatravat // 8 // vAsudevAbhiSeko'sya cake bhUcarakhecaraiH / tena cAkAri jvalanajaTI vidyAdharAdhipaH // 81 // arkakIrtestathA jyotirmAlA vidyutprabhavasA / babhUva gehinI ramyA tripRSThasyaiva zAsanAt // 82 // yayau nijapuraM so'tha tasya cAtyantavallabhA / SoDazastrIsahasrANAM mukhyA sA'bhUt svayaMprabhA // 83 // itaH zrISaNajIvo'sau cyutvA saudharmakalpataH / jyotirmAlAkukSisarasyavAtArInmarAlavat // 84 // dRSTo'mitaprabhAvyAtasarasvapno'mbayA tadA / jajJe ca samaye putro'mitatejo'bhidhoditaH // 85 // arkakIrtiH pitA so'tha parivrajyAmupAdade / abhinandanAbhidhAnasyAnagArasya sannidhau // 86 // jIvo'tha satyabhAmAyAzyutvA prathamakalpataH / jyotirmAlodare jAtA'rkakIrtestanayA'bhavat // 87 // sutArArajanIsvamadarzanAt sA'bhidhIyate / sutAreti sutArAkSI cArutAruNyazobhitA // 88 // jIvo'bhinanditAyAzca svrgaacyutvaa''yussHkssye| devyAM svayaMprabhAnAmnyAM tripRSThasya suto'bhvt||89|| abhiSeko mahAlakSmyA dRSTaH svame yadambayA / tena zrIvijayo nAma tasya jajJe manoramam // 9 // aparo'pi triSaSThasya viSNorajani nandanaH / svayaMprabhAprasUto vijayabhadro'bhidhAnataH // 91 // sa siMhananditAjIvaH saudharmatridivazyutaH / jajJe jyotiHprabhAnAmnI tripRSThasyaiva nandinI // 92 // Page #38 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 17 // dvitIyaH prastAva ELESED akAryatyantacAyathAH kRte tasyAH svayaMvaraH / viSNunA dUtavadanairAhUtAH sumahIbhujaH // 93 // athArkakIrtinA'mAtyaH preSitaH kezavAntikam / sa etya viSNumAnamya vyAjahAra kRtAJjaliH // 94 // deva ! matsvAminaH putrI sutArA'pi nijecchayA / ghRNute varamatrava samAgatya tvadAjJayA // 15 // hRSTobhASiSTa govindo bhavatvevaM kimatra bhoH / vAcyaM yadarkakIrtezca mamAvAsasya nAntaram // 96 // tataH putriimupaadaayaamittejHsutaanvitH| tatrAyayAvarkakIrtiH pUjito viSNunA'tha saH // 97 // akArayata tripRSTho'tha svayaMvaraNamaNDapam / mazcAnanekazastatra nAmAGkAnyAsanAni ca // 98 // tataste pArthivAsteSvAsaneSu nyapadana kramAt / teSAM ca madhye to viSNucalabhadrau niSedatuH // 99 // atrAntare kRtasnAne zvetavAso'tizobhane / zvetAGgarAgapuSpADhye vizAlazivikAsthite // 10 // cAmarAbhyAM dhIjyamAne devyAviva dharAgate / jyotiHprabhAsutAre te kanye tatreyatuH zubhe // 101 // (yugmam) zivikAyAH samuttIrya svayaMvarasadogate / te prekSAMcakrire bhUpAH purA'dRSTAGganA iva // 102 // nirIkSya nikhilAn rAjJo'mitatejogale'kSipat |jyotiHprbhaa varamAlAmanyA zrIvijayasya tu // 103 // aho sAdhu vRtaM sAdhu vRtamityuccakairjaguH / hRSTacittA mahIpAlA bhUcarAH khecarA api // 104 // tripRSThazcArkakIrtizca tAnsatkRtya visRjya ca / kArayAmAsatuH prItau vivAhaM svasvakanyayoH // 105 // arkakItiratho jyotiHprabhAmAdAya svasnuSAm / muktvA sutArAM sasuto'pyAjagAma nijaM puram // 106 // 17 // Page #39 -------------------------------------------------------------------------- ________________ - - viraktacittaH so'nyecurdacA rAjyaM vasUnave / piturdIkSApradasyaiva muneH pArzvagrahIdvatam // 107 // tripRSThe vAsudeve'tha paralokaM gate sati / sUriH suvarNakumbhAkhyaH potane'nyedhurAyayau // 108 // zreyAMsajinaziSyaM taM parivArasamanvitam / prayayau nantumudyAne balabhadro'calAbhidhaH tatrAcArya namaskRtyopavizya ca yathAsthiti / zuzrAva dezanAM tasya mohanidrAvinAzinIm // 110 // papracchAvasare caivaM bhagavan / vizvavizrutaH / matkaniSTho guNairyeSThastripRSThaH kAM gatiM gataH 1 // 111 // sUrirUce sa nRzaMsaH paJcendriyavadhe rtH| mahArambhaparo mRtvA saptamaM narakaM yayau // 112 // tacchrutvA vilalApaivamacalaH snehamohitaH / hA vizvavIra ! hA dhIra ! kiM te'mRdgatirIdRzI ? // 113 // guruNoktaM mA vipIda zRNu pUrvajinoditam / yadasya caramo jIvo bhavitAna jinezvaraH // 114 // tataH zrIvijayaM rAjye yauvarAjye'paraM sutam / nivezya balabhadro'sya guroH pArzvagrahIdvatam // 115 // rAjJaH zrIvijayasyAtha rAjyaM pAlayataH stH| sabhAsthasyAnyadA''gatya pratIhAro vyajijJapat / / 116 / / prabho ! tvamandiradvAre tvadarzanasamutsukaH / asti naimittiko nAma sa AyAtu prayAtu vA // 117 // tato rAjJo'numatyA'sau tenAnItaH sabhAntare / dattvA''zIrvacanaM tasmai yathAsanamupAvizat // 118 // rAjA provAca jJAnena yatpazyasi zubhAzubham / tattvaM hi nimitvajJa! kare yatte'sti pustikaa|| 119 // so'vadaddeva ! pazyAmi yadahaM nijabrahmaNA / tadvaktamapi no zakyaM kathyate tu tvadAjJayA // 120 // EEEEEEEEEEEERXXXKARARXXXXX - - Page #40 -------------------------------------------------------------------------- ________________ dvitIyaH prastAvaH zAntinAthacaritram // 18 // sonavAladA zAstrametayena ma punargRhI / dhanAzAmarakSaNopAyacintayAtiprayatna yaditaH saptame ghane potanAdhipaternanu / nipatiSyatyacirAMzuH zIrpopari na saMzayaH // 121 // tacchrutvA paripadvajAhatevA'bhUtsuduHkhitA / bhaNitazca kumAreNa gADhakopapareNa saH // 122 // patiSyati yadA vidyut re potanapurezituH / patiSyati tadA zIrSe tvadIye kiM nu durmate / // 123 // naimittiko'vadanmahyaM tvaM kupyasi kumAra ! kim ? / yadatra dRSTaM saMjJAne bhavettajjAtu nAnyathA // 124 // vastrAbharaNaratnAnAM vRSTirmama bhaviSyati / rAjJA proce tvayA hyetannimittaM zikSitaM kutaH // 125 // sobravIdvaladevasya dIkSAkAle mayA'pi hi / pravajyA pratipannA''sItkiyatkAlaM ca pAlitA // 126 // adhItaM sa tadA zAstrametadyena bha(mu)NAmyaham / sarvajJazAsanamRte samyag jJAnaM na vidyate // 127 // pazcAca viSayAsakto'bhUvaM rAjan ! punahI / dhanAzayehA''gato'smi kRtadAraparigrahaH // 128 // jJAtvA satyaM nimittaM tat raajloko'khilstdaa| svasvAmirakSaNopAyacintayAvyAkulo'bhavat // 129 // tatraiko nyagadanmantrI yat svAmI sapta vAsarAn / yAnArUDhaH samudrAntardhiyate'tiprayatnataH // 130 // dvitIyaH smAha pAnIye vidyudyadyapi na sphuret / tathApi yAnapAtre tAMpatantI ko nivArayet // 131 / / tasmAdvaitAkSyazailasyAtigUDhe kandarAgRhe / prakSipya rakSyate svAmI vidyutpAtabhayAtkila // 132 // tRtIyo'pyavadanAyamupAyo'pi zubhAvahaH / pratyutApAyahetuH syAt dRSTAntotra nizamyatAm // 133 // 1 vidyuta // 18 // Page #41 -------------------------------------------------------------------------- ________________ EXXXXXXXXXXXXXXXXXXXXXXXXXX babhUva vijayapure rudrasomAbhidho dvijaH / tadbhAryA jvalanazikhA zikhI nAmnA tayoH sutH|| 134 // tasmiMzca nagare kazcit rAkSaso mAMsalolupaH / bhUrimAnuSarUpANi mArayAmAsa pratyaham // 135 // ekaikaM mAnuSaM te'haM dAsyAmyevaM vadhI: sma mA / saha tena vyavastheti kRtA tatpuramabhujA // 136 // niSpAditAH sarvapauranAmAntargatagolakAH / tanmadhyAnityamekaikamAkRSyAkhyAM nirIkSyate // 137 // yasmin dine ca yannAma dRzyate tatra nirgatam / sa tasmin dIyate tasya zeSarakSAvidhitsayA // 138 // anyezuddhijaputrasya tasya nAma viniryayo / tacchrutvA jananI tasyAkrandaM cakre suduHkhitA // 139 // tasyAH kranditamAkarNya ttraasngRhsthitaiH| bhUtaiH sAmANi sadayaiH khedaM he amba! mA kRthaaH|| 140 // bhaviSyati yadA datto rAkSasAya sutastava / AneSyAmastadA huttA tamavazyaM tavAntikam // 141 / / ityuktA muditA sA'bhUta tatputraH so'tha bhUbhujA / pradatto rakSase tasmAdbhUtairapi hRtazca taiH // 142 // samarpitazca tanmAtustayA tanmRtyubhItayA / sa parvataguhAmadhye kSepitvA (kSiptvA ca) pidadhe tathA // 143 // tatrApyajagareNAyaM tatsthena gilito nizi / na zakyamanyathA kartu karma kenApi dehinAm // 144 // tasmAdavazyaMbhAvI hi yo'sau bhAvo bhaviSyati / kintu duritopazAntyai kariSyAmastapo vayam / / 145 // 'mantryavAdIcaturtho'tha satyametena bhASitam / kintu yadvarttate citte mama tatkathayAmi vaH // 146 // potanAdhipateji vidyutpAto'munoditaH / naimittikena na punA rAjJaH zrIvijayasya bhoH // 147 // Page #42 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 19 // dvitIyaH prastAva tataH sapta dinAnyatrApara: svAmI vidhIyate / naimittiko'pi tadvAkyaM prAzaMsatsAdhu sAdhviti // 148 // uvAca cAsya kAryasya kathAnArthamihAgamam / idaM ca kriyatAM kintu kimanyairdurvicintitaH // 149 // rAjA jinaalysyaantstponiymttprH| tiSThatvepa yato hyApallaGghanyate sumahatyapi // 15 // rAjJoce yasya kasyaiva svAmitvaM hi vidhAsyate / so'pi yAsyati paJcatvaM tadevaM kriyate katham // 151 // Ucuzca mantriNaH svAmin ! yadyatatsaMmataM tava / tadAbhipeko yakSasya pratimAyA vidhAsyate // 152 / / ceddevatAnubhAvena na syAdApattato varam / no cetkASThamayI yakSapratimaiva vinakSyuti // 153 // rAjA'tha yuktamityuktvA gatvA ca jinamandire / sarvAntaHpurasaMyuktaH prapede pauSadhavratam // 154 // saMstArakaniSaNNazca taponiyamasaMyamaiH / pUtAtmA munivattasthau namaskAraparAyaNaH anye ca mantrisAmantapramukhA bhUpateH pade / nivezya yakSapratimA tasthustasyAH samIpagAH // 156 // tataH saptame ghero'bdaiH kSaNAd vyApta nabhastalam / vavarSa ca ghano garjAravavyAptadigantaraH // 157 / / muhurvidyotamAno'tha vidyuddaNDastathA'patat / tasminneva yakSabimbe nirbhAgye yamadaNDavat // 158 // tatropasarge tenaiva vidhinA pralayaM gate / naimittikagirA rAjA punarAgAnija gRham // 159 // sarvAntaHpuranArIbhirdRSTacittAbhirarcitaH / vastrAlaGkAraratnaudhaiH sa naimittikapuGgavaH // 16 // 1 dine. 2 medhaiH. // 19 // Page #43 -------------------------------------------------------------------------- ________________ SXEXXESXXX EEEEEEEEEEEEEEX rAjJA'pi bhUridravyeNArcito visasRje ca sH| yakSasya pratimA ratnamayI navyA ca kAritA // 161 // pUjA ca jinabimbAnAM shreyHsnttikaarinnii| rAjye punarjanmanIva svasyAkAri tathotsavaH // 162 // so'tha zrIvijayo rAjA samaM devyA sutaaryaa| yayau krIDArthamanyedhurvanaM jyotirvanAbhidham // 163 // tatra bharnA sahAdrINAM chAyAvatsu taleSu sA / viharantI dadazaikaM sutAraiNaM manoharam // 164 // kuraGgaM svarNavarNAGgaM taM vilokya sulocanam / soce svapatimAnIya nAthainaM tvaM mamArpaya // 165 // tadgrahArtha svayaM rAjA svpriyaasnehmohitH| dadhAve so'pi vegonotpatyeyAya nabhastalam // 166 // atrAntare'sya priyayA dadhyA kukkuTAhinA / ehyehi laghu he nAtheti pUccakre gurusvaram // 167 // tadAkarNya jhaTityeva vinivRtto mahIpatiH / dadarzanAM vilapantIM viSavedanayA'rditAm // 168 // tataH prayuktA vegena mantratantrAdikA kriyA / sA'pyaniSphalA kSetre kSipta bIjamivoSare // 169 // kSaNAntareNa sA devI mlAnAsyA mIlitekSaNA / pazyato'pi mahIbharturbabhUva gatajIvitA // 170 // tato mumUrcha bhUpAlA papAta ca mahItale / kathaJcillabdhasaMjJaH san sa evaM vilalApa ca // 171 // hAgIrvANapriyAkAre! mahodAre! vivekini! hA sutAre! guNAdhAre!prItisAre va tiSThasi // 172 // evaM vilapya bahudhA rAjA'bhUnmaraNodyataH / vRttAntaM jJApitazcAmuM rAjalokaH padAtibhiH // 173 // 1 sahAhINAmiti vA pAThaH. 2 mRgam. 3 jagAma. 4 devADganAkAravati. - Page #44 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 20 // dvitIyaH prastAva: gajJaH svayaMprabhA mAtA bhrAtA ca vijayAhvayaH / tacchRtvA du:khitau gAda yAvadetau babhUvatuH // 174 // nabhomArgeNa tatraitya tAvadeko naro'vadat / alaM devi ! viSAdena zRNu vArtA svayaMprame! // 175 // rathanU puranAthena pUjito'mitatejasA / saMbhinnazrotA mattAto naimittikavaro'sti hi // 176 // tatputro'haM dIpazikhojnyadorvI tu prceltuH| jyotirvanaM prati krIDAM kartuM tAvadapazyatAm // 177 // purazcamaracaJcezAzanighoSeNa bhuubhujaa| hiyamANAM gatatrANAM tAM sutArAM nRpapriyAm // 178 // ityUcatuzca taM duSTa! dhRSTa! duzceSTa! pApa re ! / asmatkhAmisvasAraM tvamapahRtya ka yAsyasi ? // 179 // tayA ca bhaNitAvAvAM prayAsenAlamatra vAm / gatvA saMbodhyatAM rAjA vetAlinyA vimohitaH // 18 // ma kAmastayA sArddha sutArArUpayA ttH| AvAbhyAM bodhito rAjA sA ca duSTA praNAzitA // 181 // devyudante ca vijJAte so'sti tatprApaNodyataH / tadAjJayA'hamAgAM vastatsvarUpaM ca zaMsitum // 182 // tataH svayaMprabhAdevyA satkRto'sau punaryayau / rAjJaH samIpaM rAjA'pi tAbhyAM ninye svapacane // 183 // pratipatti vidhAyAtha saMpRSTo'mitatejasA / rAjA zrIvijayaH sarva svavRttAntaM nyavedayat // 184 // tacchrutvA so'pi saMkruddho'zanighoSAya satvaram / mArIcinAmakaM dUta zikSA dacA visRSTavAn // 185 // gatvA camaracaJcAyAMsa dUtastamabhASata / AnItA'sti tvayA'jJAnAta bhaginI svAmino mama // 186 // rAjJI zrIvijayasyAho sutAreti satI varA / argyatAM sAdhunA zIghramanartha mA''tmanaH kRthAH // 187 // (yugmam ) // 20 // Page #45 -------------------------------------------------------------------------- ________________ uvAcAzanighopo'pi sgrvodhdhurkndhrH| re dUtArpayituM nAma kimAnItA'styasau mayA // 188 // matto yaH kazcidapyenAmanAtmajJo jihIrSati |diipte matkhaDgadIpe'smin zalabhatvaM sa yAsyati // 189 // ityuktvA grAhayitvA ca kaNThe nirvAsito'munA / svasthAnamagamadutastadartho'sya zazaMsa ca // 190 // tataH zrIvijayAyAdAta vidyAM zastranivAriNIm / bandhamocanikAM caivAmitatejonarezvaraH // 191 // ekaikAM sAdhayAmAsa sa saptadivasaH pRthak / siddhavidyastatazcArivijayAya cacAla saH // 192 // kumArA razmivegAdyAH sutA amitatejasaH / anuzrIvijayaM celuH zatasaMkhyA mahaujasaH // 193 // anyaizca bhuuyHsubhttaividyaabhujblorjitaiH| samaM zrIvijayaH prApAzanighoSapurAntikam // 19 // mahAjvAlAbhidhAM vidyAM paravidyAcchidAkarIm / yayau sAdhayituM cArkinRpo himavati svayam // 195 // sahasrarazminA jyeSThaputreNa parivAritaH / tatra mAsikabhaktena vidyAM sAdhayati sma saH // 196 / / itaH sasainyamAyAntaM zrutvA zrIvijayaM nRpam / praiSIdazanighoSaH svAn putrAn sabalavAhanAn // 197 // tataH pravavRte ghoraH samaraH sainyayostayoH / vidyAbalavato svasvasvAminorjayakAkSiNoH // 198 // vidyAjanitamAyAbhiyuddhayamAnaM sakautukam / nAhArayadekamapi dvayormadhyAdalaM tayoH // 199 // mAsaM yAvat yudhaM kRtvA'mitatejaHkumArakaiH / putrA azanighopasya prauDhA api parAjitAH // 20 // 1 akasyArkakIrteH putro'mitatejAH. anmanticACEGARIDADIcomsana-ADHIRAMMA Page #46 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 21 // dvitIyaH prastAva tatazcAzanighope'sin yudhyamAne svayaM raNe / draDhIyAMso'pyabhajyanta putrAste'mitatejasaH // 201 // svayaM zrIvijayo rAjA'pyaDhaukiSTa raNe tadA |'shkynte netaraittumikSavaH saha dantibhiH // 202 // kruddhaH zrIvijayaH so'tha khaDgenAhatya taM dvipam / dvidhA cakre tato jAtA'zanighoSadvayI punaH // 203 // sApi dvidhA kRtA jajJe'zanighopacatuSTayI / evaM ca khaNDyamAno'so mAyayA zatadhA'bhavat // 204 // yAvacchrIvijayo rAjA niviNNastadvadhe'bhavat / tAvattatra siddhavidyo'mitatejAH sa Ayayau // 205 // apahAya tato mAyAM nazyantaM tadbhayena tam / dRSTvA'didezArkinRpo vidyA siddhimukhAmiti // 206 // dUrAdapyeSa pApIyAnAnetavyastvayA sphuTam / sA'tha tatpRSThato lagnA yayau sImanage ca saH // 207 // tatra zrIvRpabhasvAmijinamandirasanidhau / utpanna kevalajJAnaM vandyamAnaM surAsuraiH // 208 // nirIkSya baladevarSi sa taM zaraNamAzrayat / devatA'pyamitAyAkhyad balitvA taM tathAsthitam // 209 / / (yugmam) devIM sutArAmAdAya tvamAgacchermamAntikam / iti mArIcimAjJApya so'tha zrIvijayAnvitaH // 21 // . sarvasainyayuto merIbhAGkAraiH pUrayan dizaH / balabhadramuni nantuM tatra sImanage yayau // 211 // (yugmam ) gatvA jinAlaye natvA stutvA ca prathamaM jinam / abhyaNe baladevarSerjagmatustAvubhAvapi // 212 // devImAdAya mArIcirathAgAttatra satvaram / arpitA'kSatacAritrA rAjJaH zrIvijayasya sA // 213 // 1 bhakSayitum. // 21 // Page #47 -------------------------------------------------------------------------- ________________ BXXXXXXXX utthAyAzanighoSo'tha kSamayAmAsa tau nRpau / samAnitazca tAbhyAM saMjAtAste gatamatsarAH // 214 // atrAntare kevalinA prArabdhA dhrmdeshnaa| kRtabhavyajanazrotrasudhApUrapradezanA // 215 // tadyathA rAgadveSavazIbhUtA durAkUtAstanUbhRtaH / nayantyanarthakaM janma kRtvA'narthaparamparAm // 216 // na mokSaprApaNe zaktA yAbhyAM vihitabandhanAH / rAgadveSAvamU zatru yUyaM tyajata bho janAH ! // 217 // zrutvA tAM dezanAM samyaka prativuddhA nRNAM gaNAH / kecidAdadire dIkSA zrAvakatvaM tathA'pare // 218 // papracchAzanighoSastaM sutAreyaM mayA prbho!| rAgodrekaM vinA hutvA nItA nijagRhe katham ? // 219 // kevalyUce pUrvabhave pure ratnapurAbhidhe / zrISeNanAmA bhUpo'bhUt jIvo'syAmitatejasaH // 220 // ityAdi tadbhavAn sarvAna kthyitvaa'brviitpunH| tadA'bhUH kapilastvaM hi satyabhAmA ca tvatpriyA // 221 // satyabhAmA sutAreyaM saMjAtA kapilastu saH bhavaM bhrAntvA manuSyatvaM kule labdhyA tapasvinAm // 222 / / kRtvA bAlatapastatra mRtvA'bhUstvaM ttstvyaa| jahU pUrvasvasambandhAdrAjan ! rAga vinA'pyasau // 223 / / (yugmam tvayyasau vigatasnehA purAtanabhave'pyabhUt / atastvamapi mandAnurAgo'syAM hi pravarttase // 224 // svastapUrvabhavAn zrutvA'mitatejonRpAdayaH / hRSTA Ucuraho nAstyasAdhyaM kimapi brahmaNaH // 225 // 1 duSTAnta:karaNA:.. XXXXXXXXXXXXXXXXXXXXXXER - : Page #48 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 22 // dvitIyaH prastAvaH pRSTo'tha kevalI vidyAdharezA'mitatejasA / bhavyo'hamathavA'bhavyaH prabho! me kathyatAmiti // 226 // kevalyUce navame vaM bhave rAjamito bhavAt / bhaviSyasyatra bharate paJcamaH sArvabhaumarAT // 227 // poDazazca jinendro'yaM rAjA zrIvijayaH punH| putro bhUtvA gaNadharastavaicAdyo bhaviSyati // 228 // pRSTvA zrutvA tatastasya pArthe kevalino muneH / samyaktvamUlaH suzrAddhadharmastAbhyAmupAdade // 229 // saMsthApya svAtmajaM rAjye'zanighoSo viraktadhIH / tasya kevalinaH pArzve pravrajyAM samupAdade // 230 // rAjJaH zrIvijayasyAmbA devI sA ca svayaMprabhA / tatpAdAnte pravavrAja bharinArIsamanvitA // 231 // atha kevalina natvA svaparIvArasaMyutau / svaM svaM sthAnaM jagmatuH zrIvijayAmitatejasau // 232 // devapUjAgurUpAstitapAprabhRtikarmabhiH / dyotayantau zrAvakatvaM tau kAlamatininyataH // 233 // puNyAtmA'mitatejAH sa prAsAdAntarakArayat / paJcavarNavararatnanirmitaM jinamandiram // 234 // anyadA tatsamIpe'sau kArite pauSadhAlaye / AsIno dharmamAcaSTe vidyAdharasabhAntare // 235 // atrAntare cAraNarSidvitayaM nabhasA vrajat / sanAtanajinAnnantuM taM dadarza jinAlayam // 236 // tacaityavandanAhetoravatINI tatazca tau / upavezyAsane rAjJA vanditau bhaktipUrvakam // 237 // tatraikaH sAdhurAcakhyau rAjan ! jAnAsi ghetsvayam / tathApi dharmamAkhyAtumucitaM nastataH shRnnu|| 238 // mAnuSyakAdisAmagrI labdhvA jJAtvA bhavasthitim / dharmo nirantaraM kAryoM nirantarasukhArthibhiH // 239 // **RRRRRRRRRRRRRRRRRET // 22 // Page #49 -------------------------------------------------------------------------- ________________ manasA'pyantare tasya kRte syAtsukhamantarA / jAtaM matsyodarAkhyasya dhanadasyeva nizcitam // 24 // pRcchati sma tatorAjA bhaktibhAvaracitAJjaliHmune matsyodaraH ko'yaM kathyatAM tatkathA mama // 241 // munirUce'tra bharatakSetre tridazapUsamam / vikhyAtamasti kanakapuraM nAma puraM bhuvi // 242 / / dvipatkopAnalaprauDhIkRtatejAH suvarNavat / babhUva tatra kanakaratho nAmnA mahIpatiH // 243 // tasyAgramahipI rUpasampadA ratijitvarI / kanakazrIvinayAdiguNainArIvarA'bhavata // 244 // audAryAdiguNAdhAro rtnsaaro'bhidhaantH| abhUttatra rAjamAnya zreSThI dharmiSThadhuryakaH // 245 // anayazIlaratnADhyA ratnacUleti tasya tu | jajJe priyA priyAlApA lajjAdistrIguNAJcitA // 246 // abhimAnadhano dhImAna dharmopArjanatatparaH / tayoH putraH kalApAtraM babhUva dhanadAbhidhaH // 247 // itazca tasminnagare kitavaH siMhalAbhidhaH / reme kapardakainityaM puradevyA niketane // 248 // sa dhUtakrIDayA nitya tAvadevA yaddhanam / kadaryabhojanaM kiJcit yAvanmAtreNa jAyate anyadA mandabhAgyatvAt sa jigAya na kiJcana / tatazca duSTadhI ruTo devatAmityabhApata // 250 // tava devakale nityaM ramamANasya me na yat / dravyaM sampadyate tatte vikriyA keTapUtane ! // 251 // tadaya prakaTIbhUya dravyaM kizcitprayaccha me / anyathA'haM kariSyAmi tavAnartha mahattaram // 252 // 1 he rAkSasi / RXXXXXXXXXXXXXXXXXXXXXXX Punaraa Page #50 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 23 // dvitIyaH prastAva T devatovAca re duSTa ! tvapitrA kiM tvayA'thavA / dravyamastyarpitaM me yat yAcase sahasaiva tat // 253 // tataH pApANamutpATya so'vocaddehi me dhanam / kuto'pyAnIya nocecAM vyaGgayiSyAmi nizcitam // 254 // dadhyau ca devatA nAsyAkRtyaM kizcinna vidyate / dattenaiva dhanenAyaM tuSyena hyanyathA punaH // 255 // tato gAthAsanAthaM sA patraM tasyArpayatkare / so'vadatpatrakhaNDena re raNDe / kiM karomyaham ? // 256 // devatovAca gAtheyaM vikretavyA tvayA khalu / dInArANAM sahasraM hi lapsyase tvaM mamAjJayA // 257 // tatpatraM tadbhirA''dAya vIthImadhye yayAvasau / ityuvAca ca gAtheyaM labhyate gRhyatAmaho // 258 // tadvastvasAramAlokya vaNigbhirjAtakautukaiH / pRSTo mUlyamayAciSTa sa dInArasahasrakam // 259 // tadasambhAvyamUlyavAdagRhNati jane'khile / zreSThiputrasya tasyATTe sa yayau kramayogataH // 26 // tasyArpitena tanmUlyamAkhyAtaM so'tha patrakam / gRhItvA vAcayAmAsa gAthAM tallikhitAmiti // 261 // jakira vihiNA lihiyaM taM ciya pariNamai sayalaloyarasa / iya bhAviUNa dhIrA vihure vina kAyarA hu~ti // 262 dadhyau dhanyo'tha gAtheyaM lakSeNApi na labhyate / dInArANAM sahasreNa samarghA gRhyate tataH // 263 // 1yata kila vidhinA likhitaM tadeva pariNamati sakalalokasya / iti bhAvayitvA dhIrA vidhure'pi na kAtarA bhavanti // zrImunidevasUrayaH svakRtapadyazAntinAthacaritre saMskRtabaddhAM imAM gAthAM evaM lilikhuH-vidhinA likhitaM yattannaNAM pariNamatyalam / dhIrA bhavanti jJAtvaivaM vidhure'pi na kAtarAH // (sarga 2, lo0 197). OSEXESEXESXSXXXXX // 23 // Page #51 -------------------------------------------------------------------------- ________________ tadyAcitamatho tasmai dattvA mUlya mahAmatiH / svIkRtya patrakaM tacca muhurmuhuravAcayat // 264 // atrAntare pitA tasya tatrAgAttamabhASata / tvayA vyavahRtaM kizcit adya no veti zaMsa me // 265 // pratyAsambhavaNikaputraiH sahAsairiti jalpitam / zreSThistava sutenAdya vyavahAraH kRto mahAn // 266 // dInArANAM sahasreNa yadekAgrAhi gAthikA / barddhayiSyatyasau lakSmI vANijyakalayA'nayA // 267 // ruSTaH zreSThayapyabhASiSTa tvamito yAhi duSTa re|| zUnyaiva hi varaM zAlA pUritA na tu taskaraiH // 268 // evaM vimAnatAM prApto dhanado'pi tadA''paNAt / utthAya niryayo citte gAthArthataM vicintayan // 269 // purAniHsRtya kauberyA dizyAsannavanAntare / dinAvasAnasamaye prApto mAnadhano hi saH // 270 // gambhIra sarasaM svacchaM sadvRttaM sattvazobhitam / dRSTaM sarovaraM tena tatraikaM sAdhucittavat // 271 // tatra snAtvA'mbu pItvA ca nyagrodhasya tarostale / tasyAsanne sa suSvApa rAtrau tatpatrasaMstare // 272 // atrAntare ca tatrAgAt vyAdha eko dhanurddharaH / hantuM vanacarAn jIvAna jalapAnArthamAgatAn // 273 // IpanidrAyamANe'tha sacinte zreSThinandane / jajJe calayati svAGgaM zuSkapatrabhavo dhvaniH // 274 // ayaM vanacaro jIvaH ko'pi yAtIti lubdhakaH / vivyAdhainaM zareNAMho hRdIvAsajjano girA // 275 // vedhyaM viddhamiti vyAdhastatsamIpamupAgamat / dhanado'pi prahArAcoM gAthAmuccarati sma tAm // 276 // tacchrutvA lubdhako dadhyau hA mayA muuddhcetsaa| nirviSNaH pathikaH ko'pi supto bANena tADitaH // 277 // XXXXXXXXXXXXXXXXXXXXXXXXXXXXX Page #52 -------------------------------------------------------------------------- ________________ dvitIyaH prastAca: zAntinAthacaritram // 24 // Uce ca bhadra ! kutrAGge mayA viddho'syajAnatA / ityuditvA tasya pAdAdAcaka sa sAyakam // 278 // paTTavandhaM vaNe tatra kurvANaM taM nyavArayat / nijaM sthAnaM prayAhIti dhanado visasarja tam // 279 / / nirgacchati vraNAdakte jAte ca rajanIkSaye / bhAraNDapakSiNA ninye sa saMsthitadhiyA'mbare // 28 // muktvA'tha vAridhermadhyadvIpe khAditumudyataH / jIvantaM taM ca vijJAya yayAvuDDIya pakSyasau // 281 // utthAya dhanado yAvat aikSatAzAH samantataH / tAvattatrATavIM bhImAmapazyanmAnuSojjhitAm // 282 // dadhyau ca va puraM tanme va ceyaM bhISaNA'TavI / athavA cintayA melaM daivacintA balIyasI // 283 / / kSuttaSNApIDitaH so'tha bhramaMstatra phalAzayA / dadazaikaM puraM zUnyaM patitAvAsasaJcayam // 284 // dRSTvA ca kUpakaM kiJcitkRcchrAdAkRSya tajjalam / pItvA ca vArayAmAsa tRSNAmatha zarIragAm // 285 // vidhAya prANayAtrAM ca phalaiH kadalisaMbhavaiH / purAdapi tato dUraM bhItabhIto yayAvasau // 286 // atrAntare ca mArtaNDo nistejA astamIyivAna / prAptA mayA'pyavastheti dhanadaM bodhayanniva // 287 // astaM gate. divAnAthe tamasA klezitaM jagat / viziSTajJAnavirahAdajJAneneva sarpatA // 288 // gireH kasyApi nikaTe vahnimutpAdya dAruNA / tasya tApena niHzItaH sa vyatIyAya yAminIm // 289 // prabhAtasamaye vahipradezoIM dadarza sH| jAtAM svarNamayIM sadyo dadhyau caivaM savismayaH // 29 // 1 mRtadhiyA. 2 kASThena. // 24 // Page #53 -------------------------------------------------------------------------- ________________ ZEEEEEEXXXXXXXXXXXXXXXXXXX nUnaM suvarNadvIpo'yaM yadiyaM jvalitAnalA / jAtarUpamayI jAtA sadya eva vasundharA // 291 // pAtayAmi tataH svarNamitidhyAtvA'munA kRtaaH| iSTikAnAM susaGghATAH svarNIbhUtAzca te'gninA / 292 // bhramannanyedhuradAkSIda nikuJje kutracigireH / ratnajAtamayaM tacAninAya svarNasannidhau // 293 // evaM suvarNaratnAnAM rAzistena kRto bahuH / kadalyAdiphalaiH prANayAtrAM cakre ca so'nvaham // 294 // sArthavAhaH sudattAkhyo'nyadA taddezamAyayau / yAne jalendhanaM tasya truTitaM pUrvasaJcitam // 295 // dRSTvA taM dvIpametena preSitA nijapUruSAH / jalendhanakRte tatra dadRzurdhanadaM ca te // 296 // kastvaM morityapRcchaMthAvocad vanacaro'smi saH / tairuktastahi pAnIyasthAnaM kimapi darzaya // 297 // tenAsaudarzitasteSAM kUpaste'pi tadantike / dadRzustatsuparNAdi purA yattena sazcitam // 298 // kasyedamityapRcchaMzca dhanadaM so'pyuvAca tAn / mAmakInamidaM vitaM sthAnaM nayati yastvadaH // 299 // yacchAmi tasya turyAzamityukte sArthapo'pi sH| tatrAgAddhanadastasya praNAmAdyauciti vyadhAt // 300 / (yugma sArthavAhastamAliGgya pRSTvA ca kuzalAdikam / tajjAtarUparatnAnAM nayanaM pratipannavAn // 301 // prApayya bhRtyakaistAnyakSapsItpravahaNe nije / gaNayitsA dhanado'pi tAni teSAM samArpayat // 302 // dRSTvA bahu dhanaM tacca sArthezazcalitAzayaH / Adideza nijanarAna kUpe'sau kSipyatAmiti // 303 // taistatodhanado'mANikarSabhoH kUpakAjalam / vayaM samyagna jAnImaH tvaM ca tatkRtapUrvyasi // 304 // Page #54 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 25 // dvitIyaH prastAvaH tatkarttamudyatastaiH sa kSiptaH kUpe kRpojjhitaiH / hanyate bandhurapyarthalubdhairanyasya kA kathA ? // 305 // parNAzcitAyAM tanmadhye mekhalAyAM papAta sH| nepadapyaGgajA pIDA tato'bhUttasya bhAgyataH // 306 // gAthAM tAM cintayana so'tha kUpapArthAnyalokayat / dRSTaikadeze vivaraM tatrAvikSaca kautukAt // 307 // cArusopAnapatyA'sau gatvA kizcidadhastataH / Rjunaiva pathA gacchan pshyshcitraannynekshH|| 308 // dadazaikaM devakulaM tasya madhye prabhAvatIm / tAyArUDhAM cakrapANi devI cakrezvarI tathA // 309 // (yugmam ) natvA tAM parayA bhalyA zIrSe viracitAJjaliH / evaM vijJApayAmAsa dhanado vadatAM varaH // 310 // . jaya zrIvRpabhasvAmijinazAsanadevate! / duSTAriSTahare! stotuH srvsmptkre| jaya // 311 // diSTyA kaSTAditenAdya he devi! tvaM mayekSitA / bhavatAM tAvakInau tacaraNau zaraNaM mama // 312 // tadbhaktimuditA soce sarva bhavyaM bhaviSyati / agre gatasya te vatsa ! matto'pyarthaya kiJcana // 313 // so'vadat mayakA devi ! kiM na prAptaM mahItale 1 / dRSTe tvadarzane puNyarahitAnAM sudurlabhe // 314 // tato mahAprabhAvAni paJca ratnAni devatA / kare tasyArpayAmAsa tatprabhAvaM zazaMsa ca // 315 // eka saubhAgyakaraNaM dvitIyaM zrIniketanam / tRtIyaM rogahRtsadyazcaturtha viSanAzanam // 316 // idaM ca paJcamaM ratnamApatparyantakArakam / ityuktvA'ntardadhe devI dhanado'pyagrato yayau // 317 // 1 paryanto nAzaH. // 25 // Page #55 -------------------------------------------------------------------------- ________________ SODE dRSTvaikavAdade sarohiNI cauSadhimuttamAm / dIrvA kSurikayA javAM nyadhAdratnAni tatra ca // 318 // sarohiNyA mahauSadhyA rohayitvA'tha tavraNam / purazca gacchan pAtAlapuramekaM dadarza saH // 319 / / tatrAvalokayAmAsa bhakSyabhojyasamAkulAH / mandirATTA''valIzcitrA mAnuSaiH parivarjitAH // 320 / / pradeze'nyatra sodrAkSIt narendrabhavanaM mahat / gavAkSagopuraprAMzuprAkAraparizobhitam // 321 // pravizya kautukenAtra gataH saptamabhUmikAm / dadarza bAlikAmekAM rUpAjitasurAGganAm // 322 // tAM dRSTA vismayApannaM jJAtukAmaM ca tatkathAm / vabhASe kanyakA ta bhoH kutaH sthAnAvamAgataH // 323 // ihAgatasya te prANasaMzayo bhadra ! varttate / tad gaccha zIghramanyatra yAvatte kuzalaM kila // 324 // dhanado'thAbravIt subhra ! modvegaM kuru zaMsa me / kimidaM nagaraM kiM vA vijanaM bhavatI ca kA // 325 // sA tasya dhairyarUpAbhyAM vismitA punarabravIt / asti cetkautukaM tatvaM zRNu sundara! kAraNam // 326 // ihAsti bharate ramyaM nAmnA zrItilakaM puram / mahendrarAjo nAmnA'bhUttatra rAjA pitA mama // 327 // anyadA vigRhItasyAnyabhUpaistasya sannidhau / Agatya vyantaraH kazcit sasnehaM tamabhASata // 328 // tvaM pUrvabhavamitraM me tadAkhyAhi karomi kim ? / so'vadat kuru sAhAyyaM zatrUn mama vinAzaya // 329 // vyantaro'pyanavInaite zakyA hantuM mayA sakhe / / yato madadhikairete'dhiSThitA vyantaraiH khalu // 330 // karomi kintu sAhAyyamityuktvA tena matpitA / sapauraH saparIvAra ihA''nIto jhaTityapi // 331 // Page #56 -------------------------------------------------------------------------- ________________ dvitIyaH prastAva: zAntinA caritram // 26 // puraM cAkAri tenedaM pAtAlapuranAmakam / pravezanirgamAvekakUpenaivAsya sundara ! // 332 // rakSArtha kRpakasyApi dvitIyaM vihitaM puram / tataH pravahaNairatra nAnAvastusamAgamaH // 333 // evaM gacchati kAlena rAkSasaH kazcidanyadA / kUpapravezasopAnapati bhaktvA samAyayau // 334 // mAMsalubdhaH sa duSTAtmA pravRttaH khAdituM janAn / kiyadbhizca dinaizcake purametadamAnupam // 335 // bahiH purasya loko'pi tenArabdho nipAtitum / sa cAdhiruhya yAneSu yayAvanyatra kutracit // 336 // evaM ca vihitA tena zUnyeyaM nagaradvayI / ekaiva rakSitA'haM tu pariNetuM durAtmanA // 337 // ito dinAtsaptamehanyatIte tena me purH| iti proce yathA bhadre ! pracaNDo rAkSaso'smyaham // 338 // mAnupAmipalubdhena mayehAgatya mAritaH / nagare nikhilo loko rakSitA vaM tu kAraNAt // 339 / / saptame divase lanaM zubhagrahanirIkSitam / tatra tvAM pariNeSyAmi kariSyAmi svagehinIm // 340 // tadadya saptamadinaM samayo'yaM tadAgateH / yAvannAyAtyaso tAvat yAhi tvaM sundarAkRte! // 341 // dhanadaH smAha mugdhe! tvaM mA bhaiSIH zRNu saMprati / hataH svapApmanavAsau mariSyati kareNa me // 342 // soce tarhi ca tanmRtyusamayaM kathayAmi te / pUjAkAle sa vidyAyA mAraNIyastvayA khalu // 343 // tasmiMzca samaye nAsAvuciSThati na jalpati / ayaM ca khaDgo mattAtasatko grAhyastvayA tadA // 344 // 1 svApApenaiva. // 26 // Page #57 -------------------------------------------------------------------------- ________________ AgAnizAcaraH so'tha gRhItvA nRzava kare / vilokya dhanadaM cAgre sAhAsamadovadat // 345 // aho ! AzcaryamAyAtaM bhakSyamadya mama svayam / ityuditvA'vajJayaiva mumoca mRtakaM ca tat // 346 // vidyAM pUjayituM yAvat pravRtto'sau tdaa'munaa| ityuktaH khaDgamAkRSya tvAM haniSyAmyare'dhunA // 347 // avajJayA hasana so'tha kRtapUjo nipAtitaH / tena khaDgena sadyo'pi pAtayitvA ziro bhuvi // 348 // tenaiva kRtayodvAhasAmagryA pariNItavAn / dhanado rUpayuktAM tAM nAmnA tilakasundarIm // 349 // bhogAn bhuktvA tayA sA dinAni kticitttH| tAM sAravastu cAdAyAyayau tatraiva kUpake // 350 // valitvA ca samAnItaM tena vastu manApriyam / bhUyazcakrezvarI mArga vanditA bhaktipUrvakam // 351 // AgAtpravahaNaM kiJcit tadA taddvIpasannidhau / tasmiMzca kUpake tasmAnnarA nIrArthamAyayuH // 352 // rajjuH kSiptA'tha testatra tAMdhRtlAghanadovadat / patito'smyepa kUpe tat mAmuttArayatAnaghAH // 353 / / taizca taddevadattasya sArthavAhasya satvaram / AkhyAtaM so'pi tatrAgAtkautukAtpUrNamAnasaH // 354 // bayA varatrayA kUpe prakSiptA maJcikA tataH / tasyAmAruhya dhanado bahiH kUpAdviniryayau // 355 // taM dRSTvA sundarAkAraM vastrAbharaNabhUSitam / atIva vismitaH sArthavAhaH papraccha gauravAt // 356 // ko'si tvaM bhadra! kUpeca patito'syathavA katham / socadanmama bhAryA'pi patitA'styatra sArthapa ! // 357 // anyacca devatAdattaM vastu ratnAdikaM ca naH / kRSTvA tatkathayiSyAmi sarvazuddhi tavAtmanaH // 358 / Page #58 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 27 // dvitIyaH prastAvaH evaM kurviti tenokto vidadhe so'pi tttthaa| visiSmiye tu sArthezo dRSTvA tilakasundarIm // 359 // bhUyo'pi cAmunA pRSTaH zazaMsa dhanado'pyadaH / sArthavAha ! vaNik jAtyA bharatakSetravAsyaham // 360 // calitaH kaTAhadvIpaM prati yAnena spriyH| bhagnaM ca vAridhI yAnaM tatotrAgAM priyAnvitaH // 361 // patitA matpriyA hyasmin kUpe nIrekSaNAkulA | ahamapyapataM cAsyAH snehabaddho bhave yathA // 362 / / jalAntaHpatitau nAvAM tattIre kintu bhAgyataH / tuSTA dadau ca ratnAni tatra me jaladevatA // 363 // kathitaM ca tayaivaM yat yAnamatra sameSyati / tatrAdhiruhya gacchestvaM nijasthAnaM sukhena bhoH // 364 // kathiteyaM nijA vArtA sArthavAha ! mayA tava / tvamapyAtmakathAM behi yataH sakhyaM pravarddhate // 365 // so'vadadevadattAkhyo bharatAdahamapyaho / kaTAhadvIpamagama calitazca gRhaM prati // 366 // tadehi bhadra ! tvamapi gacchAvaH samameva yat |aaropy nijaM vastu mama yAne priyAM tathA // 367 // dhanado'pyanavIdevaM kuru sArthapate ! yataH / paSThAMzaM te pradAsyAmi vastuno'sya gRhaM gataH // 368 // dhanena kimasAreNa gauravyo'si tvameva me / tadvastvAropitaM yAne sArthezeneti jalpatA // 369 // mArge'thAgacchatastasya sArthezasya durAtmanaH / cacAla cittaM lalanAM tAM vilokya dhanaM tathA // 370 // rAtrau purIpavyutsarganimittaM maJcikAgataH / prakSiptaH sArthavAhena dhanado'tha mahodadhau // 371 // dUraM gatena tenoce dhanado'dyApi naiti yat / gataH zarIracintArtha tannUnaM, patito'rNave // 372 // // 27 // Page #59 -------------------------------------------------------------------------- ________________ naraizvAnveSayAmAsa taM ciraM kaitvaadsau| pazcAdAzvAsayAmAsa tatpriyAM priyabhASaNaiH // 373 // anyasmiMzca dine tena soce tilakasundarI / saMsthitastvatpatirbhadre ! tatpatnI me bhavAnaghe! // 374 // tacchrutvA cintayAmAsa sA caivaM buddhizAlinI / matpatirme'Ggalubdhena nUna vyApAdito'munA // 375 // mamaiSa zIlavidhvaMsaM kariSyati balAdapi / tataH kRtvottaraM kizcitkAlakSepotra yujyate // 376 // vicintyaivamuvAcavaM saMprAptasya puraM tava / anujJAtA mahImA bhaviSyAmi gRhiNyaham . // 377 // hRSTaH so'pyanumene taditi dhyAyan yathA nRpam / toSayitvA svadAnena kariSyAmi samIhitam // 378 // - itaH sa dhanadastena prakSipto jaladherjale / pUrvabhagnasya potasya lebhe khaNDaM vidhervazAt // 379 // gADhaM tadurasA''zliSya kSubhyamANastaraGgakaiH / paJcabhirvAsaraiH prAptaH svapurAsannakUlakam // 380 // hRSTAzayo nijapuraM pazyannUrdhvamukho dRzA / gilito gurumatsyena phalakena sahaiva saH // 381 // dadhyau ca patito matsyajaThare narakopame / re jIva ! daivadoSeNa gAthAM bhAvayatAM tataH // 382 // yadvA pUrvabhavAcIrNakarmadoSeNa kenacit / patatyasaukhyaM mayyeva cchidraM jIrNavRtAviva // 383 // iti dhyAtvA sa sasAra maNimApannivArakam / tatprabhAvena matsyo'sau grahItastatra dhIvaraiH // 384 // sphATite jaThare tasya dRSTo'sau taiH svismyaiH| prakSAlitazca nIreNa kathitazca mahIpateH // 385 // 1 mRtaH. 2 dhanadAnena. Page #60 -------------------------------------------------------------------------- ________________ dvitIyaH zAntinA prastAvaH bacaritram // 28 // rAjA'pi-vismitamanAstamAnAyyAtmasannidhau / papraccha kimidaM bhadrAghaTamAnaM tavA'bhavat // 386 // ayi ko'si kathaM yA tvaM patito'si jhapodare / iti satyaM mamAkhyAhi vartate kautukaM mahat / / 387 // dhanado'pyavadattAvadvaNigjAtimavehi mAm / bhagne yAne phalahakaM saMprApyAgAmiha prabho! // 388 // nirIkSyamANo nagaraM matsyena gilito'smyaham / gRhItaH sa tu kaivarta TharaM cAsya dAritam // 389 // dRSTazca tasya madhye'haM tatathaimiH svismyH| bhavatpArzva samAnIto rAjaniti kathA mama // 390 // svarNakSAlitanIreNa snapitaH so'tha bhUbhujA / matsyodarAbhidhAnazca sthApito nijasannidhau // 391 / / tatprArthitena tenAsau vidadhe ca sthagIdharaH / ninAya divasAnevaM sasvarUpamavedayan // 392 // sudattaH sArthavAho'tha tasya pUrvApakArakRt / vAtapreritapotena tatrAnyedhuH samAyayau // 393 // gRhItvA mAmRtaM so'pi pratIhAraniveditaH / Ayayau nRpateH pArzva niSaNNazca kRtAnatiH // 394 // rAjA'pi vaNijastasya priyAlApaM svayaM vyadhAt / dApayAmAsa tAmbUlaM sthagIdharakareNa ca // 395 // vijJAya so'tha tattasmai dadau bhUtvA mukhAgrataH / sa sudatto'pi dhanadamupalakSayati sa tam // 396 // paraM so'ghaTamAnatvAtkiJcitsandehatatparaH / bhaNito mabhujA yatte'rddhadAnaM bhavatAditi // 397 // mahAprasAda ityuktvA nijasthAnaM gto'nydaa| papraccha puravAstavyaM puruSa kazcidityasau // 398 // 1 matsyodare. // 28 // Page #61 -------------------------------------------------------------------------- ________________ ayaM sthagIdharo rAjJaH kimu bhadra ! kramAgataH / tenApi kathitaM tasya tat svarUpaM yathAtatham // 399 // atrAntare ca mAtaGgo gauravyastasya bhUpateH / AgAd gItaratirnAmnA sArthavAhasya sanidhau // 40 // tato gAtuM pravRtto'sau nijavRndasamanvitaH / raJjitaH sArthavAho'pi tadagItakalayAyayA // 401 // dAnena toSayitvainamUce bho yadi mAmakam / kArya sAdhayasi tvaM tat dravyaM yacchAmi te bahu // 402 // so'vadatsAdhayiSyAmi sarva kathaya me sphuTam / kze yasya mahIpAlasvataH kiM me suduSkaram // 403 // sArthavAhocavItahi tvayaikAnte mahIpatiH / evaM vAcyo yathA matsyodaro'yaM mama bAndhavaH // 404 // aGgIkRte'tha tatkArye sa tasmai priitmaansH| saGghATAMzcaturaH svarNeSTikAnAM pradadau sudhIH // 405 // yayau ca nRpateH pArthe sabhAsInasya tasya tu / mAtaGgo'pi samabhyetya puro gAtuM pracakrame // 406 // tadgItaraJjito rAjA sthagIdharamavocata / dehi tAmbUlametasmai gAndharvikavarAya bhoH // 407 // tAmbUlaM dadatastasya lagitvA knntthkndle| cirAd dRSTo'si he bhrAtariti jalpana rurodsH|| 408 // kimetaditi bhUpena pRSTo matsyodaraH sudhIH / hRdyupAyaM vicintyoce devAyaM satyamUcivAn // 409 // asmiMzca nagare pUrva mAtaGgo'bhUtpitA'vayoH / mahAgAyana ityucIpateH praNayabhAjanam // 410 // tasyAbhUtAmume bhArye tayorAvAM sutau prabho / / manAganiSTA me mAtA tadaniSTo'pyahaM pituH // 411 // mukhyayA. EXXXXXXXXXXXXXXXXXXXXXXXX Page #62 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 29 // dvitIyaH prastAva sudIrghadarzinA tena kSiptAni janakena me / javAntaH paJca ratnAni tatprahArazca rohitaH // 12 // maNitaM ceti yadvatsa ! vipadyetAni bhakSayeH / sarvAGgeSvapi tenAsya saMkSiptAni dhanAni tu // 413 // tato vidArya javAM strAM tAni ratnAnyadarzayat / pratyathArtha mahIbharnurdhanado matimadvaraH // 414 // tato gItaratI rAjAdezAdradvA padAtibhiH / vidArayitumArabdho jajalpaivaM sudInavAra // 415 // svAminnepa na bhrAtA ki vidaM karma garhitam / raidAnAtsArthavAhena pApmanA kArito'smyaham // 416 // pratItiryadi te deva ! magirA nahi jAyate / tadAnAyayata svarNasaGghoTAMstAnmamaukasaH // 417 // rAjA'pyAlokayAmAsa matsyodaramukhaM punaH / pratyUce pArthiva so'pi satyametadapi prabho! // 418 // punaHprovAca bhUpAlaH paramArtha nivedaya / matsyodara ! mahAzcaryakAri sarvamidaM yataH // 419 // sovadacarhi vidyante yAne'sya vaNijo mama | sapAdASTazatI svarNasaGghATAnAM mahIpate! // 420 // paJcadaza sahasrANi ratnAnAM ca prabhAvatAm / iti vijJAya gosvAmin ! yatkarttavyaM kuruSva tat // 421 / / abhijJAnamidaM cAtra yataH sarve'pi sampuTAH / svanAmAGkAH kRtAH santyupalakSaNakRte mayA // 422 // bhUpapRSTena tenAtha tannAmodIritaM nijam / rAjJA'pyAnAyitAste'tha saGghATAH zvapacaukasaH // 423 // dvidhA kRteSu teSvantadRSTvA tAM dhanadAbhidhAm / sadyazcakopa mAtaGgavaNigbhyAmavanIpatiH // 424 / / hanyamAnau ca to matsyodareNaiva vimocitau / so'tha kalyANanIreNa snAtvA zucirabhutpunaH // 425 // // 29 // Page #63 -------------------------------------------------------------------------- ________________ vaNikpArthAta nijaM vastvAdAya mAtaGgato'pi ca / tayoH kRtvocitaM cAbhUddhanadodhanadopamaH // 426 // pRSTo'tha bhUbhujA bhUyaH sa jagAdAtmanaH kathAm / satyAM yathAjavAstavyo devAhaM zreSThinandanaH // 427 // gAthA mayaikA dInArasahasreNAtmasAtkRtA / tato niSkAsitaH pitrA tato dezAntaraM gataH // 428 // ityAdi sakalAM vArtA kathayitvA'bravInnRpam / devAdyApi prakAzyo'haM nAvazyaM kasyacidyataH // 429 // mama vittakalatrApahArakAryaparo'pi cet / sArthavAha ihAyAti tato bhavyaM bhavetprabho! // 430 // sArthezo devadatto'pi tatrAnyeyuH samAyayau / sArddha tilakasundaryA sa AgAca nRpAntikam // 431 // DhaukayitvA ratnajAtamupaviSTo mahIbhujA / ayaM matsyodaraprokto vaNigityupalakSitaH // 432 // matsyodaro'pi taM dRSTvA tathA tilakasundarIm / jijJAsustadabhiprAya gopitAGgo'bhavat tadA // 433 // AlalApAtha bhUpAlaH sArthavAhaM sasaMbhramaH / bhadra! tvaM kuta AyAsI: kA ceyaM bAlikA varA // 434 // so'vocata kaTAhAkhyadvIpAdatrAgato'smyaham / iyaM ca jaladherantIpe labdhA mayaikakA // 435 // suvastrAhAratAmbUlAlaGkAraiH satkRtA'pi hi / rAjastavAnumatyaiva bhavenmama gRhiNyaso rAjA provAca he subhra ! kiM te'yaM rocate varaH / athavA tvAmayaM kAmI balAdeva riraMsate // 437 // sA'vAdIko'sya pApasya gRhaNIyAdabhidhAmapi / guNaratnanidhiH sindhau prakSipto yena me ptiH|| 438 // anena prArthitA svAminnakArpamidamuttaram / yato rAjapradattA'haM bhaviSyAmi priyA tava // 439 // Page #64 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 30 // dvitIyaH prastAvaH #$###################### nisANayA mayatasmAt zIlamevaM hi rakSitam / adhunA tu kariSyAmi pravezaM jvalitAnale // 440 // strINAmavazyaM sAkSI syAdbhartuH saGge hutAzanaH / sa eva zaraNaM tAsAM virahe tasya yujyate // 441 // bhaNitA bhUbhrajA saivaM mA kArmRityusAhasam / yato'haM darzayiSyAmi pariNItapatistava // 442 // soce narendra ! no kartuM parihAsastavocitaH / kvAsti me sa dhoyo hi prakSipto'gAdhavAridhau // 443 // tatastAmbUladAnArthamutthApya dhanadaM nRpaH / proce bhadre ! svabharimamuM dRSTyA vilokaya // 444 // tamAlokyopalakSyApi sA'saMbhAvyasamAgamam / yAvadadyApi no harSaprakarSa tAdRzaM dadhau // 445 // abadaddhanadastAvaddevAsyAH sa patiH sphuTam / yaH zUnyAgArasaMsthAyAH kuto'pyAgAdatarkitaH // 446 // anayaivArpito yasya khaDgo rAkSasaghAtakRt / rAkSasaca hato yenodDheyaM cAnurAgiNI // 447 // ityAdi sarvavRttAnte kathite sati mUlataH / sUryAloke'bjinIvAbhUtsA sadyo vikasanmukhI // 448 // jAtA matsyodarasyaipA punarjAyA nRpAjJayA / mAryamANazca sArthezo nRpAttenaiva mocitaH // 449 // ananyasadRzaM sarvamalaGkArAdi vastu tat / dhanado vaNijAnItaM darzayAmAsa bhUpateH // 45 // kRtAnyakRtyaH so'nyecuranujJApya gharAdhipam / bhUyasA parivAreNa prayayau pitRmandiram // 451 // rAjamAnyo'yamityasyAsanAdisvAgatakriyAm / vidhAya vyAjahAraivaM ratnasAro'pyudAradhIH // 452 // dhanyo'ha yasya gehe tvAmAyAsI pavallabhaH / tadrUhi vastu yenArthaH savarvasvamapi te mama // 453 // Page #65 -------------------------------------------------------------------------- ________________ 'dhanado'pyavadattAta ! satyametadvIpi yat / paraM pRcchAmyahaM kiJcitkAraNena garIyasA // 454 // yaste'bhUddhanado nAma tanayaH ka nu so'dhunaa| zuddhiM jAnAsi tasya tvaM kApyasau vidyate na vaa|| 455 // vacaH zrutvAsya sAMkRtaM sutAkAraM ca vIkSya tam / sutodantamatha zreSThI savitako nyavedayat // 456 // gAthA sutena dInArasahasreNAdade mama / tadarthe paruSaM kiJcidvacanaM bhaNito mayA // 457 // abhimAnavazAtkvApi gRhAniHsRtya so'gamat / gatasyAbhabahuH kAlaH zuddhi jAnAminAsya tt|| 458 // AkRtyA vacasA caivaM manye'haM tvaM sa eva hi / tvayi gopayati svaM ca kurve sandehamapyaho! // 459 // sadRzA bahavo lokA dazyantez2a mahItale / tatastvamapi matputrasadRkSo'pi bhaviSyasi // 460 // dhanadaH sAha he tAta! sa evAsmi sutastava / tasyAMhrau dakSiNe cihna dRSTvA jJAto'munA'pyasau // 461 // pituH pAdau nanAmAyaM gADhaM so'SyAliliGga tam / harSAzrupUrapUrNAkSo jagAda ca sagadgadam // 462 // hA putrAtrA'gatenApi kitvayA''tmA nigRhitaH?notkaNThA kimute pitrozcirAnmilitayorapi // 463 // kvAsthAH kAlamiyantaM tvamanubhUtaM tvayA kimu / duHkhaM sukhaM vAhe vatsa ! dezAntaragatena hi // 464 // dhanado'pyazrupUrNAkSaH saGkhpAdAtmanaH kathAm / pitronivedayAmAsa kSamayAmAsa tau tathA // 465 // idaM covAca he tAta! pArthivAnmAM vimocaya / yathA'haM tava vadhUzcAgacchAvo nijamandiram // 466 // 1 sAMbhiprAyam. EEEEEEXXEXEXXEEEEEEEEEXXX Page #66 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 31 // // 467 // // 468 // // 469 // // 470 // // 471 // // 472 // gatvA rAjakule so'tha tamartha niramApayat / saha putreNa bhUpAlamapyAkArayati sma ca // tato gajendramAruDho dhanadaH preyasIyutaH / anugamyamAno bhUpenA''gAnnijaniketanam putre dezAntarAyAte gRhaprApte ca bhUpatau / hRSTaH prAvarttayat zreSThI sa mahotsavamuttamam atrAntare nRpasuto nRpasyotsaGgasaMsthitaH / yAvadAsInmanastopaM janayannijalIlayA tAvadArAmikaH kazcid uddhRtya svakaraNDakAt / kusumAnyApayadrAjJastanayastAni cAgrahIta teSAmantargatenAyaM daSTo rAjAhinA'NunA / nAzAgre dhANamAno'pi pUtkaroti tatazca saH rAjA'pi puSpamadhyasthaM taM dRSTvA'rhi suduHkhitaH / proce gAruDikaM bhadra ! kuvvainaM gatavedanam // 473 // so'vAdIdrAjasapa'yaM sarvasarpaziromaNiH / tatkarttuM yujyate'smAkamatra mantrakriyA nahi tatazcakrezvarIdattamaNinIreNa nirviSam / taM cakre dhanadaH sadyo mumude ca mahIpatiH tataH saMmAnya dhanadaM samAgatya nijaM gRham / nRpo'pyakArayad varddhApanaM putrasya janmavat athAsau nRpateH putraH kramAtsaMprAptayauvanaH / niryayau gajamAruDho rAjapATikayA'nyadA purasya pazyatA zobhAM dRSTA tena manoharA / tanayA zUrarAjasya zrISeNA nAma kanyakA nirIkSyodbhaTarUMpAM tAM kumAro mArapIDitaH / babhUva sA ca taM dRSTvA nepadapyanurAgiNI 1 rAjaputraH. 2 pUtkaroti sma daSTo'smIti tatazca saH - iti pAThAntaraM sAdhIyaH. // 474 // // / 475 / / // 476 // // 477 // // 478 // // 479 / / dvitIyaH prastAvaH // 31 // Page #67 -------------------------------------------------------------------------- ________________ kumAro virahe tasyA gRhe prApto'rati gtH| mitraizca tadabhiprAyo mahIbhartaniveditaH // 48 // mantryekaH pArthivAdiSTo gatvA zUranRpAntike / kumArArthe yayAce tAM zrISeNAM varakanyakAm // 481 // paramAnugrahaM so'tha manyamAno'tigauravam / cakre yAvadamAtyasya tAvatsA bAlikA'vadat // 482 // yadi dAsyatha mAM tasmai yUyaM tAta ! tadA dhruvam / AtmahatyAMkariSyAmi tacchrutvA viSasAda sH|| 483 // Uce ca sacivaM tAvat yAta yUyaM nRpAntikam / kanyakAmanunIyemAM kathayiSyAmyahaM punaH // 484 // mantrIgatvA tadAcakhyaurAjJaH zUro'pi kanyakAm / babhANa sAtuzrISeNAnecchati smaiva taM patim / / 485 // tenAtha pArthivasyedaM kathitaM pArthivo'pi tat / sutasyAkhyatso'pi gADhaM babhUva madanAturaH // 486 // atrAntare ca saMprApto dhanado rAjasannidhau / papracchavaM mahArAja! yUyaM cintAturA nu kim ? // 487 // rAjA'pi tanayAvasthAsvarUpaM paryakIrtayat / tacchrutvA zreSThiraH smAhAlaM viSAdena bhUpate! // 488 // devIcakrezvarIdattamaNermAhAtmyataH kSaNAt / sAdhayiSyAmyadaH kAryamityuktvA maNimAnayat // 489 // Arpayacca kumArasyArAdhayAmAsa so'pi tam / dhanadAkhyAtavidhinA tasya tuSTo maNistataH // 490 // sA zUranandanI tasminnanurAgaM nRpAtmaje / dadhau taM ca samIpasthAM sakhI snigdhAmajijJapat // 491 // sA''cakhyautapituH so'pi gtvaa'shNsnmhiibhujH| rAjA'pi tanayasyAkhyat tataHsvasthobabhUva sH||492|| Page #68 -------------------------------------------------------------------------- ________________ dvitIyaH zAntinAthacaritram // 32 // sAMvatsaramathA''kArya vivAhadinamuttamam / rAjA'pRcchatsa cAcakhyau tadvitIyadine zubham // 493 // lagne dopojjhite tasmin zubhagrahanirIkSite / zakunairvihitotsAho vivAhaH samabhUttayoH // 494 // sa kumArastayA sAddha bheje caipayikaM sukham / athAnyeyupasyogrA ziraHzUlavyathA'bhavat // 495 // rogApahArisumaNeH prabhAvAd dhanado'pi tAm / tatpIDAM zamayAmAsa duHsAdhyAM mipajAmapi // 496 // tatazca pArthiyo dadhyAvasyAho sadRzaH pumAn / nAsti ko'pi mahIpIThe guNaratnamahodadhiH // 497 // bhAgyodayena kenApi sampanno'yaM sakhA mama / iti dhyAtvA'dhikaM mene svasutAdapi taM sadA // 498 // caturjJAnadharaH padbhyAM pavitritavasundharaH / AgAttatra pure'nyeyuH mUriH zIlaMdharAbhidhaH // 499 // jagmustadvandanAhetoH paurAH sarve'pi bhktitH| dRSTvA tAna jJAtavRttAnto rathastho dhanado'pyagAt // 50 // kRtvA narti yathAsthAnamAsIneSu janeSu ca / sUriH zIlaMdharaH so'tha vidadhe dharmadezanAm // 501 // jIvAnAmiha saMsAre vinA dharmeNa no sukham / tyaktvA pramAdaM bho bhavyAstaddharme kurutAdaram // 502 // kurvana kalaGkayeta dharma manasA'pyantarA hi yH| mahaNAka jhAmoti sa saukhyaM duHkhamizritam // 503 // papraccha dhanadaH ko'sau bhagavanmahaNAbhidhaH / kurvatA'pi kathaM tena dharmo nAma kalaGkitaH // 504 // sariH procena bharate pure ratnapurAbhidhe / zubhadattAbhidhaH zreSThI vasati sma mahAdhanaH // 505 // 1 jyotirvidam. // 32 // Page #69 -------------------------------------------------------------------------- ________________ RRRRREXEEEE. bhAryA vasundharA tasya mahaNAkazca tatsutaH / somazrI ma tasyApi babhUva sahacAriNI // 506 // anyadA rathamAruhyodyAnikAyAM yayAvasau / udyAne maNDapastatra vistIrNazca vinirmitaH // 507 // khAdya-bhojya-lehya-peya-bhedaistatra caturvidham / bubhuje sa varAhAraM mitraiH saha yadRcchayA // 508 // tatastAmbUlamAdAya paJcasaugandhikaM varam / kSaNaM dRSTikRtAnandaM prekSya prekSaNakaM tathA // 509 // bahu pAdapasaGkIrNa phalapuSpardvibandhuram / udyAnamIkSamANo'ptau dadazaikaM mahAmunim // 510 // (yugmam ) sa mitraprerito gatvA vavande taM tapodhanam / so'pi dhyAna vimucyAsmai dharmalAbhAziSa dadau // 511 // taddharmadezanAM zrutvA pratibuddhaya sa zuddhadhIH / samyaktvamUlaM tatpArce gRhidharmamupAdade // 512 // punaH sAdhuM namaskRtya sa gato nijamandiram / dravyeNa kArayAmAsa jinamandiramuttamam // 513 // pazcAcca cintayAmAsa bahudravyavyayo mayA / kRto dharmarasAdhikyaparAdhInatayA katham ? // 514 // sa evaM vigatotsAho bhUtvA katyapi vAsarAn / tato lokAnurodhenAkArayatpratimAmapi // 515 // pratiSThA kArayAmAsa tasthAzca zvetabhikSubhiH / nyavArayajIvamAriM dadau dAnaM yathocitam // 516 // punardadhyAvaho dharme bahudravyavyayaM vyadhAm / upArjitadhanAtturyabhAga evAtra yujyate // 517 // phalaM bhAvi na vA'syeti sandeho me pravartate / zAstre ca zrUyate stokavyayasyApi phalaM mahat / / 518 // sa evaM saMzayAno'pi cakre pUjAdisatkriyAm / anyedurgRhamAyAtAvapazyacca tapodhanau // 519 // Page #70 -------------------------------------------------------------------------- ________________ zAntinA caritram // 33 // dvitIyaH prastAva svayameto zubhAhArairutthAya pratyalAbhayat / gatayozca tayozcintAM cakre dhanyo'hamityasau // 520 // nidrAkSaye ca yAminyAmanyadA'cintayatpunaH / apratyakSaphaleneha kRtena zreyasA hi kim ? // 521 // aparedhurmunidvandaM dRSTvA malamalImasam / sa evaM cintayAmAsa dhigaho / malinAvimau // 522 // yadyate nirmala vepamakariSyanmaharSayaH / tato'bhaviSyat kiM nAma jainadharmasya dUSaNam // 523 // athavA hA mayA duSTaM cintitaM munipuGgavAH / bhavantyevaMvidhA yasmAtsaMyamenaiva nirmalAH // 524 // evaM ca zubhabhAvena zubhaM karma samArjayat / so'zubhenAzubhaM karmArjayati smAntarA'ntarA // 525 // AyuHkSaye vipadyAbhUtsa devo bhuvanAdhipaH / tatazyutvA samutpannaH sa tvaM dhanadanAmakaH // 526 // kRtvA kRtvA'ntarA dharmo yattvayA duussitstdaa| sukhAniduHkhamizrANi labdhAnIha tataH sphuTam // 527 // tacchrutvA mUcchitaH pRthvyAM papAta dhanadaH kSaNam / jAtismRtyA nijaM pUrvabhavabhAvaM dadarza ca / / 528 // uvAca ca prabho! satyaM yad yuSmAbhiH prarUpitam / tato bandhUnanujJApya grahISyAmyanagAratAm // 529 // ityuditvA gRhe gatvA,pitarAvevamUcivAna / he aMba ! tAta ! mAM dIkSAkRte visRjataM yuvAm / / 530 // tAbhyAM nivAryamANo'pi na yAvadvirarAma saH / tAvacAvUcaturdIkSAmAdAsyAvastvayA saha // 531 // 1 dharmeNa. Page #71 -------------------------------------------------------------------------- ________________ rAjJaH pArzve yayau so'tha svAbhiprAyaM zazaMsa c| so'pyUcehamapi samaM grahISyAmi vrataM tvayA // 532 // dhanadaH smAha gArhasthye mama svAmI bhavAnabhUt / bhaviSyati yatitve'pi saMyogo'yaM mnHpriyH|| 533 // tato rAjJA suto rAjye sthApitaH kanakaprabhaH / dhanadasya sutaH zreSThipade caiva dhanAvahaH // 534 // tataH sArddha mahIbharnA pitRbhyAM bhAryayA tathA / upAdade parivrajyAM dhanado gurusannidhau // 535 // gRhItvA dvividhAM zikSAM kRtvA ca vividhaM tpH| mRtvA sarve'pi te jagmuH puNyAtmAnaH surAlayam // 536 // tatazzyutvA manuSyatvaM prApya zramaNatAM tathA / kSetre mahAvidehe te saMprAptAH paramaM padam // 537 // ||iti matsyodara (dhanada) kathA // dhanadasya kathAmetAM zratvA vidyAdharAdhipa! | dharmo nirantaraM kAryastvayetyace maniHsata // 538 // tacchrutvA'mitatejAH sa gurvAjJAM zirasA ddht| utthAya namati smAMhI bhUyo'pi munivaryayoH // 539 / / cAraNazramaNau tau ca samutpatya vihAyasA / tapomAhAtmyasampannau jagmatuH sthAnamIpsitam // 540 // narakhecararAjau zrIvijayAmitatejasau / gamayAmAsatuH kAlaM tAvatho dharmatatparau // 541 // tau yAtrAtritayaM dhanyau cakratuH prativatsaram / tatra syAt zAzvataM yAtrAdvayamekA vazAzvatI // 542 // caitrasya vimale pakSe yAtraikA zAzvatI bhavet / dvitIyA cAzvinImAse prsiddhaa'ssttaahnikaa'bhidhaa|| 543 // Page #72 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 34 // dvitIyaH prastAvaH devA vidyAdharAzcaite dvIpe nandIzvarAbhidhe / yAtre kuryunarAH svasvasthAnacaityepu samadAta // 544 // tRtIyAmapi tau yAtrAM cakratuH sImaparvate / balarSikevalotpattisthAne nAbheyamandire // 545 // bahUnyadvasahasrANi kRtvA tau rAjyamanyadA / gatvA merau vavandAne sanAtanajinakramAn // 546 // nandanAkhye vane tatra cAraNazramaNAvubhau / vipulamahAmatisaMjJau copaviSTAvapazyatAm natvA zrutvA ca tadvayAkhyAM pRSTau tAbhyAmimau munii| bhagavantau kiyadAyurAvayoriti kathyatAm // 548 // paiviMzatirdinAnyAyuH zeSamastIti jalpitau / tAbhyAM tAvAkulIbhUtau punarevaM jajalpatuH // 549 // viSayAmiSagRdhrAbhyAM neyatkAlaM kRtaM vratam / saMpratyalpAyuSAvAvAM kariSyAvo hahA kimu ? // 550 // munibhyAM bhaNitAvetau vinaSTaM yuvayornu kim / vrataM gRhNItamadyApi yuvA svargApavargadam // 551 // tataH svasvapuraM prAptau sutau rAjye nidhAya tau / pAve jagRhaturdIkSAmabhinandanasanmuneH // 552 // sthitAvanazanenaitau pAdapopagamena ca / sasmAra janakasyaujastadA zrIvijayo muniH // 553 // tatazca tapasA'nena bhUyAsamahamapyaho / pitrA sama iti vyaktaM nidAnamakarodasau // 554 // evaM kRtanidAno'sAvanyo'kRtanidAnakaH / mRtvA tau prANate kalpe samutpannau maharddhikau // 555 // vimAne nandikAvarte svastikAvartake tathA / divyacUlamaNicUlAmidhAnau surasattamau // 556 // (yugmam) // 34 // Page #73 -------------------------------------------------------------------------- ________________ tatrAdau surakRtyajAtamakhilaM kRtvA sthitervedinau, divyaM vaiSayikaM tataH khalu siSevAte sukhaM tau mudA / / kurvANau jinacaityavandanavidhi yAtrAM ca nandIzvare, gADhaM cakraturujjvalaM zubhamatI samyaktvaratnaM nijam // 557 // BEXXXXXXXXXXXXXXXXXXXXXXXX GOOOOOOOO ityAcAryazrIajitaprabhasUriviracite zrIzAntinAthacaritre caturthapaJcamabhavavarNano nAma dvitIyaH prstaavH| GOOGOOOOOOood Page #74 -------------------------------------------------------------------------- ________________ zAntinAthacaritrama // 35 // tRtIyaH prastAvaH tossya jambUdvIpasya pUrvavidehamadhya ge / vijaye ramaNIyAkhye subhagAyAM mahApura vRttagAmbhIryyamaryAdAzrI guNairjitasAgaraH / prauDhapratApayukto'bhUt rAjA stimitasAgaraH bhAryA vasundharI tasyArghyazIlavasundharA / dvitIyA'nuddharI nAma babhUva strIguNAJcitA divyacUlaH suraH so'tha cyutvA prANatakalpataH / rAjJaH patnyA vasundharyA udare samavAtarat gajapadmasaracandravRpasvapnAstayA tadA / catvAro halabhRjjanmasUcakA vIkSitAH zubhAH samaye suSuve sAtha tanayaM kanakaprabham / aparAjita ityAkhyAM cakre tasya pitA zubhAm anyadA'nuddhakukSau sarasIva sitacchadaH / samutpannaH sutatvena maNicUlo divazyutaH siMhArka kumbha sindhuzrIratnoccayahutAzanAn / pravizato mukhe'drAkSIt sapta svapnAnasau tadA kathayAmAsa tAn bhartuH so'pi papraccha tadvidam / so'vadatte suto viSNurbhAvI svapnairimairnRpa ! // 9 // agretanasutaJcAyaM balabhadro bhaviSyati / ityuktvA'gAt gRhe rAjJA visRSTaH svapnapAThakaH samaye suSuve sA'pi devI kRSNaprabhaM sutam / anantavIrya ityAkhyA pitrA tasya vinirmame kAle kRtakalAbhyAsau rUpalAvaNyazAlinau / udyauvanau kumArau tau pitrA kanye vivAhitau // 8 // // 1 // // 2 // ( yugmam ) // 3 // // 4 // // 5 // // 6 // 11 19 11 // 10 // // 11 // // 12 // tRtIyaH prastAvaH // 35 // Page #75 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXRESERRRRRRRESS anyeAstatpurodhAne viziSTajJAnasaMyutaH / svayaMprabho, nAma munirAgatya samavAsarata // 13 // ito'zvavAhanAM kRtvA parizrAntaH sa bhUpatiH |,vishraamaarth tamudyAnamAyayau nandanopamam // 14 // kSaNamekaM sa vizrAntastatrAzokatarostale / dadarza munivarya taM dhyAnAcalakalevaram // 15 // taM triHpradakSiNIkRtya namaskRtya ca bhaktitaH / niSadya ca yathAsthAnaM sa zuzrAveti dezanAm // 16 // kaSAyAH kaTavo vRkSA duryAnaM tatpresanakam / phalaM ca pApakarmeha paraloke ca durgatiH // 17 // saMsArodvignacittena nirvANasukhamicchanA / kaSAyAH pariharttavyAstadete'narthakAraNam athoce pArthivaH satyaM mahAtmannidameva hi / paramevaM mamAkhyAhi kati bhedA bhavanti te // 19 // muni gau kopa-mAna-mAyA-lobhAbhidhA ime| catvAraH syustathA'mISAM bhedAH pratyekazo'pyamI // 20 // Adyo'nantAnuvandhyatrApratyAkhyAno dvitIyakaH / pratyAkhyAnastRtIyastu turyaH saMjvalanAbhidhaH // 21 // nizcalo'calarekheva dAruNo duHkhadAyakaH / bhavettatrAdimo rAjan ! kopo'nantA'nuvandhakaH // 22 // pRthvIrekhAsamoatyAkhyAno nAmnA dvitIyakaH / pratyAkhyAnastRtIyastu reNurekhAsamo mataH // 23 // turyaH saMjvalano nIrarekhAtulyaH prakIrtitaH / evaM mAno'yasthikASThatinizastambhasannibhaH // 24 // mAyA vaMzImepazRGgagavAMmUtrAvalehavat / lobhaH kRmirAgapaGkAJjanahAridrarAgavata // 25 // 1 tatpuppam. 2 tinizo vRkSavizeSa:. SEEXXXERRRRRRRA Page #76 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 36 // tRtIyaH prastAva: janmavarpacaturmAsIsthitayaH syuH kramAttrayaH / turyaH pakSasthitiste ca zvabhrAdigatihetavaH // 26 / / evaM kapAyAste rAjana ! poDazApi prakIrtitAH / gADhasaMrambhavihitAH syuryake gADhaduHkhadAH // 27 // saMrambheNa vinA stokabhavAna duHkhaM dadatyalam / tatazcAlpe'pi no kAryAH kapAyA nRpate ! tvayA / / 28 // rAjannalpIyaso'piH syAt duSkRtasya phalaM mahat / mitrAnandAdisatvAnAM yathA dRSTaM manISibhiH // 29 // mitrAnandAdayaH kemI ityukto bhUbhujA punaH / svayaMprabhumuniH smAha tatkathA zrUyatAmiti // 30 // surasamasamAnarddhi nAnA'dbhutamanoharam / astIhAmaratilaka nagaraM bhuvi vizrutam // 31 // rUpalakSmyA'tizAyinyA'bhibhUtamakaradhvajaH / makaradhvajanAmA'bhUt bhUpatistatra vikramI // 32 / / patnyAM madanasenAyAM pamakesaranAmakaH / tasya pasaraHsvamasUcitastanayo'bhavat // 33 // rAjJaH patnyA tayA'jyeyurvivRNvatyA ziroruhAna / vilokya palitaM dUta! AgAddeveti jalpitam // 34 // tataH saMbhrAntacittasya kurvANasya digIkSaNam / bhUyaH patyustayA''khyAtaM pANDukezaM pradarza tam // 35 // dUto'yaM dharmarAjena preSitaH palitacchalAt / Agacchati jarA kRtyaM kuruSveti vadabhiva // 36 // tatazca pArthivo dadhyau mama pUrvairmahAtmabhiH / adRSTapalitaireva dharmasevA vyadhIyata // 37 // dhig ! mAM rAjyalubdhaM tu sthitivicchedakAriNam / yasya me viSayAsaktasyaiva jAto jarAgamaH // 38 // Page #77 -------------------------------------------------------------------------- ________________ iti cintAviSaNNAsyaM patiM dRSTvA sanarmavAk / uvAcaivaM punA rAjJI tadbhAvAvidurA sakA // 39 / / nAtha ! tvaM vRddhabhAvena lajjase yadi sarvathA / tato'haM kArayiSyAmi paTahodghoSaNAmimAm // 40 // yaH kazcidavanInAthaM jAtayAmaM vadiSyati / bhaviSyati sako'vazyamakAle'pi yamAtithiH // 41 // rAjA provAca he devi ! kiM bravISyavivekivat / jaraiva maNDanaM yasmAdbhavedasmAdRzAM kila // 42 // tahi zyAmamukhA yUyaM kimityukta tathA punH| sa tasyAH kathayAmAsa svasya vairAgyakAraNam // 43 // tatazca tanayaM rAjye saMsthApya priyayA saha / tApasIbhUya rAjA'sau vanavAsamazizriyat // 44 // gUDhagarbhA tu sA rAjJI prapannA tApasavratam / varddhamAne tu garbhasyA avardhiSTodaraM kramAtU // 45 // kimetaditi dRSTvA ca sA''cakhyau tadyathAtatham / patyuH kulapateH so'pi vratadUSaNabhIrukaH // 46 // tApasImiH pAlyamAnA samaye suSuve'tha sA / sutaM devakumArAmaM zubhalakSaNazobhitam // 47 // tasyAzcAnucitAhArAdrogo'mRddAruNastanau / acintayaMzca duHkhArtAste tapovanatApasAH // 48 // gRhiNAmapi duSpAlo bAlaH syAjananImRte / tanmAtari vipannAyAM kathaM pAlyo'yamarbhakaH ? // 49 // vaNigujjayinIpuryA vANijyena paribhramana / tadA tatrAjyayau devadharAkhyo daivayogataH // 50 // so'tha tApasabhaktatvAt tAn praNamya tapasvinaH / dRSTvA cintAturAMcaitAna papracchodvegakAraNam // 51 // 1 avidurA'jJA. 2 vRddham. Page #78 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 37 // tRtIya: prastAva: Uce kulapatiH so'yamasmad duHkhena yase / tadA'muM bAlaka zreSThinnasmadattaM gRhANa bhoH // 52 // tatastena gRhItvA'yaM svabhAryAyAH samarpitaH / devasenAbhidhAnAyAH prastAyAH sutAM purA // 53 // devI madanasenA sA sthAnaprAptaM vilokya tam / jAtacittasamAdhAnA rogAA saMsthitA tayA // 54 // gRhaM gatena tenAtha zreThinotsavapUrvakam / tanayasyAmaradatta iti nAma vinirmame surasundarIti putryAzcetyabhUcca janazrutiH / prasUtA'patyayugalaM patnI devadharasya yat sAgarazreSThinaH putro mitrazrIkukSisambhavaH / saMjajJe'maradattasya mitrAnandAbhidhaH suhRta // 57 // samaharSazuconityaM samajAgaranidrayoH / tayoH pravavRte maitrI netrayoriva dhanyayoH // 58 // jImUtebhaghaTAzAlI harirAvavirAjitaH / kSeNikAsilatAdhArI garjAbhambhAravoddharaH kekicakrapriyAlApagrAmyastrIgItamaGgalaH / prAvarttata dharApreyAnRturAT prAvRDanyadA // 60 // (yugmam) tasmin kAle ca tau siprAsaikate vaTasannidhau / krIDayonnatikAnAmnyA remAte suhRdau mudA // 61 // ekadA'maradattena praNunonnatikA'tha saa| vaToddhasya caurasya praviveza mukhAntare // 62 // mitrAnando hasannUce pazyAho mahadadbhutam / vivezADolikAkasmAcchavasya vadane katham // 63 // bhaNitaH kupitenaipa mitrAnanda ! tavApyare / atraivollambitasyA''syevazyaM vekSyatyaDolikA // 64 // 1 RtupakSe harirmayUro bheko vA rAjapakSe cAzvaH. 2 kSaNikA vidyut. Page #79 -------------------------------------------------------------------------- ________________ 67 // // 68 // tacchrutvA mRtyubhIto'sau nirAnandAzayo'vadat / patitA'DolikA yasmAnmRtakasya mukhe sakhe ! // 65 // jAteyamazucispRSTA tadalaM krIDayA'nayA / pratyUce'maradattastaM mamAstyanyApyaDolikA // 66 // ( yugmam ) iti prokte'pi taM krIDAvimukhaM prekSya bhAvavit / bhagAdamaradatto'sau mitrAnanda (sya) mandiram // dvitIye divase'pyenaM dRSTvA zyAmamukhAmbujam / papracchetyamaro mitraM kiM te duHkhasya kAraNam 9 atinirbandha pRSTena tenApyasya niveditam / tacchavasya vaco yena gopyaM syAnna suhRjjane tannizamyAmaraH smAha zavA jalpanti na kvacit / tadiyaM vyantarakrIDA samyak vijJAyate na tu idaM satyamasatyaM vA parihAsavaco'thavA / kAryaH puruSakAro hi tathApi puruSeNa bhoH mitrAnando'vadaddaivAyatte kiM nAma pauruSam 1 / pratyUce cAmarastaM nAzrauSItkintu bhavAnadaH Apat nimittaSTAspi jIvitAntavidhAyinI / zAntA puruSakAreNa jJAnagarbhasya mantriNaH jJAnagarbhaH sa ko mantrIti mitreNoditaH punaH / amaraH kathayAmAsa tadagre tatkathAmiti // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // astyatra bharate dhAnyadhanardhyA bandhurA purI / campeti pRthivIkhyAtAlakAyAH sadRzA guNaiH jitazatrurnRpastatrAbhavatkIrtiyazonidhiH / dRptAryyanekakumbhIndrakumbhapATanakesarI // 75 // // 76 // // 77 // rAjye sarvezvarastasyAbhavanmantrI puroditaH / buddhyA'vagaNito yena guruH svargaukasAmapi bhAryA guNAvalI tasya putrastatkukSisambhavaH / subuddhinAmA tasyAbhUt rUpazrIvijitasmaraH // 78 // Page #80 -------------------------------------------------------------------------- ________________ tRtIyaH zAntinAyacaritram // 38 // prastAvA upaviSTo'nyadA''sthAne nRpamaNDalasevitaH / sahito mantrivargeNa yAvadAsInmahIpatiH // 79 // Ayayau tAvadaSTAGgAnimittajJAnapaNDitaH / nRpaparpadi nA kazcit pratIhAraniveditaH // 80 // dattAzIrvacanaH so'thopaviSTo viSTaravare / kiyajjJAnaM tavAstIti pRSTo rAjJetyabhApata // 81 // rAjan ! lAbhamalAmaM ca jIvitaM maraNaM tathA / sukhaM duHkhaM ca jAnAmi gamanAgamanaM nRNAm // 82 // rAjoce matparovAramadhye tvaM yasya kasyacit / pazyasyatyadbhutaM kiJcit pakSAntastanivedaya // 83 / / naimittiko'vadattarhi jJAnagarbhasya mantriNaH / pazyAmi sakuTumbasyopasarga mAraNAtmakam // 84 // tacchrutvA pIDito rAjA rAjalokastathA'khilaH / antardUno'pi mantrI tu sAvahityo yayau gRham // 85 // naimittikaM sahAnIya tamapRcchadrahasyadaH / ayi bhadra ! kuto hetorApadaM mama pazyasi ? // 86 // tenApi tasya sA''khyAtA bhAvinI jyeSThanandanAt / visRSTo jJAnagarbhaNa satkRtya jJAnyasau tataH // 87 // abhANi tanayazcaivaM mamA''deza karoSi cet / ApannistIryate vatsa ! tadiya jIvitAntakRt // 88 // yadAdizasi me tAta ! kRtyaM zvetamathAsitam / tadavazyaM mayA kAryamityUce vinayI sa tu // 89 // tataH purupamAnAyAM maJjUSAyAM mahAmatiH / sacivastaM nicikSepa nIrAhArAdisaMyutam // 9 // dattATatAlakAM tAM ca mahIbhartuH samArpayat / devedaM mama sarvasvaM rakSyaM ceti vyajijJapaMta 1'zubhamathavA'zubham. // 38 // Page #81 -------------------------------------------------------------------------- ________________ rAjA provAca he mantrinidaM dharme niyojyatAm / vinA bhavantametena dhanenAhaM karomi kim ? // 92 // bhUyo'pi sacivaH smA''ha dharmo'yaM hi niyoginAm / yadAyoM vaJcyate naiva vipadyapi dhanAdinA // 93 // tato rAjJA prapannaM tat mantrI ca jinamandire / aSTAhikotsavaM cakre saGgha pUjayati sma ca // 94 // dInAnAthAdisatvebhyo dadau dAnaM yathocitam / zAntimudghopayAmAsAbhayadAnaM ca dehinAm // 95 // sannaddhakavacaiH pummivividhAyudhadhAribhiH / gRhaM ca rakSayAmAsa tathA hayagajAdibhiH // 96 // evaM krameNa saMprApte'kasmAtpaJcadaze dine / rAjAntaHpuramadhye vAgudasthAdIdRzI sphuTA // 97 // yathA hi mantriNaH putraH subuddhirnAma durmtiH| rAjaputryAH kezapAzaM chicyA kvApi yyaavho| // 98 // tacchrutvA kupito rAjA dadhyau karmedRzaM vyadhAt / atisammAnito mUkhoM mumUrSuH sacivAtmajaH // 99 // asyAparAdhe vaddhatho me sakuTumbo'pi mantryasau / iti ca jJApayAmAsa pArpadyAnakhilAstataH // 100 // sarvo'pi mAraNIyo'sya mocyA no karmakaryapi / ityAdizya balaM mantrigRhe praipInarAdhipaH // 101 // tadamAtyabhaTe ruddhaM gRhaM caityapuraH sa tu / sudhIAnaniviSTaH sana vRttAntamazRNodamum // 102 // vinivArya nijAna pattIna senAmukhyAnadovadat / yathA nayata mAM pArzvamekavAraM mahIpateH // 103 // tathA cakre ca testasyAbhavadAjA parAGmukhaH / tatrApyabhimukhIbhUya sa natvevaM vyajijJapat // 104 // mayAmuktA'sti yA rAjana maJjUpA sA niruupytaam| gRhItvA tadgataM vastu pazcAt kuryAdyathocitam // 10 // Page #82 -------------------------------------------------------------------------- ________________ tRtIyaH zAntinAvacaritram // 39 // prastAva rAjA provAca dravyeNa mA vilobhya samIhase / are tvamAtmano mokSamaparAdhe mahatyapi // 106 // mantryUce nAtha ! me prANAstavA''yattAH sadaiva hi / paraM prasAdo maJjUpA'valoke kriyatAM mama // 107 // tatastasyoparodhena lokAmyarthanayA tathA / udghATayAmAsa sarvAna maJjUpAtAlakAna nRpaH // 108 // saveNIkasavyapANi sAsidhenvitaraM punaH / maJjUSAntaH subuddhi taM baddhakramamudaivata // 109 // taM dRSTvA vismayApannaH papraccha sacivaM nRpaH / kimetaditi sa proce nAhaM jAnAmi kiJcana // 110 // jAnAtyeva bhavAn rAjan ! yo hi bhakte'pi sarvathA |vyliikN cintayana mUlacchedAyopasthito mayi // 111 // paramArtha mmaa''khyaahiityuktoraajnyaa'brviitpunH| svAmin ! kenApi ruSTena pracaNDavyantarAdinA // 112 // nidopasyApi putrasya doSa utpAdito mama / anyathaivaM gopitasyAvasthA'sya kathamIdRzI? // 113 // ApadetannimittenopasthitA me suduHsahA / iti jJAtvA yathAyuktaM vicAraya kuruSva ca // 114 // abhyadhAca nRpo mantrin ! tuSTo'smi tava sarvathA / paraM kathaya vijJAtaM kathametattvayA sphuTam // 115 // tato naimittikapRcchAprabhRtyAkhyAya so'vadat / sulabhA deva ! saMsAre vipado viSayAzinAm // 116 // devamAnupatiryakasvakRtA etAzcaturvidhAH / dharmasyaiva prabhAveNa nazyanti jagatIpate ! // 117 // rAjye mantripade caiva nivezya svasvanandanau / tau tepAte tapo'tyugraM pratipadyAnagAratAm // 118 // tanmitra ! mantriNA tena yathA''pallacittaujasA / AvAmapi kariSyAvastathaiva tvaM viSIda mA // 119 / / Page #83 -------------------------------------------------------------------------- ________________ BAEXXXXXXXXXXXXXXXXXXXXXXX mitrAnando'vadata bahi kartavya he vayasya! kim / sa Uce'nyatra yAsyAvo muktvA sthAnamadonijam // 120 // tasya cittaparIkSArtha punarmitro'bravIt sakhe / / dezAntaragatasyAGga ! khedastava bhaviSyati // 121 // kAlena kiyatA tena yacchavena niveditam / tadbhAvi sukumAratvAt paJcatvamadhunaiva te // 122 // amaraH smAha gantavyaM dUradezAntare'pi bhoH| mayA saukhyamasaukhyaM vA bhoktavyaM ca tvayA saha // 123 // tatazca kRtasaGketau gRhAniHsRtya tAvubhau / jagmatuH kramayogena pATalIpurapattanam // 124 // azokazokapunnAganAgapUgapriyaGgubhiH / nAraGgAdikadalyAmracAravRkSaizca zobhitam // 125 // prAsAdamekamuttaGgaprAkArapariveSTitam / tadvahiH pazyataH smaitau dhvajarAjivirAjitam // 126 // (yagmama) mukhA'GadhikarazaucaM tau kRtvA puSkariNIjale / antaH pravizya prAsAdarUpalakSmImapazyatAm // 127 // vairNikA'psarasAM vizvakarmaNeva vinirmitA / dadRze'maradattena tatra pAzcAlikaikakA // 128 // pazyannetAmathotpazyo'maraH smarazarAturaH / vidAzcakAra no tRSNAM na kSudhAM na zramaM ca saH // 129 // madhyAhnasamaye jAte mitreNeti prajalpitaH / Ayahi nagaraM yAvo yenocchraM pravartate // 130 // sa smAha nanu bho bhadra ! kSaNaM tAvadvilambaya / yAvatpAJcAlikAmetAmahaM pazyAmyazeSataH // 131 // kautUhalena yA''rUDhA tasyAstuGge kucasthale / parizrAnteva tadRSTiH sthitA tatraiva sA ciram // 132 // 1 vApIjale. 2 pratikRtiH EXXXXXXXXXXXXXXXXXXXXXXXXXX Page #84 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 40 // tRtIyaH prastAvaH punastathaiva mitreNa kSaNenokto jajalpa sH| calAmi ceditaH sthAnAta tato mRtyubhavenmama // 133 / / mitrAnando jagAdevaM kRtyAkRtyavidaH sadA / kA'syAM pApANamayyAM te hanta rAgAtirekatA ? // 134 // yadi nArIriraMsA te tataH prAptaH purAntare / vidhAya bhojanaM svecchAM pUrayestAmapi kSaNe // 135 // evamukte'pi tenAsmistasyAH pArzvamamuJcati / bharimanyubharAkrAnto mitrAnando'rudabhRzam // 136 / / rurodAmaradatto'pi sthAnaM tat tu mumoca na / tAvattatrA''yayau zreSThI prAsAdasyAsya kArakaH // 137 // ratnasArAbhidhAnena tenedaM bhaNitAvimau / bhadrau ! yuvA yuvativat kiM nAma ruditho vRthA ? // 138 // tAtatulyasya tasyAgre kathayitvA''ditaH kathAm / mitrAnandena mitrasya ceSTitaM tanniveditam // 139 // tenAtha bodhito'pyepa rAgaM pAzcAlikAgatam / na yAvadvijahI tAvat sa sakhedamacintayat // 14 // apyazmanirmita puMsAM yAsAM rUpaM mano haret / vanitA vizvamohAya manye tA vedhasA kRtAH // 141 // tAvanmaunI yatiAnI sutapasvI jitendriyaH / yAvanna yoSitAM dRSTigocaraM yAti pUrupaH // 142 // evaM cintAparaH so'tha mitreNa bhaNitaH punaH / tAtAsmina saGkaTe kArye ka upAyo bhaviSyati // 143 // tasmiMzca kaJcanopAyamapazyati vaNigvare / mitrAnandena tamabhiproce buddhimatA punaH // 144 // taM cet sUtrakRtaM vetsi (mi) yenaiSA'kAri putrikaa| tadicchApUraNopAyamasya tAta! karomyaham / / 145 // ratnasAro'bravIttarhi sUradevotra mUtrakRt / sa tu kukuNadezAntaHsopArakapure'sti bhoH // 146 // // 40 // Page #85 -------------------------------------------------------------------------- ________________ EXCEEEXXXIIIXEEEXAX ahaM niketanasyAsya kArakastena vedavyadaH / zaMsa tvamapi me tAvadupAyaM svavitarkitam // 147 // so'vocattAta ! manmitramidaM pratikaroSi cet / gatvA sopArake sUtradhAraM pRcchAmyahaM tataH // 148 // yadyasau putrikA tena syAtpratikRtinA kRtaa| tatastasmin samAnIte setsyatyasya samIhitam // 149 // zreSThinA tatpratIkAre'GgIkRte'thAmaro'vadat / zroSyAmi yadyapAyaM te tadA yAsyanti me'savaH // 150 // itaraH sAha nAyAmi dvimAsyantarahaM yadi / tadA tvayA'vagantavyaM nAsti manmitramityaho // 151 // kaSTena bodhayitvainaM zreSThinA'numato'tha saH / akhaNDitaprayANo'gAt sopArakapure kramAt // 152 // tatrAgulIyaM vikrIya gRhItvA vasanAdi ca / tAmbUlavyAptakaraH prayayau sthapatehe // 153 // sazrIka iti tenAsya pratipattiH kRtA mudA / zubhAsanopaviSTaH sa pRSTazcAgamakAraNam // 154 // bhadra ! devakulaM ramyaM kArayiSyAmyahaM tvayA / paraM pratikRtiH kAciddaryatAmiti so'bravIt // 155 // uvAca sUtrakRccakre prAsAdo mayakA kila / pure pATaliputrAkhye sa dRSTo bhavatA na kim ? // 156 // avAdIdaparo dRSTaH kiM tu paJcAlikA'mukA / praticchandakRtA tatra svabudhdhyA racitA'thavA // 157 // sa jagAdAvantipuryA mahAsenasya bhUpateH / sutAyA ratnamaJjaryAH praticchandena sA kRtA // 158 // pRSTvA sudinameSyAmItyuktvA gatvA''paNe'tha sH| vikrIya cAruvastrANi vyadhAtpAtheyasUtraNAm // 159 // 1. prAsAdasya: 2 kaSTam. SXXESXXEEEEEEXXXXXXX Page #86 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 41 // tRtIyaH prastAva tato'khaNDaprayANaiH sa gacchannujjayinI yayo / tatra gopuramadhyasthe devyA devakule'vasat // 16 // atrAntare sa zuzrAva paTahodghopaNAmimAm / yAminyAzcaturo yAmAna yo rakSenmRtakaM hyadaH // 161 / / tasmai dadAti dInArasahasraM vaNigIzvaraH / mitrAnandena zrutvaivaM pRSTo dauvArikastadA // 162 / / (yugmam ) dIyate'tiprabhUtaM svaM bhoH kArya kimiyatyapi / sa AcakhyAviyaM mArIvidrutA'styadhunA purI // 163 // ayaM mArIkRto yAvacchavaH zreSThigRhe'bhavat / tAvadastamitaH sUryaH pratolI pihitA hyasau // 164 // samartho rakSituM ko'pi na mArIhatamityamum / tato'sya rakSaNe bhadra ! labhyate pracuraM dhanam // 165 // kAryANi dhanahInAnAM na sidhyanti mahItale / iti mitraH svalAbhArtha zavarakSAM prapannavAn // 166 // tasyepsitaM dhanasyArddhamarpayitvA zavaM ca tam / zeSa prabhAte dAsyAmItyuktA'gAdIzvaro gRhe // 167 // zAkinIbhUtavetAlopasargepu bhavatsvapi / rakSitaM tena tadrAtrau mRtakaM dhIratAjupA // 168 // prabhAte svajanaistacca mRtakaM bhasmasAtkRtam / dhanaM mArgayato mitrAnandasya dadire na te // 169 // so'vadadyadi rAjAca mahAseno bhaviSyati / tato lapsye dhanamahamityuktvAjAmadApaNe // 17 // gRhItvA cAruvastrANi dInArakazatena sH| vidhAya coTaM vaiSaM vezyAyAH sadanaM yayau // 171 // vasantatilakAnAmnyA rUpayauvanayuktayA / abhyutthAnAdisatkAro vidadhe tasya vezyayA // 172 // dattAni tena catvAri dInArANAM zatAnyatha / kuTTinyA harpitA sA cAdidezeti sutAM nijAm // 173 // // 41 // Page #87 -------------------------------------------------------------------------- ________________ EEEEEEEEEEEEE // 174 // // 175 // 176 // // 177 // // draSTavyo gauraveNaipa putryudAro narastvayA / AdAvevaM dhanaM yena mamAdAyi prabhRtazaH tataH sA svayamevAsya cakre snAnAdisatkriyAm |- pradoSasamaye vAsagRhe tasyA' yayAvasau dharAyAtA'marIkalpA kalpitA'nalpabhUSaNA / tatra zayyAgate tasmin gaNikA sA samAyayau // so'tha dadhyau na viSayAsaktAnAmiha dehinAm / nUnaM kAryANi sidhyantIti vicintyAtravIcca tAm karomi smaraNAM kAJcid bhadre ! paThThe samAnaya / ityukte sahasA''nItaH paTTo hemamayastayA tatropavizya niviDaM kRtvA padmAsanaM tathA / vastreNAcchAdayitvA'GgaM so'sthAd buddhimatAM varaH // Ise prathame yAme rantumabhyarthitastayA / sa tu maunaparastasthau vRthA dhyAnena zAntavat // evaM dhyAnaparasyAsya sakalA'pi gatA nizA / prabhAte sa samutthAya dehacintAkRte yayau // sadbhAve'tha tayA''khyAte punaH sA bhaNitA'kkayA / sarvathA sevanIyo'yaM he putri / svayakA naraH // asmizca kAmite vittaM sthirametadbhaviSyati / anyathA maMdrite zIrSe tatprasUnamivAsthiram dvitIyA'pi nizA tasyAtikrAntaivaM tathA'parA / tatastaM kuTTinI ruSTA sopAlambhamado'vadat // bhadremAM mama putrIM tvaM bhUpAnAmatidurlabhAm / viDambayasi kiM nAmAnuraktAmapyakAmayan so'vadatsamaye sarva kariSyAmyakka ! sAdhyaham / kiM tu pRcchAmi rAjJaste pravezo'sti gRhe na vA // 1 muNDite. / / // 178 // 179 // 180 // 181 // 182 // 183 / / 184 // 185 // 986 // BEEEEE Page #88 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 42 // tRtIyaH prastAva: sovAca vatsa ! me putrI rAjJazcamaradharyasau / tena tasya gRhe rAtrau divA cAhamavAritA // 187 // yadyevaM tasya tanayAmaka ! tvaM ratnamaJjarIm / jAnAsItyuditA tena soce sA matsutAsakhI // 188 // mitrAnando'vadattarhi tadane kathaya takam / bhadre ! guNotkaraH paThyamAno yasya zrutastvayA // 189 // jAtAnurAgayA lekho yasya ca preSito mudA / tasyehAmaradattasyAgato'sti suhRdityalam // 190 ||(yugmm) pratizrutyAtha tatkArya sA tasyA antikaM yayau / tayA ca hRSTapadanA dRSTA pRSTevamabravIt // 191 // ahaM hi tvatpriyodantamadya tubhyaM niveditum / AgatA'smi tataH smeravadanA nRpanandini / // 192 // ko'sau mama priya iti tayokte sA nyavedayat / vRttAntamakhilaM tasya mitrAnandamukhAcchratam // 193 // tacchrutvA rAjaputryevaM dadhyau dhUrtavijRmbhitam / sarvametad yataH ko'pi vallabho'dyApi nAsti me // 194 // paraM yenezI kUTaracanA vihitA vizA / pazyAmi tamahaM dRSTayetyAlocyAkA tayoditA // 195 // gavAkSaNAmunA so'dyA''netanyaH puruSastvayA / mama priyasya sandezavAcako lekhasaMyutaH // 196 // Agatya nijagehesA kuTTinI harSapUritA / taduktaM kathayAmAsa mitrAnandasya dhImataH // 197 // ninAya ca nizAyAM taM dvAre rAjagRhasya sA / prAkArasaptadurlaGghanyamidaM tasmai zazaMsa ca // 198 // kanyAvAsagRhaM dRSTvA bhitro'tha visasarja tAm / vidhudutkSiptakaraNenAvizaca nRpAlaye // 199 // prAkArollanaM taM ca kurvantaM vIkSya kuTTinI / mahAvIro'yamityantanivRttA svagRhaM yayau // 20 // Page #89 -------------------------------------------------------------------------- ________________ / XXXXXXXXXXXXXXXXXXXXXXXXXXX mitrAnando'pyathADho rAjaputryA niketanam / suSpApa sA'pi tadvIracaryAmAlokya kaitavAt / / 201 // kaTakaM rAjanAmA sa taddhastAdupAdade / cakre kSurikayA vIro dakSiNorau ca lakSaNam // 202 // tenaiva vidhinA so'tha nirgatya nRpamandirAt / supto devakule kvApi dadhyau caivaM nRpAtmajA // 203 // na sAmAnyaH pumAnepa caritreNAmunA dhruvam / tanmayA na kRtaM sAdhu nAyaM sambhASito yataH // 204 // anayA cintayA rAtri gamayitvA nizAtyaye / nidrAmavApa sA bAlA sa tu vIranarastadA // 205 // utthAya dvAradeze ca gatvA bhUpativezmanaH / aho anyAya ityuccaiH pUtkaroti sma buddhimAn // 206 // rAjAdiSTapratIhArAkArito nRpasannidhau / gatvA natvA nRpaM mitrAnando'thaivaM vyajijJapat // 207 // pracaNDazAsane deva ! tvayi satyapi bhUpatau / vaNijA paribhUto'hamIzvareNa videzagaH // 208 // rAjJA ca kathamityuktaH kathayAmAsa tasya sH| dravyalAbhAvasAnAM tAM zavarakSaNajAM kathAm // 209 // tatazcAjJApito rAjJA rakSakastvayakA''zu re / soca bavA durAcAro vaNigAnIyatAmiti // 210 // jJAtavyatikaraH so'tha svayametya nRpAntikam / dInArAnArpayattasya nRpasyaivaM zazaMsa ca // 211 // tasmin kAle mayA deva ! zokAkulitacetasA / zavakRtyavihastena dattamasya dhanaM na hi // 212 // lokAcAreNa divasatritayaM vigataM yataH / dravyadAnavilambe na doSaH ko nAma me prabho! // 213 // nirdopa iti bhUpAlo vaNijaM visasarja tam / mitrAnandaM ca papraccha zavarakSaNajAM kathAm // 214 // Page #90 -------------------------------------------------------------------------- ________________ zAntinA tRtIyaH prastAva yacaritram // 43 // so'vadadeva ! yadyasti bhavato'tra kutUhalam / tadaikamAnaso bhUnvA aNu tvaM kathayAmyaham // 215 // nanvahaM dhanalobhenAGgIkRtya zavarakSaNam / yAvadasthAmapramatto gRhItvA kSurikAM kare // 216 // gate'tha prathame yAme rAtrerAvirabhUttadA / sphoTayanniva brahmANDaM pracaNDaH pheraivIravaH // 217 // jvaladdAvAnalajvAlAjAlapiGgalaromakAH / kSaNAcca paritaH svasya zRgAlIdRSTavAnaham // 218 // klIvejIvitanAzAbhistAbhirakSubhite mayi / dvitIye pahare rAtreH prAdurAsannizAcarAH // 219 // atIva bhIpaNAH kRSNavarNAH kilakilorjitAH / mama sattvasamIreNa te praNaSTA ghanA iva // 220 // ka gamiSyasi re dAseti vadantyaH sakatrikAH / etya naSTAzca zAkinyastRtIyaprahare nizaH // 221 // caturthaprahare rAjan ! apsrssdRshaakRtiH| divyAMzukAcchAditAGgI nAnAbharaNabhUSitA // 222 // muktakezA karAlAsyA jvAlAbhiH krcikaakraa| mama pArzve'valA kAcidAyayau bhayakAriNI // 223 // (yugmam ) kSayaM neSyAmi duSTA'dya bhavantamiti vAdinIm / tAM vilokya mayArAjan ! seyaM mArIti cintitam // 224 // tato'tisavidhIbhUtA dhRtA vAmakare kSaNAt / mayA vAmakareNaiSotpATitAjyena zastrikA // 225 // moTayitvA mama kara balAddeva ! cacAla sA / mayA kSurikayA yAntI dakSiNorau ca lakSitA // 226 // tasthau ca kaTakaM tasyA mamaiva hi kare prabho ! / atrAntare'bjinIvandhurudiyAya divAkaraH // 227 // 1 zrRMgAlIravaH / 2 azUrajanajIvitasya naashkaarinniibhiH| XXXXXXXXXXXXXXXXXXXX // 43 // Page #91 -------------------------------------------------------------------------- ________________ tacchrutvA vismito rAjA proce darzaya tatkaTam / mArohastAd gRhItaM yat tvayA vIraziromaNe ! // 228 // paridhAnAMzukagranthimadhyAdAkRSya tad drutam / mitrAnando'rpayAmAsa kaTakaM bhUpateH kare // 229 / / svanAmAkaM ca tadRSTvA sa dadhyau kimaho mama / kanyakaivAbhavanmArI yattasyA bhUSaNa hyadaH // 230 // dehacintA'padezena tatazcotthAya bhUpatiH / gatvA ca kanyakApArzve prasuptAM tAmalokayat // 231 // dRSTvA vAmakaraM tasyA gatAlaGkaraNaM tathA / paTTabandhaM vraNasthAne vajAhata ivAbhavat // 232 // acintayacca vaMzo me candramaNDalanirmalaH / kalaGkito'nayA duSTakanyayA sarvathA yataH // 233 // nRzaMso'sanRtAbhASI kuzIlazcaJcalAzayaH / strIjano jAyate yatra tatkulaM na hi nirmalam // 234 // na yAvannagarIloka nikhilaM mArayatyasau / tAvat kenApyupAyena kAryo'syA eva nigrahaH // 235 // vicintyaivaM valitvA cApRcchanmitraM mhiiptiH| bhdr| kiM sAhasenaiva mRtakaM rakSitaM tvayA // 236 // athavA mantrazaktiste kAcidastIti so'vadat / kulakramAgato nAma mama mantro'pi vidyate // 237 // kRtvaikAntamathA'cakhyaurAjA yad bhadra me sutaa| mArI, nAstyatra sandehastato'syA nigrahaM kuru // 238 // mitrAnando'vadadvAkyaM ghaTate deva ! nedRzam / yatkumArI bhavenmArI samutpannA kule tava // 239 // uvAca bhUpatirnAmAghaTamAnaM kimatra bhoH / meghavRndodbhavA vidyad bhavet prANaharI na kim ? // 240 // itaraH smAha yadyevaM tadiyaM daryatAM mama / yataH sAdhyAmasAdhyAM vA vemi dRSTayA vilokya tAm / / 241 // SXEXXXXXXXXXXXXXXXXX Page #92 -------------------------------------------------------------------------- ________________ * zAntinA thacaritram // 44 // tRtIyaH prastAnaH gatvA vilokayetyukto rAjJA tatra jagAma saH / suptotthitA kumArI sA tamAyAntamalokayat // 242 // dadhyau caiva naraH soyaM yena me kaTakaM hRtam / manye tvA'jJApito rAjJA yanniAzaGkaH sametyalam / / 243 // tayA dattAsane so'thopavizyaivamavocata / mayA hyAropitaM sutru ! kalaGka sumahata tava // 244 // arpayiSyati bhUpAlo mama tvAmadya sundari ! / tataH sthAnaM nayAmi svaM tava cet sammataM bhavet // 245 // no cediyatyapi gatekalaGkAM tvAM karomyaham / tvayA jalAJjalibhadre ! mama deyastadA punaH // 246 / / tacchutvA'cintayadasau kanyA tadguNarajitA / aho akRtrimapremA ko'pyasau puruSo mayi 1 // 247 // duHkhamapyurarIkRtya zrayaNIyastato mayA / sulabho rAjyalAbho'pi na tu snehaparo janaH // 248 // Uce casubhaga ! prANAstavA''yattA ime mama / tvayA sahA''gamiSyAmi vetti kina bhavAnidam // 249 // andho narapatezcittaM vyAkhyAnaM mahilA jalam / tatraitAni hi gacchanti nIyante yatra zikSitaiH // 250 // jJAtvA manorathAna siddhAniti mitro jagAda tAm / phetkArAH sarvapakSepe tvayA mocyA nRpAntike // 251 / / upetya ca nRpaM proce sA mArI mama sagrahe / prAptA Dhokaya kiM tvekaM bhUpate ! zIghravAhanam // 252 // tatrAdhiropya yAminyAM tvaddezAntaM nayAmyaham / udeSyatyantarA sUryazcenmArI sA tathA sthitA // 253 // tato bhItena rAjJA'sya daukitA vaDavA nijaa| vAyuvegavatI prANapriyA lokahitaiSiNA // 254 // sandhyAkAle ca kezeSu gRhItvA sA samarpitA / tasya tenApi phetkArAn muJcatI hakitAsakRt // 255 // // 44 // Page #93 -------------------------------------------------------------------------- ________________ 3XXXXXXXXXXXXXXXXXXXXXXXXX tatastAM baDavArUDhAM puraskRtya cacAla saH / rAjA'pi gopuraM yAvat tAvanvitya gRhaM yayau // 256 // mitrAnandamavAdItsArvatyAM tvamapi sundara ! / asyAmAruha kiM pAdacAreNa sati vAhane? // 257 // kSaNamekamaha paddhayAM yAsyAmIti vadannasau / tadarthamarthito bhUyaH sImAM prAptastayA bhRzam // 258 // mitraHprovAca he subhra ! nAtmArtha mayakA tvakam / AnItA kiM tu mitrasyAmaradattasya hetave // 259 // mitravyatikaraM cAsyAH kathayitvA nyavedayat / na me yuktaM tvayA sArddhamekatra zayanAsanam // 260 // tacchatvA rAjaputrI sA dadhyau vismitamAnasA / aho asya mahApuMsazcaritraM bhuvanottaram // 261 // pitA mAtA sakhA bhrAtA yadartha vaJcyate naraiH prAptA'pi kAminIsA'haM yena no kAmitAsatA // 262 // sarvo'pi sahate klezaM svArthasiddhiparAyaNaH / parArthasAdhane ko'pi viralo'GgIkaroti tam // 263 // cetasA cintayantyevaM strIratnaM ratnamaJjarI / pArzve pATalIputrasya ninye mitreNa sA zanaiH // 264 // itazcAmaradatto'sau pUrNe mAsadvayAvadhau / anAgacchati mitre ca ratnasAramado'vadat // 265 // tAta ! me nAyayau mitraM kASThaiH kAraya tacitAm / yena taduHkhadagdho'haM pravekSyAmi hutAzane // 266 / / tachrutvA'dhikaduHkhAtaH sa zreSThI paurasaMyutaH / krandannatyAgraheNAsya racayAmAsa tAM citAm // 267 // 1 anugamya. 2 vaDavAyAm. SEARNERSXXXXXXXXXXXXX Page #94 -------------------------------------------------------------------------- ________________ tRtIyaH zAntinAvacaritram // 45 // vahipArthasthitaH sarvairnAgarairbhaNito'tha saH / bhadrAdyApi pratIkSasva yenedamavadherdinam // 268 // evamazrumukhe tasminnipiddhamaraNe jnaiH| aparAhne tayA sArddha mitrastatra samAyayau // 269 // AgacchantaM tamuvIkSyAmaradattaH sasambhramaH / utthAyA''liGgati smAzrujaladhautamukhAmbujaH // 270 // yattayomitrayoH saukhyamabhranmilitayoH kila / tAveva vedako tasya nAnyastadvaktumIzvaraH // 271 // mitrAnando'vadanmitra ! tava cittasya cauryasau / AnItA'styurarIkRtya mayA kaSTaparamparAm // 272 // itaraH smAha bandho / tvaM satyanAmA sadaiva me / sAdhitenAmunA'rthena vizeSeNAbhavaH punaH // 273 / / apanAyya citaidhAMsi sthAne tatrAgnisAkSikam / mitraH kArayati smAtha pANigrahaNametayoH // 274 // vilokya ratnamaJjaryA rUpaM pauragaNo'vadat / tannAzcarya yadeSo'syAH praticchandena mohitaH // 275 // vRttodvAhasya tasyAthA'maradattasya tatra yat / saJjAtaM bhAgyayuktasya taditaH zrUyatAM janAH // 276 // tasminneva pure'putro mahIpAlo vyapadyata / cakre ca rAjalokena paJcadivyAdhivAsanA // 277 // bhrAntvA trikacatuSkAdisthAneSu nikhile pure / tAni tatra samAjagmuH kumAro yatra vidyate // 278 // yena heSitaM dvAka hastinA gulagulAyitam / cakre tasyopari chatraM tasthau tatra svayaM tathA // 279 // vIjitaM cAmarAbhyAMca bhRGgAreNa vinirmme| mahIpatvAbhiSeko'sya, puNyaiH kiM nAma no bhavet // 280 // tatastaM zuNDayotpAvya gajaH skandhe'dhyarohayat / viveza nagare so'tha saJjAtAnekamaGgalaH // 281 // ****************** Page #95 -------------------------------------------------------------------------- ________________ purapraveze tasyAtha milito mahilAjanaH / rAjarAzyoH svarUpaM tat dRSTvA'nyonyamado'vadana // 282 // kocijajalpa rAjJo'sya rUpasampadamuttamAm / pazya vizvajanalAdhyAM halA! ratipatekhi // 283 // anyAvAdIta kimanyatvaM mugdhe! varNayasi sphuTam / devyAH samAnarUpA'syA nastrI tribhuvane'pi yat // 284 // aparA smAha yadrUpamasyAstribhuvanottaram / tadetatpraticchandena mohito'yamabhannRpaH // 285 // itaroce halAH! puNyabhAginyepA mahItale / yayA vizvajanazreSTho.labdha evaMvidho dhavaH // 286 // pratyuktamanyayaipo'pi dhanyo yenedRzI priyA / labdhA videzagenApi lakSmIriva muradviSo // 287 // kRtvA gADhodyamaM yenAnIteyaM mRgalocanA / tadasya bhAgyavana mitraM zlAdhyamityaparA'vadat // 288 // jajalpAnyA kimetaM na zreSThina varNayasyalam / avijJAto'pi yenAyaM putravat paripAlitaH // 289 // ityAlApAna purandhrINAM zRNvAnaH prItamAnasaH / yayAvamaradatto'sau dvAre nRpativezmanaH // 29 // stamberamAtsamuttIrya vivezA''sthAnamaNDape / upAvizaca tatraiva nRpamaNDalasevitaH // 291 // sA ratnamaJjarI devI mitrAnandaH suhRttathA / niSedaturnRpopAnte yathAsthAnamathApare // 292 // cakre rAjyAbhiSeko'sya sAmantaimantribhistathA / rAjJA ca vihitA paTTarAjJI sA ratnamaJjarI // 293 // cakre sarvAdhikArI ca mitrAnando mhaamtiH| sthApitazca pituH sthAne ratnasAro vaNigvaraH // 294 // 1 gajAt. 2 kRSNena. Page #96 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 46 // tRtIya: prastAva: evaM kRtvocitaM teSAM kRtajaikaziromaNiH / akhaNDazAsano rAjya pAlayAmAsa tatra saH // 295 // rAjyakAryarato'pyevaM mitrAnandaH zavoditam / tanmRtyusUcakaM vAkyaM visasmAra kadApi na // 296 // ekadA tena bhUpasya kAraNaM tanniveditam / dezAntaragatiH svasya prArthitA ca punastataH // 297 // pratyukto bhUbhujA so'pi mA kApIstvaM bhayaM skhe| duSTo'pi sthitayoratra kartA nauvyantaraHsa kim?|| 298 // mitrAnando'vadat pratyAsannatvena mano mama / adyApi dUyate dUraM tanmAM preSaya bhUpate! // 299 / / vicintyoktaM punA rAjJA yadyevaM gaccha tat sakhe ! | naraiH pretyayitaiH sArddha vasantapurapattanam // 30 // aGgIkRte tadAdeze visRSTo'sau mahIbhujA / prepitAzca samaM tena zikSA dattveti pUrupAH // 301 // haho ! tatra gataiH kazcid yuSmanmadhyAna mamAntikam / Agantavyamihaitasya kSemavArtA niveditum|| 302 // atha mitra gate rAjA tadviyogAdito'pi saH / puNyalabdhAM samaM devyA bhuGkte sma nRpatizriyam // 303 // teSAM madhyAnnRNAM ko'pi nA''yayau bhabhujA ttH| anye saMprepitAstasya zuddhijJAnakRte nraaH|| 304 // pratyAgataizca taiH pumbhiH kathitaM nRpterdH| daSTo'sautatra nA'smAbhiH vArtA'pyasya zrutAna hi / / 305 // tata saMbhrAntacitto rAda devImUce kathaM priye / kartavya yanna vArtA'pi zrutA mitrasya hA ! myaa|| 306 // 1 vishvsteH| Page #97 -------------------------------------------------------------------------- ________________ sAkhyadyoti ko'pyatra jJAnI tattena chidyte| sandeho'yaM prANanAtha ! hanta nAnyena kenacit / / 307 // udyAnapAlakeneti vijJaptotrAntare nRpaH / devAjyAto'sti zrIdharmaghoSasariH pure tava // 308 / / azokatilakodyAne prAzukasthaNDile sthitaH / caturjJAnadharo dharma lokAnAmAdizatyasau // 309 // samayAgamanaM tasya zrutvA'sau bhaktitatparaH / yayau tadvandanAhetoH sAmagrayA preyasIyutaH // 310 // khaDgAdirAjacihnAni muktvA gurvantikaM gataH / natvA saparivAraM taM niSasAda yathAsthiti // 311 // gururUcetra bhoH ! svargApavargAdisukhaiSibhiH / naSTaduSTASTakarmA'yaM kartavyo dharma eva hi // 312 // atrAntare'zokadattaH papracchaivaM vaNigvaraH / bhagavan ! karmaNA kenAzokazrIrduhitA mama // 313 // atIva vedanA''krAntA srvaanggessvbhvtttH| cikitsAzca kRtAstasyA rogazAntirbabhUva na // 314 // yugmam // sUriH proce bhUtazAlanagare zreSThinaH priyA / sA'bhavad mRtadevasya nAmnA kurumatI purA // 315 // pIte satyanyadA dugdhe mArjAryA bhaNitA tayA / snuSA devamatI nAmnI gADhakopavazAdidam // 316 // zAkinyA kiM gRhItA'sIryanArakSi pystvyaa| sA'pi tadvacasA bhItotkampitAGgI babhUva ca // 317 // tataH sA duSTamAtaGganyA shaakiniimntryuktyaa| AttA svakarmakaryeva chalaM labdhvA jhaTityapi // 318 // tatastadvedanAkrAntA bhipagbhiH sA cikitsitaa| doSe tathA'pyazAnte'syA yogI ko'pi samAyayau // 319 // Page #98 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 47 // tRtIyaH prastAva mantravAde'munA''rabdhe'gninA yantre ca tADite / mAtaGgI muktakezA sA tatrAgAdvedanA'ditA // 320 // ka gRhItA tvayA'sAviti pRSTA yoginA punaH zvazrUdurvAkyabhItAGgI mayA''tteti jagAda sA // 321 // nIrogA'tha stupA sA'bhUcchAkinI sA vinAzikA yogino vacasA tasya rAjJA nirvaasitaapuraat|| 322 // kurumatyapi lokena kAlajihveti jalpitA / tata sA saMyatIpArthe vrataM jagrAha bhAvataH // 323 // vizuddhaM pAlayitvA tanmRtvA'gAdamarAlayam / tatazzyuteyaM saMjAtA zreSThiste duhitA sakA // 324 // uktvA nAlocitaM pUrvabhave durvAkyametayA / yatasteneyamAkAzadevatAdoSadRSitA // 325 // tAmihA''naya kanyAM tvaM zrutvA yena vaco mama / asau pUrvabhavaM jAtismaraNena hi pazyati // 326 // tasmAdupadravAdAzu mucyate seti sariNA / kathite zreSThinA ninye sA sadyastatpadAntikam // 327 // naSTAH sUriprabhAveNa khagAminyaH kSaNena taaH| zratvA ca caritaM svasya jAtismRtimavApa sA // 328 // jajalpaca prabho! satyaM yad yuSmAbhiniveditam / tadalaM bhavayAsena parivrajyAM prayaccha me // 329 // zrImANikyacandrasUrinirmite zAntinAthacaritre tRtIyasarge-viditvA zAkinIdoSaM mAntriko yantramAlikhat // 279 // kRtvA samayAM sAmagrI yaavttttaapyte'gninaa| 2 prabhAvAda yoginastasya zAkinyA sA snuSojjhitA / pATho'yaM yuktaH / 3 sApi tadvacasA zIghnaM rAjJA nirvAsitA purAt / sApi tadvacasA rAjJA muktA kRtavilakSaNA / iti ca pAThAntaram. // 47 // Page #99 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXXX guruH provAca te bhogaphalaM karmAsti saMprati / bhukte tasmina zramaNI tvaM bhaviSyasi zubhAzaye! // 330 // evamastviti tadbheSThI pratipadyAyayau gRham / tadRSTvA cintayAmAsa vismitaH sa mahIpatiH // 331 // atyadbhutaM bhagavato jJAnamasya mahItale / pratyakSamiva yenoktaM yavRttaM pUrvajanmani // 332 // prapraccha ca prabho! mitrAnandasya suhRdaH kathAm / mamApyAkhyAhi kRtvA tvaM prasAdamatulaM mayi // 333 // guruNoktaM mahArAja ! tvatpArthAcalito'tha sH| jaladurgamatikramya sthaladurge yayau kramAt // 334 // tacaikatra giriNadIprapAte tasthivAnasau / tadA bhoktuM niviSTAste sarve'pi tava sevakAH // 335 // kasyAzcid daivaduryogAta pallermadhyAta samAgatA / papAta tatra bhillAnAM dhATI tAvadatarkitA // 336 // sarve'pi pattayo bhillai pracaNDaiste parAjitAH / mitrAnandaH sa ekAkI kAndizIkaH palAyitaH // 337 // hriyA darzayituM vaktramakSamAste padAtayaH / kepi kvApi yayuH pArzve bhavataH ko'pi nA''yayau // 338 // mitro gacchannaraNye'tha dadarzakaM sarovaram / tatra pItvA ca pAnIyaM nyagrodhasya tale'svapIt // 339 // tato'sau kRSNasarpaNa nissRtya vaTakoTarAt / daSTo dRSTazca tatraikenA''gatena tapasvinA // 340 // vidyA'bhimantritajalAbhiSiktaH sakalAGgakaH / karuNA''pannacittena tena jIvApitastataH // 341 / / pRSTazcaivaM tvamekAkI prasthito'si va bhdrk!| tenApi kathitA vArtA satyA tasya svakIyakA // 342 // svasthAna tApasaH so'gAd dadhyau mitro'pi hA myaa| saMprAptamapi no labdhaM sukhena maraNaM kila // 343 // Page #100 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 48 // *ESSES // 347 // // 348 // ( yugmam ) // 349 // tanmitra saGgamasyA'pi bhraSTo'haM svakadAgrahAt / athavA'dyApi tatpArzve yAmi kiM cintayA'nayA // 344 // tato'sau calito mArge gRhItastaskaraiH punaH / nItvA ca nijapallIM tairvikrIto vaNigantike // 345 // sospi pArasakulAkhye deze gantumanA vaNik / ujjayinyAM puri prApto'nyadA'vAtsIcca tadbahiH || 346 // tatra rAtrAvasau mitraH kathaJcid gatabandhanaH / puryA nirddhamanenAntaH praviveza tadA punaH taskaropadrutA sA'bhUt tato rAjJA niyojitaH / ArakSako vizeSeNa cauranigrahakarmaNi pravizauravata tena mitrAnando nirIkSitaH / baddhava ke kibandhenaM viparItavidhervazAt yaSTiSTAdibhirghAtaistADayitvA ca niSThuram / vadhArthaM svamanuSyANAmArakSeNa samarpitaH ayaM siprAnadItIre vaTavRkSe mahIyasi / uddhadhya vadhyo yuSmAbhiriti cAjJApitA ime tatastairnIyamAno'sau manasyevaM vyacintayat / jAtaM tadvacanaM satyaM yacchavenodita purA yatra vA tatra vA yAtu yadvA tadvA karotyasau / tathA'pi mucyate prANI na pUrvakRtakarmaNA vibhavo nirdhanatvaM ca bandhanaM maraNaM tathA / yatra yasya yadA labhyaM tasya tatra tadA bhavet yAti dUramasau jIvospAyasthAnAdbhayadbhutaH / tatraivA''nIyate bhUyo'hamiva prauDhakarmaNA mA kArSIH kopameteSu re jIva ! baghakeSvapi / yadIcchasi paratrApi sukhalezaM tvamAtmanaH 1 mayUrabandhena // 350 // // 351 // // 352 // // 353 // / // 354 // / / 355 / / // 356 // 1888X888 tRtIyaH prastAva: // 48 // Page #101 -------------------------------------------------------------------------- ________________ evaM vicintayanneSa tairArakSakapUruSaiH / tatroddho vaTe nItvA'parAdharahito'nyaho! // 357 // anyadA ramamANAnAM gopAnAM daivayogataH / utplutyonnatikA'vikSata mukhe tasyA'pi pUrvavat // 358 / / tat sUrivadanAcchrutvA'maradatto mahIpatiH / smAraM smAraM guNagrAmaM tasyaivaM vyalapanmuhuH // 359 // hA mitra ! nirmalasvAnta ! hA paropakRtaurata! hA prazasyaguNavAta! hA bhrAtaHvagato'si hA ! // 360 // devI ca vilalApaivaM hA devara ! sakhipriya ! | suvicAra! guNAdhAra ! nirvikAra ! katiSThasi // 361 // yadA'haM bhavatA''nItA'tadA'neke vinirmitAH / upAyAH svavipattau te kvagatAhA mahAmate / // 362 // uvAca sapriyaM bhUpaM vilapantamado guruH / zokaM mA kuru rAjendra ! bhavabhAva vibhAvaya // 363 // na caturgatike'pyasmin saMsAre paramArthataH / saukhyaM zarIriNAmasti kintu duHkhaM nirantaram // 364 // sa ko'pi nAsti saMsAre mRtyunAyo na piidditH| siddhamArgamamuM jJAtvAkaH zokaM kurute sudhIH // 365 / / zokA''vezaM parityajya rAjana ! dharmodyamaM kuru / yenedRzAnAM duHkhAnAM bhAjanaM nopajAyase // 366 // rAjJAproce kariSyAmi dharma me kathyatAM param / mitrAnandasya jIvo'sau kutrotpanno muniishvr!|| 367 // sariH provAca te devyAH so'syAH kukSau samAgataH / sutatvena yatastena bhAvanA bhAvitA tadA // 368 // jAtaH kamalaguptAkhyastava putraH suvikramaH / pUrva kumAratAM prApya kramAdrAjA bhaviSyati // 369 // punaH papraccha bhUpAlaH kathaM tasya mahAtmanaH / jAtA nirAgaso'pyevaM taskarasyeva paJcatA // 370 // n tondarasinatamdantation &*XXXXXXXRRRRRRRRRRRR A Page #102 -------------------------------------------------------------------------- ________________ zAntinA caritrama // 49 // // // 375 // // 376 // kalaGka sambhavo devyAH kathaM vA samabhUt prabho ! mama bandhuviyogazcA''bAlyAdapyabhavat katham 1 // sneho'dhikataro'smAkaM kathaM vA bhagavan ! vada / iti pRSTo munIndrastu jJAtvA jJAnena so'vadat // ito bhavAt tRtIye tvaM bhave kSemaGkagabhidhaH / AsIH kauTumbiko rAjan ! satyazrIstasya gehinI // caNDasenAbhighaH karmakaraH karmakriyApaTuH / babhUva ca tayorbhakto'nurakto vinayAnvitaH tatkSetre so'nyadA karma kurvANaH kaJcanAdhyagam / parakSetre dhAnyazamvA gRhNantaM samalokayat Uce cainamaho cauramulamya tarAviti / na kSetrasvAminA tasya vidadhe kiJcanApi tu dUnastadvacasA so'thA'dhvagaH karmakRtA'pi tat / baddhaM krudhA ceSTitena karma durvAkyasambhavam // 377 // vadhvAH satyazriyastasyA bhuJjAnAyA gRhe'nyadA / uttAlAyAH kathamapi kavalo vyalagad gale // 378 // soce satyazriyA pApe ! nizAcari ! na bhuJjase / kavalairlaghubhiH kiM tvaM yathA no vilaged gale // 379 // anyedyuH karma kRta so'tha svAminokto yathA'dya bhoH ! / grAme'muSmin prayAhIti kAraNenAmunA tvakam // 380 // sosvadad vyAkulodyAhaM bandhUnAM milanena hi / kupitena ca tenoktaM svajanA mA milantu te // 381 // atrAntare munidvandvaM gRhe tasya samAgatam / dAnamasmai pradehIti bhaNitA cAmunA priyA // 382 // supAtramiti harpeNa tadA tatpratilAbhitam / prAzukairbhakta pAnAdyairakRtAkAritaistathA // 383 // dvau karmakaro'pyetau dhanyau yAbhyAM mahAmunI / kAle nijagRhAyAtau bhaktitaH pratilAbhitau // 384 // 371 // 372 // 373 // 374 // tRtIyaH prastAvaH // 49 // Page #103 -------------------------------------------------------------------------- ________________ atrAntare'patat teSAM trayANAmupari kSaNAt / kSaNikA tena paJcatvaM samameva gatA hi te // 385 // saudharmakalpe devatvaM prAptAzca prItinirbharAH / tataH kSemaGkarazyuttA tvamabhUrjagatIpate ! // 386 // jIvaH satyazriyaH seyaM saJjAtA ratnamaJjarI / jIvaH karmakarasyAbhUt mitrAnandaH sakhA tava // 387 // baddhaM yad yena duSkarma vacasA pUrvajanmani / tattasyopasthitaM rAjan ! yuSmAkamiha janmani // 388 // tataH pUrvabhave rAjan ! yaddhasadbhirnibadhyate / rudadbhirvedyate'vazyaM tatkarmeha zarIribhiH // 389 // tannizamya mahIpo'sau mumUrcha priyayA saha / tatpUrvavihitaM sarva jAtimRtyA viveda ca // 39 // Uce ca yatprabho ! proktaM yuSmAbhirjJAnabhAskaraiH / tajjAtismaraNenA'bhUt pratyakSamadhunA'pi me|| 391 // tadetasyAmavasthAyAM vidyate yasya yogyatA / kRtvA prasAda yuSmAbhiH sa dharmoM mama kathyatAm // 392 // guruH provAca saJjAte tanaye te mahIpate / / pravrajyA bhavitedAnI gRhidharmastavocitaH // 393 // tato dvAdazabhedena gRhIdharmo vivekinA / prapanno'maradattena bhUbhujA priyayA saha // 394 // punaH papraccha bhUpAlo yattadA tena jalpitam / mRtakena tadAkhyAhi kAraNaM vismayoca me // 395 // guruNoktamasaupAnthaH zambAgrAhI mahIpate ! / mRtvA bhrAntvA bhavaMtatra vaTe'bhUd vyantaraH kramAt // 396 // mitrAnandaM samudvIkSya smRtvA vairaMca tatkRtam / avatIrya zavasyAsye tena tajalpitaM vcH||397 // 1 vidyut. Page #104 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 50 // tRtIyaH prastAva itthaM vicchinnasandeho'maradatto mahIpatiH / sUriM natvA svasadanamAyayau saparigrahaH // 398 // ajJAnamohitaprANipratibodhavidhau rataH / dharmaghopamunIndro'pi vijahAra mahItale // 399 // samaye ratnamaJjaryA devyAH sUnurajAyata / tadeva samamUt tasya nAma yad guruNoditam // 40 // dhAtrIbhiH pAlitaH so'tha samatikrAntazaizavaH / samadhItakalo vizvambharAdhArakSamo'bhavat // 401 // sa eva sugurustatra punaranyemurA''yayau / udyAnapAlakastasyA'gati rAjJe zazaMsa ca // 402 // nivezya tanayaM rAjye tato'sau priyayA saha / gurUNAmantike teSAM parivrajyAmupAdade // 403 // rAjJaH saparivArasya dacA dIkSAmatho guruH / tasyA'nyeSAM ca bodhArtha zikSAmevaMvidhAM dadau // 404 // bhavAmbhodhipatajjantunistAraNatarI kSamA / kathaJcit puNyayogena pravrajyA prApyate'GgimiH // 405 // pravrajyAM pratipadyApi syuryake viSayaiSiNaH / jinarakSitavad ghore te patanti bhavArNave // 406 // syuryake nirapekSAstu viSayeSvarthitA api / jinapAlitavattena bhavanti sukhabhAjinaH // 407 // pRSTo rAjarSiNA tena tataH kathayati sma saH / sUriH siddhAntakathitAM bhaviSyantIM tayoH kathAm // 408 // campApuryA prasiddhAyAM jitazatrurabhUnnRpaH / babhUva dhAriNI nAmnI tatpriyA rUpazAlinI // 409 // abhavattatra mAkandI nAmnA zreSThI mahAdhanaH / prazAntaH saralastyAgI bandhukairavacaMdramAH // 410 // BASSSSSSSSS // 50 // Page #105 -------------------------------------------------------------------------- ________________ bhadrA nAmnI ca tadbhAryA tatsutau kramajAvubhau / jinapAlitanAmA yo dvitIyo jinarakSitaH // 411 // yAnamAruhya kurvadbhayA paradeze gatA''gatam / vArAnekAdazAmUbhyAM nistIrNaH saritAM patiH // 412 // arjitaM hi dhanaM bhUri tatastAvatilobhataH / gantukAmau punastatrA''pRcchatAM pitaraM nijam // 413 // sojvadad vidyate'pi he vatsau ! pracuraM dhanam / nijecchayA tyAgabhogau tenaiva kurutaM yuvAm / / 414 // iyaM ca dvAdazI velA bhavet sopdrvaa'pysau| tato na yujyate vADauM prayAtumiti me matiH // 415 // atha tAvUcatustAta ! mA vAdIrIdRzaM vacaH / bhAvinyepA'pi nauyAtrA kSemeNa tvatprasAdataH // 416 // tatastena visRSTau tAvatyAgrahaparAyaNau / krayANakaM jagRhaturgaNimAdicaturvidham // 417 // sAmagrI sakalAM kRtvA jalAdInAM ca saMgraham / yAnamAruhya cAghiau tataH pravizataH sma tau|| 418 // tayomahAsamudrAntargatayorabhavat kSaNAt / akAladurdinaM vyomni jagaje ca balAhakaH // 419 // vilalAsAsakRd vidhurmayazca jajRmbhire / vAtazca prabalo jajJe yAnaM tena nanarta tat // 420 // 1 saddharmakarmanipuNo gurau deve ca bhaktimAn / dAnazIlatapobhAvadharma karotyanAratam // 11 // bhadrAnAmnI ca tadubhAryA rUpalAvaNyasaMyutA ! satItvaM pAlayantI sA vinayAdiguNAnvitA // 12 // tatkukSisambhavau zAntau tanayo kramajAvubhau / ityevaM pAThaH / 2 itizlokAnantara-vidyAvinayasaundaryalAvaNyAdiguNAzcitau / zezavAdU yauvanaM prAptau pitrA tau pariNAyitau // 14 // dvisaptatikalAyuktau dravyopArjanatatparau / svadeze paradeze ca yAtAyAtau sadeva tau // 15 // ityevaM paatthH| 3 jaladhau / 4 meghaH / Page #106 -------------------------------------------------------------------------- ________________ zAntinAthacaritram tRtIyaH prastAvaH sphaTitaM ca kSaNAdeva vidhure'dhIracittavat / vipannastadgato lokastau yAnAdhipatI punaH // 421 // labdhvA phalahaka kiJcit tad gADhaM pariramya ca / tIramAsedatU ratnadvIpasya divasainibhiH // 422 // (yugmam) nAlikerIphalestatra prANayAtrAM vidhAya tau / tattailAbhyaGgayogena rUDhadehau babhUvataH // 423 // tatastatrA''yayau ratnadvIpadevIti devtaa| nRzaMsA nighRNA pANau kRpANa vibhratI zitam // 424 // Uce caivamaho sArddha mayA vipayasevanAm / ced yuvAM kuruthaH prANakuzalaM vAM tato bhavet // 425 // anyathA'nena khaDgena zira chetsyAmi nizcitam / ityukte bhayabhItAGgau tAvapyevaM jajalpatuH // 426 // bhinnapravahaNAvAvAM devi ! tvAM shrnnaa''shritau| yadAdizasi kizcittvaM kartAsvastadasaMzayam // 427 // prAsAdamAtmano nItvA tau tataH prItamAnasA / apajaha tayoraGgAt pudgalAnazubhAnasau // 428 // bubhuje'tha samaM tAmyAM svairaM vaipayikaM sukham / tAbhyAM sudhAphalAhAraM dadau ca prativAsaram // 429 // evaM ca tasthuporyAvad gatAH katyapi vAsarAH / tayostatrA'nyadA tAvat tayaivaM bhaNitAvimau // 430 // susthitenA'hamAdiSTAdhiSThAtrA lvnnoddheH| yathA triH saptakRtvastvaM bhadre ! zodhaya cAridhim // 431 // tRNakASThAzuciprAyaM bhaved yat tatra kiJcana / sarva nItvA tadekAnte parityAjyaM mamA''jJayA // 432 // tatastatra mayA gamyaM yuvAmatraiva tiSThatam / kurvantau satphalairebhiH prANavRttiM zubhAzayau // 433 // // 51 // Page #107 -------------------------------------------------------------------------- ________________ S 3 BAMBEXXXXXXXXXXXXXXXXXEEEERE kathaJcidvijanatvAdvAM ydytrotpdyte'rtiH| pUrvadigvanakhaNDe tadgantavyamapazaGkitam // 434 // sarvadA'vasthitau tatra grISmaprAvRTsusaMjJitau / ubhAvRtU vinodAya yuvayorapi bhAvinau // 435 // na cet tatrApi vAM cittaM rameta kthmpyho| tadottaravanakhaNDe gantavyaM hi mamA''jJayA // 436 // tatrApyavasthitau nityaM zaraddhemantanAmako / bhaviSyata RtU nAma svAdhInau yuvayorapi // 437 // tatrApi no ratizcedvAM tatpratIcIvanAntare / gamyaM tatrApi ziziravasantAkhyAvRtU sthirau // 438 // tataH prAsAda evAtrA''gamyamautsukyasambhave / dakSiNasyA vanemuSmin gantavyaM na kathaJcana // 439 // yatastatrAsitacchAyo bhagnakAyo dvijihvkH| asti dRSTiviyaH soM veNIbhUtojanistriyaH // 440 / evamuktvA yayAveSA mAkanditanayau ca tau| vanakhaNDatraye tasmin gacchataH sma purodite // 441 // athAcintayatAM caivaM dakSiNasyA dizo vne| paunaHpunyena gacchantau tayA''vAM vAritau katham // 442 // cintayitveti sAzako yAvattau tatra gcchtH| praviveza tayostAvad ghrANe gandhaH suduHsahaH // 443 // sthagayitvocarIyeNa nAsArandhre tatazca tau| rAzi narakaraGkANAM vane tasminnapazyatAm // 444 // bhayabhItau vizeSeNA''lokayantAvado vanam / naramekaM ca to prekSAJcakrAte zUlikAgatam // 445 // jIvantaM vilapantaM ca dRSTvA papRcchatuzca tam / kastvaM bhadra ! kathaM vA te'vastheyaM ke tvamI shvaaH|| 446 // 1 narakalevarANAM. -2 - - - - Page #108 -------------------------------------------------------------------------- ________________ zAntinA-10 thacaritram // 52 // tRtIyaH prastAva so'pyavocata kAkandIpUrvAstavyo'smyahaM vaNik / bhagnaM vArinidhauyAnaM vANijyenA'gatasya me // 447 // tatahA''gato ratnadvIpadevyA'bhikAmitaH / stokAparAdhe'pyanyedyustayaiva nihito'smyaham // 448 // tayaivaM vihatAzcaitejnayA prakriyayA shvaaH| tad yuvAM kuta AyAtI prAptau cAsyA gRhe katham // 449 // tatastApAtmano vArtA nivedya tamapRcchatAm / bhadra ! nau jIvanopAyaH ko'pyastyevaMsthite sati // 450 // so'vadacchalako nAnA yakSaH pUrvavane'sti bhoH! / so'zvarUpadharaH parvadineSvevaM prajalpati / / 451 // ke rakSAmi naraM kaM vA vipadaM tAra yAmyaham / tad gatvA yakSarAjaM taM bhakkyA''rAdhayataM yuvAm // 452 // udghopaNAyAM jAtAyAmAvAM rakSeti jalpatam / iti zikSA tayordatvA sa naraH saMsthitastataH / / 453 // pUjayAmAsatuH puSpairyakSaM gatvA ca tatra tau| AvAM nistArayetyAzu taduktau ca jajalpatuH // 454 // uvAca zailako nistArayiSyAmi yuvAmaham / eka tvavahitau bhUtvA vAkya saMzrRNutaM mama / / 455 // yuvayorgacchatoH pRSThe devatA sA sameSyati / sAnurAgasakAmAni jalpiSyati vacAMsyapi // 456 // anurAgaM tatastasyAM yuvAM yadi kariSyathaH / tatazcollAlayitvA'haM prakSepsyAmi mahodadhau // 457 / / yadi vA nirapekSau hi tasyAM nanu bhaviSyathaH / tataHkSemeNa campAyAM prApayiSyAmi nizcitam // 458 // kiM vahunA? samAnanaM na dRSTayApi tasyAH kArya kathaJcana | na bhetavyaM bhayaM tasyAM darzayantyAmapi sphuTam // 459 // // 52 // Page #109 -------------------------------------------------------------------------- ________________ 7 vyavasthayA'nayA svaM bhoH ! zaktau nirvAhituM yadi / tanmamA''ruhataM pRSThaM zIghraM yena nayAmyaham // tatastatpRSThamArUDhau tAvaGgIkRtya tadvacaH / utpatya nabhasA so'pi yayau madhye mahodadheH // atrAntare ca devI sAspazyantI tau svavezmani / babhrAma vanakhaNDeSu tatrA'pyetau dadarza na // tato jJAnopayogena jJAtvA tadgamanaM tayoH / dadhAve khaDgamAdAya pRSThe kopaparAsakau // dRSTvA ca tAvuvAcaiva re ! kiM yAtho vimucya mAm 1 / punarAgacchataM svasya jIvitaM vAJchtho yadi // no vedanena khaDgena pAtayiSyAmi vAM ziraH / tayetyukte'tha yakSeNa bhaNitau tAvidaM punaH // mama pRSThe sthitAvasthA mA bhaiSTaM bhoH ! kathaJcana / iti saMdhIritAvetau sthiracittau babhUvatuH // tato'nukUlavAkyAni jajalyaivamasau yathA / mAM muktvaikAkinIM dInAM ka priyau prasthitau yuvAm 1 // ityAdidInavacanaistayA bhaNitayorapi / na calAla tayozcittaM yakSAvaSTambhazAlinoH // 468 // tato'sau bhedaniSNAtA pratyUce jinarakSitam / mama priyo vizeSeNa tvamevAsi mahAzaya ! // 469 // IkSaNA''lApasaMmAnakriyA sAmye'pi dehinAm / cittAhAdakaraM prema kasmiMzcidapi jAyate // 470 // evaM mamApi kurvatyA yuvAbhyAM saha saGgatim / jinarakSita ! sadbhAve snehastvayyeva nizcalaH // 471 // tadehi dehi he kAnta ! mamaikAntarateH sukham / anyathA'haM mariSyAmi tvadviyogarujA'rditA // 472 // nAnAthAM mriyamANAM dRSTyA mAM kiM na vIkSase ? / dadAti rAgiNI prANAnityarthe saMzayo tu kim // 473 // 467 // 460 // 461 // 462 // 463 // 464 // 465 // 466 // Page #110 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 53 // tRtIyA prastAva tatkUTamohitaH so'tha tat satyamiti cintayan / dRSTayA''lokayate smAsyA durgateriva saMmukham // 474 / / yakSeNollAlayitvA'tha kSiptaH so'tha svapRSThataH / tayA nIramasaMprAptastrizUlena pratIcchitaH // 475 // labhasva pApa ! re sadyo mama vaJcanajaM phalam / ityuditvA ca khaDgena khaNDayitvA nipAtitaH // 476 // tatazca kUTakapaTaracanAnATikA naTI / pratyAyayitumArebhe cATubhirjinapAlitam // 477 // yakSeNa bhaNitaH so'tha yadyasyA vacane ruciH / bhaviSyati gatistatte kaniSThasyeva nizcitam // 478 // jAto nizcalacitto'sau taM kUTamavadhUya tat / kSemeNa saha yakSeNa prAptaH campApurI nijAm // 479 // valitA vyantarI sA'tha yakSo'pi valitaH sakaH / kSamitaH kRtakRtyena zreSThiputreNa bhaktitaH // 480 // gehe gatvA svalokasya milito jinapAlitaH / kathayAmAsa tadvandhumaraNaM zokasaGkulam // 481 // mRtakAryANi tasyA'tha mAkandI svajanAnvitaH / vidhAya pAlayAmAsa gRhavAsaM sutazca sH|| 482 / / anyadA samavAsApIt tatra vIrajinezvaraH / taM nantuM jagmatuzcaitau mAkandijinapAlitau // 483 // zrutvA tadantike dharma pratibuddhau mhaashyau| jAtavrataparINAmau jina natveyaturgraham // 484 // pautre bhAraM kuTumbasya vinyasya sutasaMyutaH / sa zreSThI parivavrAja zrIvIrajinasannidhau pitA samanvitaH so'tha jinapAlitasaMyataH / svakAryasAdhako jajJe tapaH kRtvA suduzcaram // 486 // kathayitvA kathAmetAM dharmaghoSamunIzvaraH / rAjarSeramarasyopayanaM kathayati sma saH // 487 // Page #111 -------------------------------------------------------------------------- ________________ CERBEXEEEEEXXXXXXXXXXXX donlSHOKAARABARHakadianta yathA tau vaNijau tadvada jIvAH saMsAriNo'khilAH / ratnadvIpadevatevAviratiH parikIrtitA // 488 // tathA'viratijaM duHkhaM yathA'syAH zabasaJcayaH / zUlAgatanaro yadvad hitabhASI gurustathA // 489 // yathA tena tatsvarUpamanubhUtaM niveditam / tathaivAvirate1HkhaM gururAkhyAti dehinAm // 49 // yathA'sau zailako yakSastArakaH saMyamastathA / samudra isa saMsArastaraNIyo'munA dhruvam // 491 // yathA tasyA vazIbhUto vinaSTo jinarakSitaH / tathaivA'viraterjanturvazIbhUto vinazyati // 492 // devatoktinirAkAGkSI yakSAdezamakhaNDayan / kSemeNa svapuraM prApto yathA'sau jinapAlitaH // 493 // virato'viratestadvaccAritramavirAdhayan / niSkarmA jAyate prANI nirvANasukhabhAjanam // 494 // tad bhoH / prapadya zrAmaNyaM punabhoMgeSu no manaH / karttavyamiti sandiSTe guruNA mumude muniH // 495 // samarpitA pravartinyAstato'sau ratnamaJjarI / kRtvodAraM tapastau dvau saMprAptau paramaM padam // 496 // // iti mitrAnandAmaradattakathAnakaM samAptam // svayaMprabhamunerdharmopadezamatipAvanam / zrutvaivaM pratibuddho'sau rAjA stimitasAgaraH // 497 // anantavIrya bhUpatve, kumAratve'paraM sutam / vinyasyAsya muneH pArzve sa dIkSAM samupAdade // 498 // virAdhya manasA kiJcita so'ntakAle'nagAratAm / mRtvA'dho bhavane jajJe camarendro'surAdhipaH // 499 // ito'praajitaanntviiryyovibhtaajussoH| vidyAdhareNa kenApi maitrI samamajAyata // 50 // 3XXXXXBEEEEEEEEERABARREX t ion Page #112 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 54 // tRtIyaH prastAva: dattA vidyAstena tAbhyAM vihaayogmnkssmaaH| savA tatsAdhanopAyasAmagrI ca niveditA // 501 // carIti cilAtIti giitnaattyklaavidau| tayorbabhUvaturdAsyo vinodAspadamadbhutam // 502 // anyadA sthAnamAsInau sannATyakriyayA tyoH| abhUtAM vyAkulau yAvat tau bandhU rnggnirbhrau|| 503 // tAvata tatra brahmacArI svecchAcArI kalipriyaH / samyagdarzanapuNyAtmA nAradarSirupAyayau // 504 // nAsAvabhyutthitastAbhyAmAkSiptAbhyAM tatazca saH / ruSTo vyacintayadimau ceTInATyena mohitau // 505 // vitto mAmapi nA''yAtaM tato'mU ceTike dhruvam / mahAmAtre kalApAtre hArayiSyAmi kenacit // 506 // (yugmam) vidyAdharAdhirAjasya trikhaNDavijayezituH / prativiSNordamitAreH sakAze sa yayau tataH // 507 // abhyutthAnAdisatkAraM kRtvA'sAvAsanasthitam / papraccha taM muni dRSTaM pRthivyAM kiJcidabhutam // 508 // so'vadacchRNu rAjendra ! subhagAyAH puro vibhoH| anantavIryabhUpasya samIpe gatavAnaham // 509 // tadbhavericilAtyAkhyacevyo vyakriyA varA / mayAvalokitA tatra vizvavismayakAriNI // 51 // kiM vidyAbhiH pracaNDAbhiH kiM rAjyena kimaajnyyaa| te vinA tatra bhUpeti gaditvA nArado yayau // 511 // tenA'tha preSito dUtaH sa gatvA tatra satvaram / idamUce tayoragre svasvAmivalagarvitaH // 512 // haho bhavanti ratnAni rAjagAmIni nizcitam / ceTyau nATyavidhAyinyau tadete argyatAM prabhoH // 513 // tAvevamUcaturbhadra ! yuktaM tvaM nanu jalpasi / Alocyaitat kariSyAvo yAhi tvaM svAmino'ntike // 514 // Page #113 -------------------------------------------------------------------------- ________________ dUtaM visRjya tAvevaM mantrayAMcakraturyathA / vidyAbalena nau tAvat karotyeSa parAbhavam // 515 // AvAmapi tato vidyAH sAdhayitvA svacittagAH / darpamasya hariSyAva iti cintayatostayoH // 516 // pUrvajanmasAdhitAstAH svayamevopatasthire / zaMsitvA siddhamAtmAnaM vivizuzca tadantike // 517 // (yugmam ) jAtau vidyAdharau tau dvau ttprbhaavaanmhaujsau| vidyAnAM cakratuzcArcA gandhamAlyAdivastubhiH / / 518 // atrAntare punataH prAptastasya mahIpateH / jajalpaivamaho mRtyoratithI ki bhaviSyathaH // 519 // yena nA'dyA'pi ceTyau te kRte preSayathaH prabhoH / tAvUcatuzca kartavyamavazyaM svAmino hitam // 520 // tatastaduhitaH svarNazriyo lobhena tAvubhau / ceTyo rUpaM tayoH kRtvA jagmatustatpure drutam // 521 // kalAkauzalamAlokya bhaNitau tau mahIbhujA / yuvAbhyAM karaNIyo hi vinodaH kanakazriyaH // 522 // yathauturdugdharakSAyAM kSudrAna siddhAnarakSaNe / hRSTo bhavet tathA'bhUtAM tadAdeze nRpasya tau // 523 // sA kAmagRhiNIrUpA dRSTA tAbhyAM sukanyakA / sarvopamAdalaudhairyA vidhineva vinirmitA // 524 // AbhASi bhAvamadhuraiH parihAsamanoharaiH / dezIbhApAsagabhaiMzca priyAlApaiH sasaMbhramam // 525 // papraccha sA'tha tatpArzve'nantavIryasvarUpatAm / tato'parAjito'zaMsata tadane tadguNAniti // 526 // 1 maarjaarH| 2 ratirUpA / 10 Page #114 -------------------------------------------------------------------------- ________________ zAntinAthacaritram tRtIyaH prastAvaH RXXXXXXXXXXXXXXXRACKERAYA rUpacAturyagAmbhIryavIyaudAryAdisadguNAH / zakyA hyanantavIryasya zaMsituM naikajihvayA // 527 // (yugmama) kicakuTilaH saralAnena vizrutiH shrutishaalinaa| zepo'pi nirjito yena kSamAbhRd bibhratAkSamAm // 528 // sajjAtaromaharSI tAM dRSTvA punarabhApata / yadyasti kautukaM tatte darzayAmyadhunaiva tam // 529 // Ameti takayA prokte tAvabhUtAM svarUpiNau / dRSTvA jagAda sA cAhaM yuSmadAjJAkarI khalu // 530 // viSNuH provAca yadyevamehi yAmo nijAM purIm / jajalpa sA ca mattAto vidhAtA vA parAbhavam // 531 // bhaNitA sA tatastAbhyAM bhetavyaM na hi sarvathA / AvayoH samare naipa puraH sthAtuM kSaNaM kSamaH // 532 // tayoriti vacaH zrutvA premapAzaniyantritA / vismitA rUpazauryAbhyAmAbhyAM saha cacAla sA // 533 // vimAnaM vidyayA kRtvA samAruhya namaHsthitaH / uvAcA'nantavIryo'tha damitAriM sadAsthitam // 534 // bho bhoH| sAmantamancyAdyAH senAdhyakSA nRpasya ye| zRNvantvapaharannasmi sutaayussmtpterimaam|| 535 // 1 pratyantareSu bhUyAn pAThabheda eSaH bhaNitA sA tatastAbhyAM bhetavyaM subhra ! na tvayA / AvAM tvajjanaka jetuM zaktau sabalavAhanam // 532 // tataH sA prasthitA'ntavIryeNaivamathoditam / sarve zrRNuta bho lokAH / damitArizca bhUpatiH // 533 // anantavIryanAmA'haM nijabhrAtRsamanvitaH / sahasA harAmi kanakazriyaM snehavatImimAm // 534 // vidyAvinirmitavimAnAdhirUDhau tatazca tau| nabhasA gantumArabdhau tAM gRhItvA nRpAtmajAm // 535 // Page #115 -------------------------------------------------------------------------- ________________ na vAcyaM tena bhAvena gRhItA'smAkamajAnatAm / ityudgIryyA'nantavIryo nabho'gAt saparigrahaH // 536 // tadAkarNya jvalatkopakarAlaH pratikezavaH / re re ! gRhIta gRhNIta durAtmAnamamuM javAt // 537 // khecarA huM prakurvantaH kva gamiSyasi durmate / / anvadhAvan gRhItAstrA mRgArekhi jambukAH // 538 // etAn vidrAvayAmAsa vRNyAM vAyuH kSaNAdiva / viSNustAMca tathA dRSTvA damitArirathA'calat // 539 // kalpAnta iva pAthodhirvalormikulasaGkulaH / gajAzvapattigrAhAktastadvirAvaghanadhvaniH // 540 // tamAyAntamathA''lokya bhIruM bhayasamAkulAm / AzvAsya racayAmAsa nAzakAri riporbalam // 541 // tayornAsIravIrANAM pratikezavazArGgiNoH / kaliH kalakalArAvasaGkulaH samabhUt tadA / // 542 // damitArinRpeNA'tha preSitAH subhaTA nijAH / tadotpannAstraratnAbhyAM subhaTAste parAjitAH // 136 // damitAriH svayaM so'tha mahAbalasamanvita. / hantumetAvadhAviSTa duSTo dRSTAdharaH kruSA // 137 // kRtAntamiva saMkruddhaM samAyAntaM vilokya tam / vibhAya. kanakazrIH sA tAbhyAM cA''zvAsitA punaH // 138 // saMgrAme saMmukhInau tAvityuktau damitAriNA / bho ! bhoH ! samarpya me putrIM jIvantau gacchataM yuvAm // 939 // labhetAM mA pataGgatvaM mama kopahutAzane / tAvUcatuzva yAhi tvaM mA mriyasva muSaiva re ! // 540 // tato'parAjitA'nantavIryayoH samupasthitam / caturaGgavalaM tAbhirvidyAbhirvihitaM kSaNAt // 541 // kSaNamekamatho yuddhamubhayoH sainyayorabhUt / vizvasya vismayo'dhAyi vidyAjanitamAyayA // 942 // upazAnte tatastasmin damitArirmahAbhujaH / 1 agrasainyayodhAnAm / Page #116 -------------------------------------------------------------------------- ________________ tRtIyaH zAntinA pratyanIkabhaTairbhagnaM vIkSyaM sainyaM nijaM hriH| kiJcicintAzo jajJe ratnAnyutpedire tadA // 543 // thacaritram | vanamAlA gadA khaDgo maNiH zaGkho dhanustathA / pratyarddhacakriNazvakaM saptamaM tad bhaviSyati // 544 // pAJcajanyamathA''dAyA'nantavIyoM mahaujasA / dadhmau dhAnena tasyA''zu zatrusainyaM mumUrccha c|| 545 // balamutsAhavata jAtaM nijaM viSNostadA'khilam / sarvAbhisAratastAvad DuDhauke damitAryapi // 546 // saMvarmya rathamAruhya zastrANyA'dAya bhUrizaH / uttasthau kezavazcApi tathaiva hyaparAjitaH // 547 // vahanti cAsRjAM nadyo maulipaGkajabhISaNAH / nRtyanti ca kavanvAni raNaraGgAvanau tadA // 548 // damitAriprayuktAni zastrANyapi kSaNAt punaH / sarvANyanAzayat zAGgI navodayavazAt tadA // 549 // dIpayantaM dizazcakaM smRtamAtramupAgatam / muktametena tumbenA''hatya tasthau kare hareH // 550 // coll yudhyate sma samaM tAbhyAM divyAstraistimirAdibhiH // 143 // tAni zastrANi tasyA''zu pratizastrairmahAbhujau / nirbhAgyasyepsitAnova viphalI cakratustakau // 544 // jAtasastrivaiphalyo damitAriramarSaNaH / dadhyau hA dhik kathamahaM zatruNA'nena nijitaH // 545 // viphalatvaM yathA jagmurdivyAstrANyakhilAnyapi ! bhvit| cakramapyevaM pratihantuM tathaiva kim // 546 // ki vA praNaSTamevedaM nA''yAtyayApi yat kare / iti cintAparasyAsya haste tacchoghamAyayau // 547 // tat tena muktamAgatyA'nantavIryasya vakSasi / vizAle lagati smorunAminA na tu dhArayA // 548 // kSaNamekamasau mUrchA leme ghAtena tasya ca / tasthAvasyaiva savidhe bhedinA'nyena bheditam // 549 // tato'sau tat samAdAya damitArimado'vadat / are ! tvaM nijacakreNa manmukkena mariSyasi // 550 // // 56 // Page #117 -------------------------------------------------------------------------- ________________ // // 555 // // 556 // tadAdAya jagau viSNurbhaGkSva rAjyaM mriyasva mA / kanakazrIpiteti tvaM mayA muktaH prayAhi bhoH / / 551 / / asamakA muktaM yathA moghamabhUdidam / tathA tvayA vinirmuktamapi bhAvIti me matiH // 552 // athavA maNDalAgreNa taccakraM tvAM ca ghAtakam / anena khaNDayiSyAmItyuktvA'ghAvata so'mbare // 553 // khaDgakheTakabhRt svasyAbhimukhaM ca samApatan / anantavIryamuktena cakreNA''zu nipAtitaH 554 // tatazcA'nantavIryasyopari puSpabharo'mbarAt / vimukto vyantarairevaM prajalpadbhiH pramodataH saMjAto vAsudevo'yaM vijayArddhapatirbalI / dvitIyo baladevazca tacciraM jayatAmimau vidyAdharabhaTAste'thA'nantavIrya samAzritAH / kRtapraNAmAstenA'pi sarve saMmAnitA ime tato'parAjitA'nantavIryau vidyAdharAnvitau / ramyaM vimAnamArUDhau celatuH svapurIM prati kanakAdrAvatha prAptau poktau vidyAdharairimau / santyatra jinacaityAni yujyante tAni vanditum tato'vatIrya caityAni vanditvA tAni bhaktitaH / tatrAvalokitastAbhyAM muniH kIrtidharAbhidhaH varSopavAsatapasotpannakevalacakSuSaH / tasparSezcaraNAveto nematuH parayA mudA upavizya dharApIThe harSodaJcitavigrahau / iti zuzruvatuzcAsya vizuddhAM dharmadezanAma 1 utpannakevaladarzanaH / // 557 // / / 558 / / // 559 // // 560 // // 561 // // 562 // Page #118 -------------------------------------------------------------------------- ________________ * zAntinAbanastrim tRtIya: prastAva: tadyathAmithyAtvamaviratizca kaSAyA duHkhadAyinaH / pramAdA duSTayogAzca paJcaite bandhakAraNam yad devatvamadeveSu gurutvamagurau tathA / atattve tatcabuddhizca tanmithyAtvaM prakIrtitam // 564 // yatra karmasu pApeSu na stokamapi varjanam / jAnItho'virati tAM hi sarvaduHkhanibandhinIm // 565 // kopo mAnazca mAyA ca lobhazceti niveditAH / mUlaM saMsAravAsasya kapAyA jinazAsane // 566 // kSAnteviparyayaH kopo mAno'mArdavasaMjJitaH / mAyA'rjavasya vairUpyaM lobho mukteviparyayaH // 567 // madirA viSayAzcaiva nidrAzca vikathAstathA / pramAdAH kathitAH paJca kaSAyasahitA. ime // 568 // kASThapiSTAdiniSpannA kathitA madirA dvidhA / zabdarUparasagandhasparzAkhyA viSayAstathA // 569 // nidrA ca nidrAnidrA ca tRtIyo prclaa'bhidhaa|prclaaprclaa turyAstyAnaddhiH paJcamI bhavet // 570 // sukhabodhA bhaveniMdrA duHkhabodhA'tinidrikA | pracalA saMniviSTasya caturthI gacchato bhavet // 571 / / dinacintitakAryasya sAdhanI paJcamI punaH / sA tUdaye bhavejjantoratisaMkliSTakarmaNaH // 572 / / strIkathA bhaktavArtA ca rAjadezakathA tathA / catusro vikathA etA varjanIyA vivekinA // 573 / / manovacanakAyAkhyAnayo yogAH prakIrtitAH / aprazastA bhavantyete karmabandhasya hetavaH // 574 // 1 bhojanakathA / XXEXXXXXXXXXXXXXXXXXX Page #119 -------------------------------------------------------------------------- ________________ / / 575 // / / 576 // sarvametat parityajya pApakarmanibandhanam / vidadhIta matiM dharme bhavyo muktisukhaprade atrAntare kanakazrIH sA papraccheti taM munim / abhUdrandhuviyogo me piturmRtyuzca kiM prabho ! tataH kIrtidhareNoktaM tad bhadre ! zRNu kAraNam / yena bandhuviyogAdi tava duHkhamabhUditaH astyatra dhAtakIkhaNDe dvIpe prAgbharate puram / nAmnA zaGkhapuraM bhUridhanadhAnyasamAkulam kAciducchinnasantAnA zrIdattA nAma durgatA / tatrA'bhUdabalA karmakaraNAvAptajIvanA pIDitA durgatatvena nizamya munisannidhau / cakAra sA'nyadA dharmacakravAlAbhidhaM tapaH trirAtradvitayaM tatra prathamaM kriyate tapaH / saptatriMzaccaturthAni zaktathA''rcA gurudevayoH dadau tasyai janaH saMprItaH pAraNAhani / manojJabhakSyabhojyAdi tapo hi mahitaM jane tapoguNaratetyasyaikarmaNo'nte mahebhyakAH / dviguNAM triguNAM vRttiM dadire vasanAni ca jAtA sakiJcanA kiJcidanyedyurnijavezmanaH / kuDyaikadezAt patitAt sAdhvApa dhanasaJcayam udyApanaM ca tapasaH prArebhe kartumanyadA / pUjAM jinendrabimbAnAM vidhinA'kArayat tataH sAdharmikagaNe bhaktyA bhojite'syA gRhAGgaNe / mAsopavAsI satsAdhuH suvrataH samupAyayau // 586 // parapramodapUrNAGkSayA tayA'sau pratilAbhitaH / prAzukairbhakta pAnAdyairbhAvasAraM ca vanditaH // 581 // // 582 // 11 463 11 // 584 // / / 585 / / // 587 // // 577 // // 578 // / / 579 // // 580 // Page #120 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 58 // tRtIyaH prastAvaH dharma dRSTaprabhASA sA papracchA'tha tadantike / so'vadat sAmprataM dharmadezanA na hi sAmpratam // 588 // yadi te dharmazuzrUpA tataH kAla upAzraye / Agatya vidhinA bhadre ! zravyo dharmaH savistaraH // 589 // ityuktvA svA''yaM gatvA rAgAdirahito'tha sH| vidhinA pAraNaM cakre svAdhyAyaM ca tataH kSaNam / / 590 // puralokastadA tatra zrIdattA ca samAyayau / praNamya munivarya taM tatpuro niSasAda ca // 591 // dharmalAbhA''zipaM datvA sa munirdharmadezanAm / vidadhe pratibodhArtha zrIdattAyA janasya ca // 592 // tayathA dharmAdarthastathA kAmo dharmAnmokSo'pi jAyate / caturvarge tatastasya mukhyatA parikIrtitA // 593 // ayamartho'paro'nartha iti nizcayazAlinA / bhAvanIyA asthimajjA dharmeNaiva vivekinA // 594 // zrIdattA smAha bhagavannasthimajjA'dhivAsanA / amUrtena hi dharmeNa kathaGkAra vidhIyate // 595 // tato'sau suvrataH sAdhustasyAH paurajanasya ca / dRSTAntaM kathayAmAsepsitArthasya nivedakam // 596 // AsIdujjayinIpuryo jitshtrumhiiptiH| tatpriyA dhAriNI nAmnI narasiMhazca tatsutaH // 597 // kalAkalApasampUrNaH so'tha saMprAptayauvanaH / ramyA dvAtriMzataM kanyAstAtena pariNAyitaH // 598 // zaratkAle'nyadA tatra pure'raNyAta samAyayau / karI kazcit madonmattaH zaGkhazvato nagonnataH // 599 // 1 yogyetyrthH| Page #121 -------------------------------------------------------------------------- ________________ kRtAntamiva taM draM janaviplavakAriNam / kariNaM kathayAmAsa pumAn ko'pi mahIpateH // 600 // tenA'tha preSitaM sainyaM dainyaM bheje puro'sya tat / svayameva mahIpAlazcacAla sabalastataH // 601 // narasiMhakumAro'tha vinivArya mahIpatim / damanArthamibhasyA'sya prAcalatsenayA saha // 602 // dIrgho nava karAna saptonnatazca trIMzca vistRtaH ! dIrghadantakarastucchapuccho madhupizaGgA // 603 // catvAriMzatasamadhikarlakSaNAnAM catuHzataiH / alaGkRtaH karIndro'yaM kumAreNa nirIkSataH // 604 // (yugmam) abhiyAnApasaraNaprapAtotpatanAdimiH / bahudhA khedayitvA taM vazamAnayati sma saH // 605 // tasminnarAvaNAkAre'dhirUDhaM menire jnaaH| kumArabhutazrIkaM sAkSAdiva zacIpatim // 606 // taM gajendramathAlAne nItvA kalayati sma sH| samuttIrya tatastasya svayaM nIrAjanAM vyadhAt // 607 // janakasya samIpe'tha sa yayau vinayAJcitaH / vidadhe janako'pyasya parirambhAdigauravam // 608 // dadhyau ca jagatIbhArakSamo'yamabhavat sutaH / tadenaM bhUpatiM kRtvA yujyate me'nagAratA tatastaM mantrisAmantapauralokasya saMmatam / svapade sthApayAmAsa sumuhUrte mahIpatiH // 610 // jayandharaguroH pArzve so'tha dIkSAmupAdade / nyAyena pAlayAmAsa narasiMhanRpaH kSamAm // 611 // anyecurdasyunaikenA'tipracaNDena mAyinA / agRhyeNA'lakSitena muSyate sma purI sakA // 612 // mahAjanena vijJapte tasminnarthe mahIbhujA / ArakSakaH samAdiSTazcauranigrahahetave // 613 // Page #122 -------------------------------------------------------------------------- ________________ zAntinAvacaritram // 59 // tRtIyA prastAvA punarvijJApayAmAsAnyeA paM mahAjanaH / mupitA nikhilA deva ! taskareNa purI tava // 614 // surUpA yauvanasthA ca yA kAcidavalA'bhavat / sA'pi rAtrau taskareNa nIyate sma balAdapi // 615 // vAsasthAnaM tato'smAkaM kizcidanyat pradarzaya / nivasAmo vayaM tatra nRnAtha ! nirupadravAH // 616 // tatazcA''rakSako rAjJA kruddhenaivaM prajalpitaM / re svaM gRhNan ! vinA rakSAmadhamarNo'si kiM mama // 617 // mahAjanena bhaNitaM dopo nAstyasya kazcana / amunA savalenA'pi cauro dhartuM na zakyate // 618 // tathA mayA vidhAtavyaM yathA bhavyaM bhaviSyati / ityuditvA narendreNa visRSTo'tha mahAjanaH // 619 // vaNThaveSo nRpo rAtrau nirgatya nijamandirAta / zaGkAsthAneSu babhrAma kurvazcauragaveSaNam // 620 / / rAtrau bhrAntaH purImadhye bahiH puryA divA punaH / tathApi kvApi no dRSTaH sa duSTastaskaro'munA // 21 // sAyaM mArgarajAkIrNastarumUlasthito nRpaH / kapAyavastramAyAntaM dadazaiMka tridaNDinam // 622 // svasamIpe samAyAntaM nanAma sa mahIpatiH / kutaH sthAnAdAgato'sItyAlalApa sako'pi tam / / 623 // rAjA provAca dravyArthI pathiko bhagavannaham / bhrAnto'smi bahudezeSu vibhavaM kvApi nApnuvam // 624 // tadA tridaNDikastUce ye dezA vIkSitAstvayA / teSAM svarUpamAkhyAhi nAmagrAhamaho mama // 625 // bhUpatiH smA''ha caturazItisaGkhathA hi nIvRtaH / svarUpamapi kepAzcicchRNu tvaM kathayAmyaham // 626 / / 1 dezAH / IN59 // Page #123 -------------------------------------------------------------------------- ________________ - - Re-- yatraikavasanA nAryaH prAyo lokaH priyaMvadaH / kezo naivocyate bAlo lATadezaH sa vIkSitaH // 627 // sudIrghacihuMrA maJjarAvAH kambalacIvarAH / yatra rAmAH sa saurASTranAmA rASTro mayekSitaH // 628 // nAlikerIkadalInAM phalaM zAlizca bhojane / nAgavallIdalaM yatra sa dRSTaH kukuNo mayA // 629 // zuciveSAH priyA''lApA yatra lokA vivekinaH / vaidagdhIruciro dezo mayA dRSTaH sa gurjaraH // 630 // yatraikabhaktikaM vastramastaM sarvanRNAM kare / bhASA'tiparuSA dRSTaH sa dezo mArukAhvayaH // 631 / / yave(tre)kSavo bIhayazca jAyate ca kRSitrayam / sarvasAdhAraNo loko madhyadezaH sa vIkSitaH // 632 // godhUmAH pracurA yatra duSprApaM lavaNaM tathA / sajalaH sakalo'pyeSa mAlavo'pi nirIkSitaH // 633 // tridaNDiveSabhRccauraH sa zrutvaivaM vyacintayat / ayaM hi pathiko'vazyaM dravyArthI sadRzo mama // 634 // babhASi ca mama tvaM ced bhaNitaM bhoH! kariSyasi / tanmanovAJchitaM dravyamacirAt samavApsyasi // 635 // nRpaH provAca yo dravyaM dadAti hRdayepsitam / na kevalamahaM tasya sarvo'pyA''jJAkarojanaH // 636 // so'vadatu sAMprataM tarhi vartate bhoH ! tamasvinI / pAradArikadasyUnAM duSTAnAM ca priyaGkarI // 637 // taduttiSTha kRpANaM tvaM kare kuru yathA pure / pravizyA''nIyate dravyaM kuto'pIzvaramandirAta // 638 / / rAjA'pi cintayAmAsa nUnamepa sa taskaraH / tadenaM hanmi vA pazyAmyatho yadvidadhAtyasau // 639 / / 1 cihurA: keshaa| BXXXXXXXXXXXXXXXXXXXXEEEET Page #124 -------------------------------------------------------------------------- ________________ zAntinAcaritram // 60 // 3333 644 // 645 // 646 // tataH khaDgaM cakarSA'sau dadhyau saMvIkSya yogyapi / IdRzenaiva khaDgena nagarIzo vibhAvyate // 640 // tanmayA mAraNIyo'yamupAyena hi kenacit / iti dhyAtvA'grato gatvA valito'sau jhaTityapi // 641 // jAgartyadyApi pUrloko vizrAmaM kurva tataH / kSaNamekamihA''vAM bhorityUce ca nRpaM prati // 642 // tatastadA''jJayA rAjA cakre pallavasaMstarau / tatraikatra sa vizrAnto dvitIye pArthivaH svayam // 643 // afe jAgrati naiSo'pi zayiSyate kathaJcana / cintayitveti suSvApa saMstare so'tha taskaraH // jhaTityayo samutthAya svasthAne'sthApayannRpaH / mahatkASThaM svayaM cAsthAt sAsivRkSasya koTare // tridaNDI khaDgamA kRSNa taskaro'pi samutthitaH / tatkASThamasighAtena nRpabhrAntyA dvidhA vyadhAt // apasArya parTi sparzAdinA vijJAya dAru tat / dhUrtena vaJcito'smIti pazcAttApaM cakAra ca // rAjJA so'bhANi re duSTa ! mayA tvaM mAryase'dhunA / vidyate pauruSaM cet te tato me'bhimukho bhava sAdhu sAdhviti cauro'pi balAt nitriMzapANikaH / saMgrAmAya samaM rAjJA'bhyaDhaukiSTa sa duSTadhIH // khaDgAkhaDgi ciraM kRtvA doSmatA pRthivIbhujA / marmapradeza Ahatya pAtito'sau mahItale // vidhurastena ghAtena taskaraH smAha bhUpatim / so'haM dasyuraho vIra ! yeneyaM muSitA purI // ahaM tAvan mariSyAmi zRNu tvaM mam bhASitam / asti devakulasyAsyapRSThe pAtAlamandiram // tatrA'sti pracuraM dravyaM dhanadevI ca me svasA / anyAzca nAyikAH santi nagaryA yA mayA hRtAH // 647 // // 648 // 649 // 650 // 651 // 652 // 653 // tRtIyaH prastAva: // 60 // Page #125 -------------------------------------------------------------------------- ________________ amuM matsaigamAdAya gaccha tvaM tatra satvaram / AkArayeH svasAraM me zilAyA vivareNa tAm // 654 // kathayezca mRti mesyAH khaDgamenaM ca darzayeH / tato'sau tvatpravezAya dvAramudghaTayiSyati // 655 // tat sarva bhavatA grAhyamathavA yad yasya tasya tat / apayestvamiti procya vipannaH sa mlimlucH|| 656 // gatvA tatra narendro'pi kRtvA ca tadudIritam / pAtAlabhavane tatra praviSTo'tha dadarza tat // 657 // vizrAmyatu kSaNaM tAvat paryaGketra bhavAniti / maMNitvA bhUpati dvAraM pidadhe taskarasvasA // 658 // dRSTvAvalokayantIM tAM channa channaM svasaMmukham / sAzaGkaH sthApayAmAsopadhAnaM tatra bhUpatiH // 659 // svayaM tasthau ca dIpasya chAyAyAM matimAnatha / munvA yantrazilAM zayyAM vabhaJja dhndevysau|| 660 // tataH sA dadatI tAlA jajalpaivamaho mayA / bhavyaM kRtaM yato bhrAtRvadhako vinipAtitaH // 661 / / dhRtvA kezepu tAM rAjA proce raNDe ! bhaviSyasi / tvamevaM kurvatI hanta bhrAturmArgAnuyAyinI // 662 // jalpantIM dInavAkyAni tato'sau pravimucya tAm / dvAramudghATya ca kSipraM nijaM dhAma smaayyau|| 663 // melayitvA ca pUrlokaM vastu yad yasya tasya tat / sarva samarpayAmAsa bhavanaM tadabhaja ca // 664 // AnItAH sasvagehepu tAH striyastena dasyunA / mohitA na rati tatra lebhire caJcalAzayAH / / 665 // muharmuhurvajanti sma dasyusthAne tato janaiH / kathitaM pArthivasyaitat tenApi bhaNito bhipaka // 666 / / so'vadaddasyucUrNena jAtA evaM vidhA imaaH| dacA svacUrNa rAjendra ! svabhAvasthAH karomyaham / / 667 // Page #126 -------------------------------------------------------------------------- ________________ zAntinAcaritram // 61 // tato rAjAjJayA tena tAH kRtA gatakArmaNAH / ekA tu tadavasthaivA''cakhye tadapi bhUbhujA // 668 // pRSTo'tha bhipagAcakhyau deva! cUrNena yoginaH / kAsAJcit vAsitA kRttiH kAsAJcit mAMsazoNite ||669 // sarvAstAH praticUrNena svabhAvasthAH kRtA mayA / asyAstu vAsitAstenA'sthimajjA api bhUpate ! // 670 / / ghayitvA'sya dasyorasthIni pAyyate / tataH saMjAyate rAjan ! svabhAvasthA'nyathA na hi // 671 // tat tathA kArayitvA''zu nirvikArA kRtA'pyasau / narasiMhanarendreNa sadA parahitaiSiNA // 672 // sa zrIjayandharAcAryo'nyadA tatra samAyayau / yasya pArzve pitA rAjJo jitazatrurabhUd vratI dharma tadanti zrutvA narasiMhanRpo'pi saH / pratibuddhaH sutaM rAjye'sthApayad guNasAgaram tato dIkSAmupAdAya tapaH kRtvA'tiduSkaram / niSkarmA narasiMharSiravApa zivasampadam // iti narasiMhaRSikathAnakam // / // 673 // // 674 // // 675 // // sutobhadre yathA cUrNena yoginaH / tasyAstasyA nitambinyA asthimajjA'dhivAsitA // 676 // tathA tvamapi kalpadrucintAmaNyadhikazriyA / dharmeNa bhAvayA''tmAnaM zrIdatte ! dRSTapratyaye ! 677 // tato'sau zuddhasamyaktvamUlaM dharmamagAriNAm / pratipede munestasya samIpe saralA''zayA vyahArSInmuniranyatra zrIdattA'pi gatA gRham / pratipannaM nijaM dharma vidhivat paryapAlayat cakAra sA'nyadA karmapariNAmavazAdimAm / dharmasya viSaye zrAddhI vicikitsAM manogatAm // // 678 // // 679 // 680 // tRtIyaH prastAvaH // 61 // Page #127 -------------------------------------------------------------------------- ________________ jaina dharmamamuM ramyaM yatnataH prakaromyaham / paramasya phalaM bhAvi na veti jJAyate na hi // 681 // vicikitsAmimAM kRtvA mRtvAcA''yuHkSaye skaa| saJjAtA tatra taditaH sthAnaM saGkIrtayAmyaham // 682 // vijaye'traiva vaitAdaye nagare suramandire / rAjA kanakapUjyo'bhUd vAyuvegA ca tatpriyA // 683 // tasya kIrtimato rAjJaH putraH kIrtidharo'smyaham / mamA'pyanilavegAkhyA babhUva sahacAriNI // 684 // gjkumbhvliivrdsvmtritysuucitH| prativiSNupo jajJe damitArirmamA''tmajaH // 685 // udyauvano mayA bahvIH sa kanyAH prinnaayitH| sthApitazca nijerAjye mayA caa''ttaa'ngaartaa|| 686 // damitArenRpasyA'sya madirA nAma vllbhaa| tatkukSisambhavA putrI kanakadhIrbhavatyabhUt // 687 // yat tvayA vihitA dharmavicikitsA purA bhave / tat te bandhuviyogAdi bhadre ! duHkhamabhUdidam // 688 // nijaM pUrvabhavaM zrutvA pitAmahamunermukhAt / jAtasaMsAravairAgyA damitArinRpAtmajA // 689 // Uce'parAjitAjjantavIryAvevaM kRtaanyjliH| ced yuvAmanujAnIthastadadya pravrajAmyaham // 690 // tAbhyAM sA bhaNitA caiva saMprApya subhagApurIm / svayaMprabhajinopAnte bhUyAstvaM vratinI shubhe!|| 691 // taM tapodhanamAnamya vimAnamadhiruhya ca / to tayA sahitau zIghraM saMprAptau nagarI nijAm // 692 // svayaMprabhajino'nyeyuH surAsuranarArcitaH / Agatya samavAsArSIt subhagAyAM puri prabhuH // 693 / / gatvA bhakyA vavandAte tamimau balakezavau / dharma zuzruvataH sArddha tayA ca kanakazriyA // 694 // Page #128 -------------------------------------------------------------------------- ________________ zAntinA dhacaritram // 62 // agrespi kaphIH sA viSayebhyo viraktadhIH / jainIM vAcaM samAkarNya vizeSeNA'bhavat tadA // 695 // tatazca harisIribhyAM kRtaniSkramaNotsavA / sA pravavAja tepe caikAvalyAdi tapo mahat zukladhyAnAnalapluSTaghAtikarmacatuSTayA / utpAdya kevalajJAnaM saMprAptA paramaM padam // 696 // // 702 // ito'parAjitasyA''sId viratA nAma gehinI / tadaGgasaMbhavA putrI jAtA sumatisaMjJikA jIvAjIvA''ditacA tapaH karmasamudyatA / AbAlyAdapi sA jajJe kuzalA jinazAsane caturthapAraNe'nyedyustasyA gehe samAyayau / zAnto dAntaH kSamAyukto varadatto mahAmuniH pariveSitayA sthAle svasya pAraNahetave / pratyalAbhi tayA sAdhU rasavatyA manojJayA muneH prabhAvatastasya tatra tadbhaktiraJjitaiH / vihitAni surairAsan paJca divyAni tatkSaNAt sa svasthAnamagAt sAdhustad dRSTvA balakezavau / cintayAmAsatuH kanyA dhanyeyaM kRtapuNyakA // 703 // Alocya mantriNA sArddha mahAnandena tau tataH / kArayAmAsatukhA'syAH kRte ramyaM svayaMvaram // 704 // etya dUtasamAhUtAH sarve'pi pRthivIbhujaH / AsInA AsInepUccaiH svayaMvaraNamaNDape kanyA'pi kRtazRGgArA sakhIvRndasamanvitA / varamAlAGkitakarA yAvat tatra samAgatA tAvad devatA pUrvabhavasvatrA prabodhitA / kRtasaGketayA tatrA''gatayA vratahetave anujJApya nRpAn sarvAn svayamvarasamAgatAn / murArivalabhadrAbhyAmanujJAtA vizeSataH 11904 11 // 706 // // 697 // // 698 // // 699 // // 700 // // 701 // // 707 // // 708 // tRtIyaH prastAva: // 62 // Page #129 -------------------------------------------------------------------------- ________________ paJcakanyAzataiH sArddha pratipadyA'nagAratAm / samIpe sutratAAyAH sA cacAra tapo'malam // 709 // (yugmam) kSapakazreNimArUDhA kramAtU saMprAptakevalA / pratibodhitabhavyaudhA yayau sA'pi zivaM satI // 710 // azItipUrvalakSANi caturbhiradhikAnyatha / AyuH prapUyaM so'nantavIryo viSNurvyapadyata // 711 // saMvatsaradvicatvAriMzatsahasrAyurAdime / zvaH nArakiko jajJe sa nikAcitakarmabhiH // 712 // tadviyoge'paraH zokamastokaM vidadhe tataH / nItidharmavidagdhena mantriNaivamabhANi sa: // 713 // yadi mohapizAcena chalyante tvAdRzA api / tadA kamaparaM dhIra ! dhIratA saMzrayatviyam // 714 / / iti tadvacasA kiJcit gatazoko babhUna saH! anyadA gaNabhRtu tatrA''yayau nAmnA yshodhrH|| 715 // vijJAyA''gamanaM tasya candanArthamagAdasau / bhaktyA poDazabhirbhUpasahasraiH parivAritaH // 716 // natvA gaNadharendraM taM niSaNNo'sau yathAsthiti / kRtAJjalipuTo dharmadezanAmazRNoditi // 717 // zoko'bhISTaviyogena jAyate dAruNo jane / sa sadbhiH parihartavyastatsvarUpamidaM yataH // 718 // nAmAntaraH pizAco'yaM pApmA rUpAntarastathA / tAruNyaM tamaso hyepa vipasyaipa vizeSataH // 719 // tsmaadissttviyogaa''khymhdro(haaro)gnipiidditH| suzrutoktakriyAyuktaH kArya dharmopacaM mahat // 720 // sampadona karikarNacaJcalAH saGgamA priyviyognissphlaaH| jIvitaM maraNaduHkhanIrasaM mokSamakSayamatorjayed budhaH // 721 // Page #130 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 63 // // 728 // tAM dharmadezanAM zrutvA gatazoko'parAjitaH / jAtatrataparINAmo natvA taM gaNanAyakam gRhamAgatya rAjye ca sthApayitvA svanandanam / samAdade parivrajyAM nRpamaNDalasaMyutaH bahukAlaM tapastaptvA kRtvA'nte'nazanaM tathA / vipadyA'cyutakalpe'sau saMjajJe tridazezvaraH itossya jambUdvIpasya kSetre bharatanAmani / / vaitADhyadakSiNazreNyAM pure gaganavallabhe meghavAhana vidyAbhRdbhapatermeghamAlinI ! babhruva guNasaMyuktA gehinI rUpazAlinI anantavIryo narakAdudhdhRtya samabhUt tayoH / meghanAdAbhidhaH putro yauvanaM samavApa saH kanyA vivAhastaM svarAjye vinivezya ca / pratipede'nagAratvaM meghavAhanabhUpatiH sostha zreNidvayasvAmI meghanAdo mahAmatiH / dazottarazataM dezAn svasutebhyo dadau kramAt // 729 // gatvA surAcale'nyedyuH pratimAH zAzvatArhatAm / pUjayAmAsa vidyAM ca prajJaptiM bhaktipUrvakam // 730 // tadA tatrA''yayuH sarvadevAH kalpanivAsinaH / acyutendreNa dRSTo'sau snehAt sambhApitastathA // 731 // sa AkhyAya pUrvabhavasvarUpaM dharmasaMyutam / nijaM sthAnaM yayau meghanAdo'pi khacarezvaraH bhaktyA maraguroH pArzve munIndrasyA'nagAratAm / pratipadya tapastepe gatvA nandanaparvate azvagrIvasutajIvA'sureNAsya vinirmitAH / mahopasargAstatraikarAtri kI pratimAjuSaH pratimAM pArayitvA tAM vihRtya jagatItale / mRtvA samAdhinA cA'nte sopyabhUdacyutezvaraH // 732 // // 733 // // 734 // // 735 // // 722 // // 723 // yugmam ) // 724 // // 725 // // 726 // ( yugmam ) // 727 // tRtIyaH prastAva: // 63 // Page #131 -------------------------------------------------------------------------- ________________ paSTho bhavaH saptamasaMyuto'yaM kpaayvicchedkthaavicitrH| prokto mayA zAntijinezvarasya karotu kalyANatati sa saGgha // 736 // ityAcAryazrIajitaprabhasUriviracite zrIzAntinAthacarite ___SaSThasaptamabhavavarNano nAma tRtIyaH prastAvaH // 3 // XXXXXXXXXXXXXXXXXXXXXXXXBRI Page #132 -------------------------------------------------------------------------- ________________ zAntinA caritram // 64 // IITTEESE caturthaH prastAvaH itaH pUrvavidehe'tra jambudvIpasya madhyage / vijaye malAvatyabhidhe sItAnadItaTe tIrthaGkarAdipuMratnasaJcaSA ratnasaJcaNA / asti siddhAntavikhyAtA zAzvatA nagarI varA dutivArakatvena prajAyAH kSemakArakaH / tatra kSemaGkaro jajJe rAjA tIrthaGkaraca saH satItva pAdapAssvAlA suvizAlA guNazriyA / vabhUva bhUpatestasya ratnamAlA'bhidhA priyA aparAjitajIvo'sau dvAviMzatyarNavasthiteH / acyutendrapadAccyutvA tasyAH kukSAvavAtarat caturdaza mahAstramA vajrasvapnasamanvitAH / dRSTA devyA tayA rAtrau cakrabhRjjanmasUcakAH kathitAste mahIbhartuH prabhAtotthitayA tayA / suputrajanmakathanAt tenA'pyA''hlAditA sakA ajIjanat sutaM rAjJI sampUrNasamaye'tha sA / pravarddhitaca bhUpAlabeTIbhiH sutajanmanA AsaptakulavRcyA tAH sutajanmanivedikAH / topayitvA mahIpAlo varddhApanamakArayat dRSTaM paJcadazasva devyA vajrAyudhaM tataH / vajrAyudhAbhidhAnaM tatpitrA putrasya nirmame aSTavarpapramANo'sau kalAcAryasya sannidhau / kAritastu kalAbhyAsamAvAsaM guNasaMpadaH saMprAptayauvano rAjakanyAM lakSmIvatIM varAm / so'thotsavena guruNA guruNA pariNAyitaH // 1 // // 2 // ( yugmam ) // 3 // 118 11 114 11 // 6 // || 61 || // 8 // // 9 // // 10 // // 11 // // 12 // caturthaH prastAvaH // 64 // Page #133 -------------------------------------------------------------------------- ________________ // 17 // ( yugmam ) 18 // // 19 // anantavIrya jIvostha pracyutyAcyutakalpataH / vajrAyudhakumArasya lakSmIvatyAH suto'bhavat sahasrAyudhanAmA'sAvapi saMprAptayocanaH / upayeme nRpasutAM surUpAM kanakazriyam bhuJjAnasya tayA sArddha bhogAMstasyA'pi bandhurAn / kAlakrameNa saMjajJe putraH zatatralAbhidhaH kSemaGkaranRpo'nyedyuH putrapautrasamanvitaH / siMhAsanopaviSTo'sau yAvadAsIt sabhAntare tatrA''gAttAvadIzAna kalpavAsyamRtAzanaH / citracUlo'bhidhAnena kazcid mithyAtvamohitaH nAsti devo gururnAsti nAsti puNyaM na pAtakam / na jIvaparalokau cetyAdinAstikavAdyasau // vajrAyudhakumAreNa bhaNito bhoH ! na yujyate / tava nAstikavAdo'yamatra heturbhavAnapi cet tvayA sukRtaM kiJcit nAbhaviSyat purA kRtam / nAlapsyathAH suratvaM hi tatastvaM zarmaNaH padam // 20 // AsIstvaM manujaH pUrvahi jAto'si nirjaraH / ghaTate kathamapyetad yadi jIvo na vidyate ityAdihetubhiH so'tha nirjaraH pratibodhitaH / vajrAyudhakumAreNa tatastuSTo jagAda saH moH ! kumAra ! tvayA sAdhu vidadhe yadbhavArNave / patan saMjJAnahastAvalambanenoSdhRto'smyaham // Adade so'tha samyaktvaM kumArasyaiva sannidhau / priyaM kiM te karomIti kumAraM taM jajalpa ca niHspRhAya tatastasmai dattvA''bharaNamuttamam / sa devaH prayayau svargamIzAnendrasya sannidhau 1 devaH / // 21 // // 22 // 23 // // 24 // // 25 // // 13 // // 14 // // 15 // // 16 // Page #134 -------------------------------------------------------------------------- ________________ zAntinAvacaritram caturthaH prastAva bajAyudhakumAro'sAvIzAnendreNa puujitH| ayaM jinendro bhAvIti bhaktirajitacetasA // 26 // vasantasamaye'nyeAH kumAraM taM smaropamam / kSudrA sudarzanA puSpANyarpayitvA vyajijJapat // 27 // deva / lakSmIvatI devI yuSmAbhiH saha vAJchati / kartuM sUranipAtAkhyodyAne surabhikhelanam // 28 // vanAyudhakumAro'tha saptarAjJIzatAyyayA / lakSmIvatyA samaM devyA tadudyAnamagAdvaram // 29 // tatra nAnAvidhakrIDAH kartuM pravavRte janaH / kumArazca yayau vApI sapriyaH priyadarzanaH tatra pravizya patnIbhiH sAnurAgAbhirazcitaH / nirAsannIkRtavIDAM jalakrIDAM cakAra saH // 31 / / damitAreratho jIvo bhavaM bhrAntvA purA bhave / kRtvA kiJcidanuSThAnaM vidyudaMSTraH suro'bhavat // 32 // jalakrIDAparaM vIkSya kumAraM pUrvamatsarAt / tadvadhArtha mahAzailaM vApyA upari so'mucat aghastAnAgapAzaizca taM vavandha durAzayaH / vajrAyudho'pi cakrIti mahAvalasamanvitaH // 34 // adhiSThitazca yakSANAM sahasradvitayena sH| vibheda taM nagaM nAgapAzAn troTayati sma ca ||35||(yugmm) tato vApyA vinirgatya sarvarAjJIgaNA''vRtaH / akSatAGgaH kumAro'sau ciraM cikrIDa kAnane // 36 // atrAntare sahasrAkSo jinaM natvA videhataH / valitaH zAzvatayAtrAkRte nandIzvaraM prati // 37 // vApImadhyAnnagaM bhitvA chicA pAzAMzca sapriyam / nirgacchantaM kumAraM taM pazyati sma savismayaH // 38 // jJAtvA jJAnopayogena bhAvinaM taM ca tIrthapam / nanAma parayA bhaktyA tuSTuve ca kRtAJjaliH // 39 // // 65 // Page #135 -------------------------------------------------------------------------- ________________ 888881 // 40 // 41 // // 42 // // 43 // // 44 // dhanyo'si tvaM kumArendra ! yo bhaviSyasi bhArate / poDazaH tIrthakRt zAntinAmA zAntikaro jane iti stutvA sunAsIraH prayayau sthAnamIpsitam / kumAro'pi gRhaM prAptaH krIDitvopavane ciram // so'pi kSemaGkarakSmApo'bhyetya lokAntikAmaraiH / tIrthaM pravartayetyuccairvodhitaH sthitivedibhiH tato vajrAyudhaM rAjye nivezya jagatIpriyam / dattvA ca vArSikaM dAnaM sa cAritramupAdade vihRtya jinaliGgena kaJcit kAlaM vikevela: / atrApa kevalajJAnaM ghAtikarmakSaye tataH devairAgatya samavasaraNe racite sati / tatropavizya vidhinA cakre'sau dharmadezanAm kalpadrumacintAmaNikAmadhenvadhikaprabhaH / kartavyaH sarvadA dharmo bho bhavyAH ! pratiyatnataH kintu samyak parIkSyo'yaM zrutazIla kRpAdibhiH / Ayurveda vinirdiSTakSIrapANavaco yathA avicArya pravRttaH san kSIramarkAdisambhavam / pived yenAntrazAtAdidoSaH saMjAyate mahAn buddhayA vicArayed yastu vaidyavAkyaM pivatyasau / balapuSTikaraM kSIraM gavAdInAM manoharam dharme pravRttiH kartavyeti vAkye'pyavicArite / karotyajJAnato jIvaH pravRtti dhanurAdiSu dharme tasmAdahiMsAdilakSaNe jinabhApite / vidadhIta pravRtti bhoH ! zivaM saukhyaM yadIcchatha avicArya dhiyA kAryaM kurvatAmiha dehinAm / dopA bhavantyamRtAmranipAtyAdinarendravat 1 indraH | 2 kevalajJAnarahitaH / // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // // 52 // Page #136 -------------------------------------------------------------------------- ________________ gAntinAvacaritram / / / 66 // EXERMIRIRS caturthaH prastAva papracchaicamayo sarvA parpata kautUhalAkulA / amRtAmranipAtyAdinRpAH ke bhagavanime ? // 53 // dopo jane kathaM tepAmavicAritakarmaNAm / iti sarvasadAyoktaH kSemaGkarajino'vadat // 54 // __ aratrAvantijanapade prasidojayinI purI / nagarI dhanadasyevAvatIrNeha kutUhalAtU jitazatrurmahIpAlaH pAlayAmAsa tAM purIm / yo vairivAranArINAM vaidhavyattado guruH tasyA'gramahipI jajJe vijayazrIH sulocanA / bhuJjAnastAmilAM caiva rAjA rAjyamapAlayat // 57 // AsthAnamaNDapA''sInamanyadA taM mahIpatim / suvijJAvezitAkAraH pratIhAro vyajijJapat // 58 // rAjan ! tvamandiradvAre tvadarzanasamutsukAH / catvAraH puruSAH santi mUrtyA rAjasutA iva // 59 // tataH kiM kriyatAM tepAmityukte smA''ha bhUpatiH / zIghramAnaya tAnatretyAninAya ca so'pi tAn // 6 // dattA''sanopaviSTAMstAna nirIkSya vihitAnatIna / daddhyau rAjA'nayA''kRtyA nUnamete suvNshjaaH|| 61 // tAmbUlAdipradAnena samAnyAbhApitAstataH / kuto yUyamihA''yAtAH kenArtheneti bhUbhujA // 62 // athovAcAnujastepAmasti devottarApathe / suvarNatilakaM nAma vikhyAtamavanau puram // 63 // tad vairimardano rAjA nyAyena pratyapAlayat / tasya rUpavatI nAmrA cArurUpavatI priyA // 64 // tayoH krameNa sajAtAzcatvArastanayA vraaH| teSAM nAmAni cAmUni pradattAni krameNa hi // 65 // prathamo devarAjAkhyo vatsarAjo dvitIyakaH / tRtIyo durlabharAjaH kIrtirAjazcaturthakaH Page #137 -------------------------------------------------------------------------- ________________ sarve zubhakalAbhyAsaM kAritA janakena te / prAptAzca yauvanaM svAnurUpakanyAvivAhitAH anyedyuH sa mahIpAlo nivarta karujA'rditaH / rAjye saMsthApayAmAsa devarAjaM sutAgrimam dattvA zikSAmatho tasmai paralokamiyAya saH / svaM rAjyaM devarAjo'pi kiyatkAlamapAlayat dAyAdairanyadA tacca saMbhUya balavattaraiH / prasahya svIkRtaM dezAt nirAse sa ca sAnujaH devarAjaH sa devA'yamAyayau yuSmadantike / sevAvidhitsayA'smAbhiranujaiH parivAritaH guNadUtasamAhUtA bhavatAmantike vayam / dhRtvA sambhAvanAM citte samAyAtA mahIpate ! hRSTo rAjA'vadad yUyaM mama pArzve yadAgatAH / tatsAdhu vihitaM santaH satAM zaraNameva yat pratIhAraM samAdizya rAjJA vRttisamanvitaH / nivAsAya tatasteSAmAvAsaH pravaro'rpitaH dRDhabhaktiparAH prauDhAH sevakAste mahIbhujA / prasAdapUrvakaM svAGgarakSakatve niyojitAH rAtre caturSu yAmeSu catvAro'pi krameNa te / cakrire nRpate rakSAM zayitasya dhRtA''yudhAH grISmakAle'nyadA devarAjo'nujJApya bhUpatim / grAme kApi samAsane yayau kAryeNa kenacit kArya kRtvA sa madhyAhne valito yAvadantare / bhIpaNA tAvaduttasthau pracalA vAtamaNDalI dhUlirucchati smoccaiH pracaNDapavanoddhatA / nipetuH karkarAH patra tRNAni murambare papAta viralaM cAmbu gurugarjAravotkaTam / vilalAsa tathA vidyuSTisantApakAriNI ra 11 10 11 // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // 1104 11 // 76 // // 77 // // 78 // // 79 // // 80 // Page #138 -------------------------------------------------------------------------- ________________ caturthaH zAntinAthacaritram // 67 // prastAvaH taddhalijalamIto'sAvAzritya caTapAdapam / yAvat tasthau kSaNaM tAvadoSIdupari svaram // 81 // kimetaditi dattAvadhAno bhASAMvizAradaH / vacaH pizAcayoH so'tha zuzrAveti suduHzravam // 82 // pho pho! jANasi kiMcI sopabhaNadi No kahehi maha kiM taM jaMpai imovi ajaM mlihiiesonlindoti| 83 // vIeNa tao puTTo keNa nimitteNa kIi velAe / so jaMpai sappAo paDhame pahalaMmi lattIekA 84 // tatpizAcavacaH zrutvA pIDito hRdaye'dhikam / sa dadhyau hA. kathaM kArya daivenaitadvinirmitam // 85 // tathA kathaJcidatrArthe yatiSye'haM yathA vibhoH| naitadbhaviSyatItyevaM dhyAyana sojgAd nRpA'ntikam // 86 // pradopasamaye jAte visRjyA''sthAnagaM janam / pravizya vAsabhavane supto devyA samaM nRpaH // 87 // devarAjo'pi tadvAsagRhaM sarvatra zaGkitaH / upariSTAdadhastAca zodhayAmAsa yatnataH // 88 // tataH khaDgaM samAkRSya diipcchaayaantrsthitH| uparyadho. vIkSamANo yAvadasthAdasau tadA // 89 // candrodayasya vivareNAhiM dRSTvA pralambitam / abhIto jagRhe zIghra kareNaikena tanmukham // 90 // (yugmam) dvikhaNDaM vidadhe cAsya dehamanyena so'sinA / ekatra gopayAmAsa tat khaNDadvayamapyasau // 91 // dRSyA'tha patitAna raktabindUna devyA urasthale / so'pajahe svahastena viSasaMkrAntibhIrukaH // 92 // 1 bho bhoH 1 jAnAsi kizcit sa prabhaNati no kathaya mama ki tat / kathayatyayamapi adya mariSyati sa narendra iti // 2 dvitIyena tataH pRSTaH kena nimittena kasyAM velAyAm / sa kathayati sAt prathame prahare rAtreH // * paizAcikI bhASA, // 67 // Page #139 -------------------------------------------------------------------------- ________________ atrAntare pazyati sma jAtanidrAkSayo nRpaH / kara vyApArayantaM taM devyA vakSoruhopari // 93 // tataH kopaparItAko dathyau kiM mArayAmyamum / athavA sabalo naiSa zakyo mArayituM mayA // 94 // amuM kenA'pyupAyena mArayiSyAmi nizcitam / iti saJcintya tasthau sa sanidrA'vasthayA tayA // 95 / / vAdito'thAdimo yAmorajanyA ghaTikAgRhe / vatsarAjaM vimucyA''tmasthAne so'gaanijaalym|| 96 // jajalpa bhUpatiH koja sthAne prAhariko'sti bho! / so'vad vatsarAjo'haM tiSThAmi tava sevakaH // 97 // uvAca bhUpatirbhUyaH kimekaM preSaNaM mama / kariSyasIti so'vocadAdezaM dehiM satvaram // 98 // rAjA provAca yadyevaM bhadrA'dezastavaipa bhoH ! / yad bhrAturdevarAjasya zIrSa chittvA samAnaya // 99 // tathetyAjJAM gRhItvA'sau niryayau vAsamandirAda / dadhyau ca devarAjasyA'tIva kruddho mahIpatiH // 10 // tanudAradhanadrohaiH kopo hyevaMvidho bhavet / eko'pi sambhavatyeSAM madhyAd bandhorna me tanau // 101 // yataH- . , . .. ye bhavantyuttamA loke svaprakRtyaiva te dhruvam / apyagIkurvate mRtyuM prapadyante na cotpatham // 102 // bhItA janApavAdasya ye bhavanti jitendriyaaH| akArya naiva kurvanti te mahAmunayo yathA // 103 // kuvijJAtaM kudRSTaM vA kuzrutaM kuparIkSitam / nUnametad bhAvi kArya tatkartavyaM mayA katham ? // 104 // Page #140 -------------------------------------------------------------------------- ________________ caturyaH zAntinAthacaritram // 68 // huM jJAtamathavA kAlavilamba prakaromyaham / azubhasya nirAsAya sa eva kathito budhaiH // 105 // cintayitveti bhUpasya samAgatya ca sannidhau / sa Uce'dyApi jAgati devarAjo mahIpate ! // 106 // jAgrana zakyate hantuM kenA'pyeSa mahAbhujaH / tamahaM mArayiSyAmi jAtanidrAbharaM punaH // 107 // evaM bhavatu rAkSeti prapanne sojadata punaH / yUyaM vinidrA me kAzcit kathAM kathayata prabho! // 18 // athavA kathyamAnAM tAM yUyaM zRNuta sodhamAH / iyaM hi nirvinodAnAM kSayaM yAti na yAminI // 1.9 // tvamevA'khyAhi bho! bhadretyAdiSTaH pRthiviibhuujaa| tatathA''khyAtumArebhe vatsarAjaH kathAmimAm // 110 // bahulokasamAyuktaM muktamItibhayAdibhiH / astIha pATalIputraM yuktaM bhUpazataiH puram // 111 // tatrA'bhUt pRthivIrAjo rAjA zatruvinAzakRt / bhUmimaNDalavikhyAto dhArmiko vinayI nayI // 112 // vinayAdiguNA''dhArA suvicArA manoharA / AsId ratyA samAkArA sutArA tasya vallabhA // 113 // udAro nirmalA''cAraH suvicAro dayAparaH / ratnasAro'midhAnena tatra zreSThivaro'bhavat // 114 // anavadyakriyA''saktA bhaktA devaguruvalam / salajjA rajjukAnAmnI tasyA'bhUd gRhiNI varA // 115 // dhanadattastayoH putraH pavitraH zubhakarmaNA / kalAkalApasaMyukto vimukto vyasanAdibhiH // 116 // so'nyadA kRtabhRGgAro mitravAndhavasaMyutaH / nirgatya mandirAd gantuM pravRtto'rthena kenacit // 117 // 1 vinAzAya / me // 68 // P Page #141 -------------------------------------------------------------------------- ________________ taM dRSTvA kazcidityUce dhanyo'sau zreSThinandanaH / ya evaMvidhasAmagryA svecchayA vilasatyaho // 118 // so'nyena bhaNito mugdha ! kimasya tvaM prshNssi| yaH pitropArjitAM lakSmI bhungktekaapurusskriyH|| 119 // prazaMsAyAH sa yogyoJa yo dravyopArjane rataH / tyAgabhogaparo yazca lokamadhye vijRmbhate // 120 // tacchrutvA zreSThiputro'sau cintayAmAsa cetasi / amuneApareNA'pi jalpitaM me hitaM vacaH // 121 // tato dezAntare gatvA samupAyaM dhana dhanam / tat sarva sAdhayiSyAmi yadanena vibhApitam // 122 // svavitarko'tha mitrANAmagre tena niveditH| prazaMsitazca taistasyA'bhiprAyaH priyavAdibhiH // 123 // lagitvA pAdayoH so'tha jagAda janakaM mayA / arthArjanakRte gamyaM paradeze tvadAjJayA // 124 // vajrA''hata isa zreSThI duHkhitastamabhApata / arthaste vidyate vatsa ! tyAgabhogakSamo bahuH // 125 // tenaiva sAdhanIyAni sarvakAryANi nizcitam / prANasandehakaraNe gamyaM dezAntare na hi // 126 // punarapyavadat putrastAta ! lakSmIstvayA'rjitA / jananIva na me bhoktaM yujyate zaizavAhate // 127 // atyAgrahaparaM jJAtvA visasarja pitA'pi tam / tato'sau yAnasAmagrImakhilAM praguNAM vyadhAt / / 128 // sasahAyaH sapAtheyaH samAdAya krayANakam / vidadhe sArthasaMyuktaH sa zume'ti prayANakam // 129 // kRtvA'nugamanaM tasya kiJcidadhvAnamaJjasA / zreSThI nivartamAno'tha zikSAmevaMvidhAmadAt // 13 // 1 Rte vinaa| Page #142 -------------------------------------------------------------------------- ________________ zAntinAvacaritram caturthaH prastAva tyAginA kapaNeneva nirdhaNena dayAlanA / videzagena bhavatA bhAvyaM zUratareNa ca // 131 // sarvathA'labdhamadhyastvaM bhUyA vatsa ! mamA''jJayA / zikSA dattveti valitaHzreSThIsa pracacAla ca // 132 // AgacchAjAccha bho! atra tiSThottiSTha vraja drutam / ityAdivAkyatumulaH sArthamadhye tadA'bhavat // 133 // zrIparaM nagaraM prAptastatra copasarovaram / sArtho'sthAt sArthanAthastu ramye paTakuTItaTe. // 134 // tadaikaH kampamAnAGgo bhayAt caJcalalocanaH / puruSaH zaraNaM kazcid dhanadattamupAzritaH // 135 // tenaivaM bhaNitaH so'tha mA bhaipIstvaM kuto'pi bhoH ! / mahatyadyA'parAdhe'pi matsamIpamupAgataH // 136 // atrAntare hata hateti vadanta udAyudhAH / ArakSakanarA etya sArthavAhUmado'vadana // 137 // dAso'yaM naranAthasya tasyA''bharaNamuttamam / gRhItvA hArayAmAsa dyUtakArasya sannidhau // 138 / tad vilokya mahIbharturasmAbhiH pratipAditam / tenApi vadhya AdiSTo drohakArIti roSataH // 139 // tato dayAprapannena mantriNetyudito nRpaH / guptau tiSThatvasau tAvad yAvannA''bharaNAgamaH // 14 // tataH kArAgRhe kSipto rajanyAH prhre'ntime| bhaktvA tadA'rakSakaM ca hatvA'pyeSa viniryayau // 141 // vijJAya vayamapyasya pRSThe zIghraM pradhAvitAH / eSo'sya sarasaH pratyAsanne gUDhavane'vizat . // 142 // tato'dhunA vinirgatya praviSTaH zaraNe tava / tadayaM mucyatAM rAjApathyakArI mahAmate ! // 143 // 1. niveditam / 2. rAjJo'hitakArI. Page #143 -------------------------------------------------------------------------- ________________ 147 // // // uvAca sArthavAho'pi yadyapyevaM tathA'pi bhoH ! / satAM nArpayituM yuktaH kadA'pi zaraNA''gataH // 144 // ArakSakA vadanti sma rAjAdezakarA vayam / so'vadat tarhi rAjAnaM gatvA vijJapayAmyaham // 145 // evamastviti tairukte so'gAt nRpatisannidhau / tasya ratnA''valIM caikAM mahAmUlyAmaDhaukayat // 146 // rAjJA so'bhANi sArtheza ! kuta AgamanaM tava / tenApi kathitastasya vRttAntazca savistaraH // iti coktaM mahArAja ! labdhamAbharaNaM yadi / tadasau mucyatAM me'dya taskaraH zaraNAgataH rAjA provAca labdhe'pi bhUpaNe vadhamarhati / yadyapyeSa tathA'pyadya muktaH prArthanayA tava mahAprasAda ityuktvA nijasthAnamagAdasau / ArakSakanarAste ca rAjadUtena vAritAH bhojanaM kArayitvA'tha taskaro'pyAtmanA saha / ityukto dhanadattena maivaM kArSId bhavAn punaH so'vadad vinivRtto'smi cauryAt sArtheza ! saMprati / kariSyAmi vrataM kiJciddhitaM svasya priyAya anyacca sAdhunA datto bhUtanigrahakArakaH / mantraH sapratyayo me'sti grAhyo'vazyamasau tvayA jagRhe prArthanAbhaGgabhIruNA sArthapena saH / taskaro'pi tamApRcchaya yayau svepsitahetave dattaM prayANakaM zIghraM dhanadattena cAgrataH / gacchan krameNa saMprApto'TavIM kAdambarImasau ekasyAzca mahAnadyA rodhasyAvAsito'tha saH / tatra prakartumArabdhA sAmagrI bhojanAdikA atrAntare ca sArthezo vyAdhamekaM dadarza saH / kRSNaraktekSaNaM cApabANavyApRtapANikam te // // 150 // 151 // 152 // // 153 // // 154 // 148 // 149 // // // 155 // // 156 // // 157 // Page #144 -------------------------------------------------------------------------- ________________ zAntinA caturthaH prastAnA thacaritram // 7 // sArameyasamAyuktaM rudantaM ca suduHkhitam / kimetaditi taM dRSTvA papraccha ca kRtAgrahaH // 158 // so'vocat zRNu bho bhadra ! mama duHkhasya kAraNam / ihA'sti parvate bhillapallI girikuDaGgikA // 159 // tatra pallIpatiH zUro vikhyAtaH sarvabhUbhujAm / siMhacaNDo'bhidhAnena pracaNDo raNakarmaNi // 16 // tasya siMhavatI bhAryA jIvitAdapi vallabhA / vartate prANasandehe sA bhUtagrahapIDayA // 161 // pallinAtho'pi naH svAmI viyoge'syA mariSyati / etena kAraNenAhaM duHkhito bhadra! rodimi // 162 // sArthavAhastato'vAdIdekavAramahaM dRzA / pazyAmi tAM yato me'sti mantro bhUtagrahApahaH // 163 // tenA'tha pallinAthasyA'cakhye tatso'pi satvaram / preyasI tAM samAdAya tatsamIpamupAyayau // 164 // vilokya sArthavAho'pi kRtvA ca sakalA(lA)kRtim / mantrajApavidhAnena nirdoSAM vicakAra tAm // 165 // jIvadAnopakAraM taM kRtvA pallIpatiH sa tu / visRSTaH sArthavAhena svapallI punarapyagAt // 166 / / calito dhanadatto'pi tataH sthAnAta zanaiH zanaiH / velAkUlagataM pApa gambhIrAkhyaM puraM varam // 167 // kRtvA nivezaM sArthasya tasthupastatra pattane / na manovAJchito lAbho babhUvA'sya kathaJcana // 168 // tato'sau cintayAmAsa pAzcAtyagrahare nizaH / arjayiSyAmyahaM vittamAgAhya saritAM patim // 169 // iti cintAparasyAsya vigatA sA vibhAvarI / tatazcotyAya zayyAyA velAkUlamiyAya sA // 170 // raGgantaraGgamAlAbhirabhyutthAna ivotthitam / vidhijJaH pUjayAmAsa sArthavAhaH saritpatim // 171 // Page #145 -------------------------------------------------------------------------- ________________ EXEXERCISEXSSXXEXXXXXXXXXXX mahadguNagaNA''dhAraM dhIvarA'dhyAsitaM tathA / sArya sitapaTIsphItaM saMsArAmbudhitArakam // 172 // devatA'dhiSThitaM jainavAkyavannaigamAnvitam / tatraikaM svIkRtaM tena yAnaM dravyeNa sundaram // 173 // tatra saMkrAmitaM mANDaM yogya dezAntarasya yat / ArUDhaca svayaM zreSThisuto velAsamAgame // 174 // (yugmama) tato'nukUlapavanapreritaM gururaMhasA / yayau mahAsamudre tadatItya bahuyojanIm // 175 // gRhItA''mraphalaM vaktre samAyAntaM vihAyasA / dadarzakamathAnyedya rAjakIramasau puraH // 176 // parizramavazAdenaM patantaM vAridherjale / dhArayitvA'tmanaH pArzve dhIvarairAninAya ca // 177 // jalavAtA''didAnena svasthIbhUtaH kSaNena saH / muktvA caJcapaTAdAmraphalaM kIrakharotradat // 178 // sArthAdhinAtha ! te navopakarta zakyate mayA / jIvitavyapradAnaM yat tvayA cakre mamA'dhunA // 179 // jIvitaM dadatA me'dya sAdho ! jIvApitau tvayA / maddattajIvanAvandhau vRddhau matpitarAvapi // 18 // tataH kimupakurve'haM tavA'nulyopakAriNaH / tathA'pyetat mayA''nItaM phalaM cUtasya gRhyatAm // 181 // sArthavAho'bravId bhadra ! kimetena karomyaham / bhakSa tvameva yacchAmi bhakSyamapyanyadAtmanaH // 182 // zukaH provAca sArtheza ! suduSpApamidaM phalam / anekaguNakAri syAt zrUyatAmatra kAraNam // 183 / / astyatra bhArate varSe vindhyo nAma mahIdharaH / gajendrabhagnadevagandhavyAptadigantaraH // 184 // 1 dravyasahitaM pakSe'rthasahitam | 2 naigamA vaNija: pakSe nyaaH| Page #146 -------------------------------------------------------------------------- ________________ zAntinA thacaritrama // 71 // prasiddhA vidyate vindhyATavI tasya samIpagA / tatraikasmin drume kIramithunaM maJjubhASakam tayoH sUnurahaM tau cAneDamUko babhUvatuH / vRddhatvAcca tayorbhakSyamAnIya pradadAmyaham anyedyuraTavI prAntavane cUtadrume vare / yAvadasmi samArUDhastAvat tatra samAyayau susAdhuyugalaM tacca kRtvA digavalokanam / niHzaGkaM vijanatvena vArtAmevaMvidhAM vyadhAt asti madhye samudrasya pAde zailasya kasyacit / prarUDhaH sahakArAkhyaH sadvRkSaH saphalaH sadA tasyaikamapi yo nAti phalaM tasya zarIrataH / nazyanti vyAdhayaH sarve'pamRtyuzca jarA tathA saubhAgyamatulaM rUpaM dIptiH kAntizca jAyate / satphale makSite tasminnekavAramapi sphuTam tadAkarNya mayA'cinti satyametanna saMzayaH / yad jAyate munIndrANAM pralaye'pyanyathA na gIH tatastatphalamAnIya pitRbhyAM pradadAmyaham / yenaitau taruNAvasthau jAyete ca sucakSuSau cintayitveti sArtheza ! gatvA tatra mayAdbhutam / phalametat samAnItaM tadidaM bhadra ! gRhyatAm // 194 // ahamanyat samAnIya pitrordAsyAmi tatphalam / bhavatA grAhyamevedaM mamAnugrahahetave tatazca sArthavAhena vismayotphullacakSuSA / jagRhe tatphalaM kIro'pyutpapAta nabhastale bahUnAmupakArAya deyaM kasyApi bhUpateH / phalametaditi dhyAtvA gopitaM sArthapena tat parakUlamathAnyedyuH prAptaM pravahaNaM tataH / dattvA''vAsaM gRhItvA copAyanaM zreSThinandanaH // 193 // // 195 // // 196 // // 197 // // 198 // / / 185 / / // 186 // // 187 // // // // // // 188 // yugmam ) 189 // 190 // 191 // 992 // caturthaH prastAvaH // 71 // Page #147 -------------------------------------------------------------------------- ________________ yayau bhUmipateH pArzve daukayitvA'tha prAmRtam / tatphalaM cArpayAmAsa paramArtha nivedya tam // 199 // (yugmam) parituSTo mumocA'tha zulkamasyA'khilaM nRpaH / mahAprasAda ityuktvA nijAvAsamagAdasau // 20 // vikrIyAdhikalAmena bhANDamAdAya cAparam / valilA ca sa saMprApto gambhIrAkhyaM puraM tataH // 201 // tatazca prasthitaHprAptoSTavIM kAdambarIM kramAta / dattvAvAsaMca tatrA'sthAt salokaH saarthvaahkH|| 202 // supteSu sArthalokeSu rAtrau bhANDotkarAd bahiH / yAmikeSu ca jAgratsu yadjAtaM tad nigadyate // 203 // parigalitAyAM rAtrau lokaH zuzruvire khraaH| svarA hatahatetyuccaistumulena vimizritAH // 204 // uttAlakAhalArAvahakkAnAdabhayaGkarI / kuto'pyatarkitA tatra bhillaghATI samAyayau // 205 // sannahya sArthavAho'pi subhaTaiH parivAritaH / yoddhaM saha tayA vIro DuDhauke millasenayA // 206 // papAThAtrAntare vandI gurudevArcane rataH / nirbhayaH sthiracittazca dhanadatto jayatvayam // 207 // nizamya dhanadattasyAbhidhAM pUrvopakAriNaH / sAzaGka: pallinAtho'tha raNAt pattIna nyavArayat // 208 // jJAtvA naraprayogeNa tadudantaM yathAtatham / vizastro milanAyAsya sanmukhazca yayAvasoM // 209 // dhanadatto'pi vijJAya tamuvAca sasaMbhramaH / aho kRtajJatAsAra ! svAgataM svAgataM tava. // 21 // tAvanyo'nya samAzliSya niviSTAvacitAsane / tAmbUlAdyaucitIM tasya sArthanAthazcakAra saH // 211 // 1 kAhalA zrRGgAkAraM vaadym| , " Page #148 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 72 // // 212 // 213 // // kSemavArtA ca papraccha pratyUce so'pi kiM mama / pRcchyate yena vidadhe pratipattistavedRzI ityAdyAtmAnamA nindyA'bhyarthayitvAjya sArthapam / AninAya nijAM patnIM pallinAtho'pyudAradhIH // snAnabhojanavatrAdyaistaM saMmAnya gRhAgatam / muktAphalebhadantAdyaiH pUjayAmAsa cAdarAt tatastaM samanujJApya gRhItvA castu kizvana / sa sArthasahito'cAlIt prAptazca nagaraM nijam // pravizya dhanadatto'tha mahAbhRtyA nije pure / svabhujopAttavittena vidadhe svavicintitam // 216 // dadau dAnAni pAtreSu saccakre ca suvAsinIH / gurUMzca pUjayAmAsA kArayat kIrttanAni ca cakAra cA'nyadapyA''tmacintitaM vibhavena saH / tatra sUrivaro'nyeyurviharan kaJcidAyayau tatpArzve dharmamAkarNya sa bhUtvA ca mahAvratI / prAptaH krameNa niSkarmA nirvANapadamavyayam 217 // // 218 // // 214 // 215 // // 219 // // 220 // // 221 // // 222 // ito naravarendro'sau gRhItvA'mraphalaM kare / dadhyau svayaM prAzitena kimetena bhavedguNaH cahuzaH kArayitvA'hamanUnyAmraphalAni cet / karomi bahu lokasyopakAraM tad mahAn guNaH dhyAtvetyAjJApayAmAsa bhUpatiH puruSAn nijAn / vapyametat zubhasthAne sahakAro bhaved yathA tatastairvidadhe pumbhirgatvA''rAme manohare / pAyyate sma jalaM kRtvA''lavAlaM parito'sya hi taizca saMprINito rAjA pUrva tasyAGkurodgame / pratyahaM navanavarddhikathanAcca tataH param kramAccUtavare tasmin puSpite phalite sati / yatnato rakSaNIyo'yamiti rAjJoditA narAH // 223 // // 224 // // 225 // caturthaH / prastAvaH // 72 // Page #149 -------------------------------------------------------------------------- ________________ evaM teSu prakurvatsu prasupteSvanyadA nidhi / tasya daivavazenaika patati sma phalaM bhuvi // 226 // tat prabhAte mahIbhartuH prahRSTaistaiH samarpitam / deyaM pAtrAya kasmaicididaM cintayati sma saH // 227 / / AkArya devazarmANaM caturvedadharaM dvijam / amRtAmraphalaM tasmai bhaktipUrva dadau nRpaH // 228 // so'pyAtmamandire gatvA pUjayitvA ca devatAm / tatphalaM bhakSayAmAsa paJcatvaM samavApa ca // 229 // kenacit kathitaM rAjJo devazarmA'dya sa dvijH| amRtAmraphale tasmin bhakSite saMsthitaH prabho ! // 230 // sakhedo'tha nRpaH smAhAho ! akArya kRtaM mayA / pAtakaM brahmahatyAyA dharmabhrAntyA yadarjitam // 231 // nUnamepa vipasyAmraH prapaJca pravidhAya tam / mama prANavinAzAya kenacit preSitoriNA // 232 // tato'yaM strayamupto'pi pAlito'pi prayatnataH / bahuprANikSa yaGkArI chidyatAM viSapAdapaH // 233 / / rAjAdiSTanAstIkSNakuThArastarupuGgavam / mUlAdapi tamAcchidya pAtayanti sma bhUtale // 234 // nirviNNA jIvitasyAtha kuSTarogArditA jnaaH| dhAvitAstat samAkarNya vipA''mratarucchedanam // 235 // kazcit pakkamapakkaM vArddhapakkaM cA'parastathA / tatphalaM bhakSayAmAsa sukhamRtyuvidhitsayA // 236 // tasmin cUtaphale cA'tte gatarogavyathAH kSaNAt / abhUvaMste janAH sarve'pyamRtAzanasannibhAH // 237 // dRSTvA tAn vismayA''pannaH cintayAmAsa bhuuptiH| aho! asadRzaphalaM phalamasya taroH katham // 238 // 1mRtH| 13 Page #150 -------------------------------------------------------------------------- ________________ zAntinA caturthaH prastAva yacaritram // 73 // gatarogAH kAmatulyAH saMjAtA yadyamI janAH / yajanAdikriyAsaktaH tadvipro'yaM kathaM mRtaH // 239 // vyAhAryArakSakAna tasyApRcchat taccUtajaM phalam |trottitN kiM nuyuSmAbhihItaM vA gharAgatam // 24 // taizca satye samAkhyAte rAjoce'hivipeNa tat / liptaM bhAvi bahistena vipanno'yaM dvijottamaH // 241 // akAryamavicAryedaM dhigaho vihitaM mayA / yadasau chedito ropAta tarurAjaH sudhAmayaH // 242 // akAri sahasA kArya yathA tenAparIkSitam / tathA'nyena na kartavyaM mahInAtha ! sukhaipiNA // 243 // dvitIyaprahare'tIte nizAyA vAsamandirAta / niryayo vatsarAjotra praviSTastasya cAnujaH // 244 // rAjA dadhyAvaho ramyaM kathayitvA kathAnakam / mama kAryamakRtvaiva vatsarAjo gRhaM yayau // 245 // atha durlabharAjo'pi tathaiva bhnnito'munaa| pratyutpannamatiH so'pi gatvA''gatyA'vadad nRpam // 246 // nRnAtha jAgRto'dyApitau dvAvapi mmaagrjau| tat pratIkSya kSaNa kArya sAdhayiSyAmi tAvakam // 247 // rAjan ! kathAnakaM kiJcit kathyatAMzRNutA'thavA / ityukte tena sovAdIva tvamapyAkhyAhi tanmama / / 248 // uvAca dulamo'caiva bharate parvatopari / asti rAjapuraM nAma puramadbhutasaGkalam // 249 // tatrA'mUd bhUpatiH zatrudamano'nvarthasaMjJitaH / ratnamAlAbhidhA tasya mahiSI premasaMyutA // 250 // anyadA tasya bhUpasyA''sthAnA''sInasya snnidhau|aajgaam baTuH kazcit pratIhAraniveditaH // 251 / / vyagratvAd bhUpateH so'thopavizyA'sthAd nRpstthaa| visRjyA''sthAnamabhyagAsnAne cakre zramApahe // 252 / / // 73 // Page #151 -------------------------------------------------------------------------- ________________ devapUjanavelAyAmatha tasya mahIpateH / sapuSpabaTurAgatya prasUnAni samArpayata // 253 // kastvaM bhadreti rAjJoktaH sojvocad yajJadattamaH / ahaM zubhakaro nAmnA vipro'riSTapurasthitiH // 254 // nijagehAd vinirgatya dezadarzanakautukI / bhramanniha samAyAtaH samIpe te mahIpate ! // 255 // prakRtyA vinayI so'tha svasamIpe mahIbhujA / sthApitastatra nizcintastasthau cApi zubhaGkaraH // 256 // zarastyAgI priyAbhASI kRtajJo dRddhsauhRdH| vijJAnI svAmibhaktazca sa sarvaguNamandiram // 257 // atigauravito rAjJA zuddhAntAdiSvavAritaH / sarvatrAskhalito jajJe guNavAna sa zubhaGkaraH // 258 // anyadA nagarasyA'sya samIpe harirAyayau / vyAdha ekaH samAgatya tamAcakhyau mahIpatim // 259 // senayA caturaGgiNyA saMyuktaH sazubhaGkaraH / vadhArtha mRgarAjasya niryayau nagarAd nRpaH // 260 // jJAtvA'tha vyAghavacanAt taM sihaM vnmdhygm| vanArvAka sthApayAmAsa sainikaankhilaannRpH||261|| svayaM tu svayazakAkSI samArUDhaH sa kuaram / yayau kezariNaH pArthe zubhakarapurassaraH // 262 // vidAritAJjasyaH sihopi rakkAkSaH sajjitakramaH / utpapAtAbaratale prapitsuH pArthivopari // 263 // mAbhU matsvAminaH pIDeti dhyAyana sa shubhngkrH|niptntN japAnanaM mukhe kSiptvA'Da zitam // 264 // rAjocena tvayA sAdhu viddhebhoHshubhngkr!| mayA jighAMsitaHsiMho yat cApalyA hto'ntraa||265|| na kevalaM mRgArAtistvayA'yaM nihato'dya re!| madhye sarvanarendrANAM madyazo'pi hataM khalu // 266 // XXXXXXSRXXBXEXBEE33333REET Page #152 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 74 // caturthaH prastAva so'vadad bhavatAM deva ! dehApAyAbhizaGkayA / mayA vyApAdito'yaM hi na tu svotkarSakAmyayA // 267 // anyaca nihataH svAmiprabhAveNaiva kezarI / anyathA zRNimAtreNa kathamasya nikRntanam // 268 // kathayiSyAmi sainyAnAmagre yat svAminA svayam / haryakSo nihatastava tvaM mAprasAda vyadhAmayi // 269 // idaM kArya tu pratyakSamAvayoreva tat prabho / / catuSkarNasya mantrasya nAsya bhedo bhaviSyati // 27 // rAjA provAca yoSa mantro bhAvI sphuTaH sakhe / tadA me bhavitA lokeplIkavAdikalaGkatA // 271 // zubhaGkaro'vavIta kiM na zrutametat tvayA prabho ! / sAdhoH samarpita guhyaM saha tenaiva dahyate // 272 // tatastau siMhamAdAya sainyamadhye samAgatau / iti vyAvarNayAmAsa tadane ca baTuH prabhum // 273 // tyajanti yasya nAdena madaM mattadvipA api / lIlayA nihataH so'dya svAminA nakharAyudhaH // 274 // tatazca pattisAmantAH saMjAtAmitasamadAH / zirAMsi dhUnayantaste prAzaMsan pauruSa prabhoH // 275 // bharturjayamahe te'tha saMprAptA nagarAntare / suvardhApanakaM cakrustUryanAdapurassaram // 276 // mahotsavamaye tasminnatIte laghuvAsare / visRjyA''sthAnalokaM rAT yayau devyA niketanam // 277 // papraccha devI nAthAya pure kiM kazcidutsavaH / vartate tUryanighoSo yadayaM zrUyate mahAn yAnavApA yadaya zrUyata mahAn // 278 / / rAjA provAca he devi ! yanmayA nihato hariH / tato'yaM vihito bhUpairvapinamahotsavaH // 279 // 1 apAyo nAzaH / 2 siMhaH / 3 siMhaH / mA 74 // Page #153 -------------------------------------------------------------------------- ________________ pratyUce sA puna thottamavaMzodbhavasya te / kimidaM yujyate kartuM svasyAlIkaprazaMsanam ? // 280 // zubhakareNa baTunA siMho vyApAdito yataH / saMvarddhanamaho'kAri yazolubdhena tu tvayA // 281 // tacchrutvA bhUpatiH kruddho dadhyau tasya durAtmanaH / pazya duzcaritaM kIdRk sphuTaM mithyaa'bhibhaassinnH|| 282 // guhyaM kasyApi nA'khyeyamityuditvA puro mama / tadaiva kathayAmAsa devyAH strotkarpalampaTaH // 283 // pracchannaM mAraNIyo'yaM tanmayA marmabhApakaH / iti dhyAtvA''kSakasya zikSA tAM pradadau nRpaH // 284 // tena vyApAditaH so'tha nijagehamupAgataH / siddhaM tad deva ! te kArya bhartuzceti niveditam // 285 // anyasmizca dine devI papraccha jagatIpatim / zubhaGkarabaTurnAtha ! dRzyate nA'dhunA katham ? // 286 // cabhANa bhUpatistasya grAhya nAmApi na priye ! / soceparAddhaM kiM tena taba deva ! mahAtmanA // 287 // tatastadvipaye rAjJA svAbhiprAye nivedite / tayoktaM na mamAkhyAtaM tenedaM siMhamAraNam // 288 // ki tu dRSTaM mayaivedaM prAsAde saptabhUmike | ArUDhayA kautukena nA'sya doSo'tra kazcana // 289 // deva ! satyaM samAkhyAhi ki jIvati mRto'tha sH| iti pRSTe tayA bhUpo bhUyaH sAnuzayo'vadat // 29 // akArya hA ! mayA devi ! kRtamadya mahattaram / yadasau ghAtitaH sarvaguNaratnanidhiTuH // 291 // nAsti matsadRzaH kazcidavimarzitakArakaH / kRtopakAraM nimnastaM kRtano'pyahameva hi // 292 // abhANi devyA rabhasakRtAnAmiha karmaNAm / vipAko hudaye dAhI syAdAjanmApi zalyavat // 293 // Page #154 -------------------------------------------------------------------------- ________________ rAjan ! rAtrevinodAya kathiteyaM kathA mayA / kathAyAH paramArthastu zlokayugmena kathyate // 294 / / zAntinAvacaritram // 75 // caturthaH prastAva: tadyathA maktaH sarvaguNairyukto hato yena zubhaGkaraH / kRtaghno bhUtale zatrudamanAta ko'pi nAparaH // 295 // akAraNotpannarope hiMsA nidopamAnupe / kAryA nareNa no zatrudamanena kRtA yathA // 296 // AkhyAya satkathAmetAM gate yAme tRtIyake / rAtrevurlabharAjo'pi samutthAya yayau gRham // 297 // tatrAsInamayo kIrtirAja bhUpatirabravIt / kAryamekaM mAmakInaM tvayA setsyati kina vA? // 298 / / so'pyavocata na cet kArya sAdhayiSyAmi te vibho! tat tvAmArAdhayiSyAmi calasnehamahaM katham // 299 // bhrAtuH zIrSamAnayeti bhaNitaH so'tha bhUbhujA / gatapratyAgataM kRtvA kizcidUce sudhIridam // 30 // zarvaryAH prAntakAlatvAt sarve jAgrati yaamikaaH| punaH prastAve devAyaM tavA''dezo vidhAsyate // 301 // so'pi prastAvanAM kRtvA'nujJAtaH pRthiviibhujaa| kathAM kathayati smainAM tasya manyuvinAzinIm // 302 // ihAbhUd bharatakSetre mahApurapure nRpaH / zatruJjayAbhidhastasya priyaGkariti vallabhA // 303 // anyadA naigamaH kazcid jAtyamekaM turaGgamam / bhUpateDhau~kayAmAsa tasya dezAntarAgataH // 304 // pRSThe paryANamAdhAya tatrA''ruhya mahIpatiH / vAhayAmAsa vAhaM taM gativijJAnahetave // 305 // vegAta pradhAvite tasmin tasya zikSAviparyayam / sAmantAnAM samAcakhyau sa vaNig pUrva vismRtam // 306 // Page #155 -------------------------------------------------------------------------- ________________ tato'zveSu samAruhyA''dAya bhakSyajalAdikam / gacchantaM taM mahIpAlamanujagmuH padAtayaH // 307 // atha vegaM nirundhAne pArthive sa turaGgamaH / taM jagrAha vizeSeNa vaiparItyena zikSitaH // 308 // AkuJcanena valgAyAH pANibhyAM raktamakSarat / bhUpatiH so'tha nirviSNo mumoca zithilAmimAm // 309 // azvo'pyasyAM vimuktAyAM padamAtraM cacAla na / tato duzikSita iti taM viveda mahIpatiH // 310 // tasmAduttIrya paryANamathA'panayati sa saH / jAtatroTasturaGgo'pi patitvA bhUtale mRtaH // 311 // mImATavyAmatho tasyAM davadagdhavanAntare / tRSNAkSudhApIDitAGgo babhrAma pRthivIpatiH / vaTamekamathArudrAkSId dIrghazAkhaM suvistRtam / zrAnto gatvA zanaistasya cchAyAyAM nipasAda saH // 313 // pArthAvalokanaM tena kurvANena niriikssitaaH| tarostasyaiva zAkhAyAH patanto jalabindavaH // 314 // tataH so'cintayadidaM vakAlodbhavaM jalam / zAkhArandhre sthitamiyatkAlaM patati saMprati // 315 // palAzabhAjanaM so'dhaH kRtvA tatra nyavezayat / krameNa pUritaM tat cepanIlakalupAmbunA // 316 / / tad gRhItvA nRpaH pAtuM yAvadamyudyato'bhavat / tAvat tatrAdhyayau pakSI kazciduttIya pAdapAt // 317 // tad nIrabhAjanaM tena pAtitaM nRpateH karAt / tathaiva taruzAkhAyAM gatvA tasthau ca sa svayam // 318 // vilakSo bhUpatirbhUyaH kRtvA pUrNa jalasya tat / yAvat pAsyati tenaivAupAti tAvad vihAyasA // 319 // tataH prakupito bhUpo dadhyau bhUyaH sameSyati / yadyepa pakSI duSTA''tmA mAraNIyastadA mayA // 320 // Page #156 -------------------------------------------------------------------------- ________________ zAntinAyacaritram || 198 11 1 // // cintayitveti jagRhe kazAmekena pANinA / jalArtha sthApayAmAsa dvitIyena punaH puDhIm dadhyau ca vihagaH so'tha kupito'yaM mahIpatiH / cet puDhaM pAtayiSyAmi tad mAmeSa haniSyati // no ved viSe nipIte'smin mariSyatyeSa nizcitam / tato varaM vipanno'haM na tvasau lokapAlakaH evaM vicintya bhUyo'pi pAtitaM tena tatkarAt / kazA''ghAtena rAjJA ca pakSIndro'pi nipAtitaH punaH prahRSTacittenAsthApi rAjJA puTo'mbhase / krameNa nIrakaM tat tu patati smAgrato'grataH tatazcotthAya bhUpAlaH kimetaditi zaGkitaH / yAvad vyalokayat tAvad dadarzAjagaraM tarau so'tha dadhyau mukhAdasya sutasya garalaM kila / patadetadapAsyaM cedamariSyaM tadA dhruvam pazyAho ! pakSiNA'nena ceSTAmAvibhratA satAm / mama prANakRte prANAstRNavatkalpitA nijAH hA ! vRthA kopayuktena paramArthamajAnatA / mayA niSThuracittena hataH pakSivaro'satA iti khedaparasyAsya sameyustatra sainikAH / dRSTvA svasvAminaM te ca sadyo sumudiretarAm nIrA''hArA''dibhiH svasthabhUto'tha jagatIpatiH / pakSiNaM taM samAdAya nijaM puramathA''yayau // vidhAya pakSidehasya dAhaM candanadArubhiH / dattvA jalAJjaliM tasya sa AgAd nijamandiram // pRSTo duHkhAsssanastho'sau tatra sAmantamantribhiH / pretakArya pakSiNo'pi kRtaM svasyeva kiM vibho ! // tato rAjA nijAM vArtA yathAvRttAM nyavedayat / pakSighAtAnuzayaM ca visasmAra kadApi na // 321 // 322 // 323 // 324 // 325 // // 326 // // 327 // || 328 // // 329 // // // 330 // 331 // 332 // 333 // // 334 // caturthaH prastAvaH // 76 // Page #157 -------------------------------------------------------------------------- ________________ yadevamanutApaH syAdavicAritakAriNAm / tato vicArya kartavyaM kArya sundarakhuddhimiH // 335 // kathayitvA kathAmetAM kIrtirAje sthite sati / prAtastUryarakho jajJe peTurmaGgalapAThakAH // 336 // athotyAya yayau kiirtiraajoraajaa'pycintyt| hantaikacittAH sarve'mI tadna jAtaM mamepsitam // 337 // dAsyAnItajalenAtha prakSAlya vadanaM nRpaH / kRtvA suveSamAsthAnamaNDape nipasAda saH // 338 // atrAntare'lakanyastakaradvandvaH prasannavAka / etya vijJApayAmAsa devarAjo mahIpatim // 339 // yadi devo'nujAnAti kiJcid vijJApayAmi tat / kruddhenA'pyamunAso'thA'nujJAtaH saMjJayA bhrvH|| 340 // tataH pizAcavacanazravaNA''dikathA'khilA | rAjJo'ne kathitA tena bhayavismayakAriNI // 341 // AkRSya vAsabhavanAd dvikhaNDaM tdhevpuH| adarzi cAsya vidvepavipanAzanamepajam // 342 // rAjA'tha cintayAmAsa hA ! anena mahAtmanA / mama jIvitarakSArtha vihitaM pazya kIdRzam // 343 / / asamIkSitakAritvAt paropakRtikAryapi / vighAtayitumArabdho mayA'sAvapi pApmanA / / 344 // etaizca vatsarAjAdyaiH kathA''khyAnavicakSaNaH / tat sAdhu vidadhe yad na nihato'yaM narottamaH // 345 // Uce ca svaparIvAramete sarvaguNAspadam / kuladevatayA dattA aputrasya sutA mama // 346 // tato'haM sthApayiSyAmi devarAja mahIpatim / kumAraM vatsarAjaM ca grahISyAmi vrataM svayam // 347 // evamAkarNya lokena proktaM deva ! pratIkSyatAm / kAlaM kaJcit tatazcAntyakAle kuryA idaM khalu // 348 // manand Page #158 -------------------------------------------------------------------------- ________________ zAntinAyacaritrama // 77 // caturthaH prastAvaH rAjA provAca madvazyA adRSTapalitA nRpaaH| pratipadya vrataM kRtvA tapazca sugatiM gatAH // 349 // ahaM punariyatkAlaM sthito rAjagharaM vinaa| idAnIM tu kariSyAmi nizcayena samIhitam // 350 // tato daivajJanirdiSTe sumuhUrte mhiiptiH| devarAja nRpaM cakre kumAraM cAparaM tathA // 351 // anyeghunandanavanodyAne tatra samAyayau / bahuziSyaparIvAraH zrIdatta iti sAdhurAT // 352 // udyAnapAlakenAsya samAkhyAte samAgame / vavande parayA bhaktyA gatvA taM jagatIpatiH // 353 // upavizya yathAsthAnaM zrutvA * saddharmadezanAm / saMprApyAvasaraM so'tha papracchavaM kRtAJjaliH // 354 // prabho! proktaH pizAcAbhyAM yadi nAma mamAtyayaH / devayonyuditasyApi tasyAbhUdatyayaH katham // 355 // sarirAkhyadaho rAjan ! gaurI nAma gRhAstava / babhUva rUpasampannA vaizyavaMzasamudbhavA // 356 // kamadoSeNa kenApi jAtA daurbhAgyadUSitA / saMjajJe sA tavA'niSTA dRSTA dRSTayA'pyasaukhyadA // 357 / / tataH sA jAtavairAgyA gatvA pitagRhe nije| ajJAnatapasAtmAnaM zopayitvA vyapadyata / / 358 // saMprAptavyantarIbhAvA smRtvA taM pUrvamatsaram / adhiSThAyauragaM kArya praviSTA sA tavAlaye / / 359 // kRtvA pizAcayo rUpaM kuladevatayA tava | jJApito devarAjo'rthamamuM tvatkSemahetave // 360 // acintyA mAnupairdaivI zaktiryadyapi varttate / tathApi paurupaM tejaH kSama tallaGghane yataH // 361 / / 1 SaSThIdvivacanamidam / - - -- // 77 // - - Page #159 -------------------------------------------------------------------------- ________________ mahAviSadharaH krUro vyantaryAdhiSThito'pi sH| balinA devarAjena lIlayaiva hatastataH // 362 // (yugmam ) sUri vijJapayAmAsa punarnatvA'tha bhuuptiH| bhAgyodayena mukto'hamamuSmAd vyasanAta prabho ! // 363 // bhAgyameva tataH kartuM yujyate'taH paraM mama / taddehi daittasuvrajyAM pravrajyAM zumadehinAm // 364 // tatazca sUriNA sUtravidhAnenaipa dIkSitaH / mahAvratAni cAropya zikSitaH saGghasAkSikam // 365 / / sa cAsya kathayAmAsa pratibodhavidhAyakam / jJAtAdharmakathAdiSTaM ramyaM bhAvi kathAnakam // 366 // prasiddha magadhe deze pure rAjagRhAbhidhe / dhano nAmA'bhavat zreSThI lakSmyA vaizravaNopamaH // 367 // dhAriNI gRhiNI tasya sutAstatkukSisambhavAH / puruSArthA ivAbhUvana catvArastasya vizrutAH // 368 // prathamo dhanapAlAkhyo dhanadevo dvitIyakaH / dhanagopastRtIyazca caturtho dhanarakSitaH // 369 / / ujjhikA bhogikA caiva dhanikA rohiNI tthaa| teSAM bhAryAH krameNaitAH catasro jajJire shumaaH|| 370 // suptajAgarito'nyedyaH sa zreSThI dhanasaMjJakaH / yAminyA: pazcime yAme cintAM cakre nijaukasaH // 371 // yathA sarvaguNA''dhAraH purupairvartate gRham / gRhiNyA'pi tathaivedaM viduH zAstravido yataH // 372 // bhudakte gRhajane mukte supte svapiti tatra yA / jAgati prathamaM cAsmAt sA gRhazrIna gehinI // 373 // tataH parIkSya jAnAmi svAminI kA bhaviSyati |mdhyaad vadhUnAmetAsAMgRhasyAdhiguNA mama // 374 // 1 dattA suvrajyA sadgatiryayA tAm / Page #160 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 78 // prastAva vicintyeti samAdezaM snupANAM pradadI prge| sArA rasavatI sarvA praguNIkriyatAmiti // 375 // tAsAM vadhUnAM svajanavarga sarva nimantrya tam / pauraM cAnyajanaM zreSThI bhojayAmAsa gauravAda // 376 // saMmAnya vakhatAmbUlAdibhiH sarvamatho janam / dacA zAlikaNAna pazca proce jyeSThavadhUmiti // 377 // pratyakSaM sarvalokAnAM mayA ote tvaarpitaaH| mArgayAmi yadaivAhamarpaNIyAstadA stupe! // 378 // visRSTA tena gatvA'tha vijane setyacintayat / nUnaM vRddhasvabhAvena jAto me zvazuro vidhIH // 379 // evaM melApakaM kRtvA dattA yena kaNA ime anyAn tasyApayiSyAmIti dhyAtvA tyajati sma tAn // 38 // evaM dattA dvitIyasyAH sA'pi dadhyau tathaiva hi / paraM sA vitupAna kRtvA kaNAna bhakSayati sma tAn // 381 // tRtIyayA tu saMcintya kAryametad guroriti / rakSitAste suvoNa badhdhyA bhUSaNamadhyagA: // 382 // 'te kaNAsturyavaghyA ca svabandhUnAM samarpitAH / utA varSAsu saMrUMDhA jAtAzcAtiphalAnvitAH // 383 // prathame vatsare tepAmabhUva prastho'pareSu ca / saMjAtA bahavaH kumbhAstataH kumbhazatAnyapi // 384 // amRvan paJcame varSe zAlipalyazatAnyatha / punarnimanvya lokaM taM zreSThI bhojayati sma ca // 385 // . mArgayAmAsa tAn paJcakaNAn jyeSThavadhUM tataHpalyAntarAta samAnIyA'rpayAmAsa sakA'pi tAn // 386 // devagurvAdizapathapUrva bhaNitayA tyaa| tasya satyaM samAkhyAtaM sTaH zreSThI tato'vadat // 387 // 1 caturthI manasi dhyAtvA lAtvA paJca kaNAni ca / gatvA ca paitRke gehe vApayati sma nizcalA // 83 iti // pAThAntaram Page #161 -------------------------------------------------------------------------- ________________ - mayA samarpitAH zAlikaNA yadyanayojjhitAH / rajobhasmagomayA''di tyAjyaM tadanayA gRhAta // pRSTvA zAlikaNodantaM dvitIyA'pi snupA'munA / kRtA rasavatImukhyagRhavyApArakAriNI' // 389 // cakre vadhUstRtIyA ca zAlirakSAvidhAyinI / maNimauktikahemAdibhANDAgArAdhikAriNI // 390 // zAlivRddhikarI sA'tha caturthI rohiNI vadhUH / gRhasya svAminI cakre zreSThinA dIrghadarzinA // 391 // yathAyuktavidhAnena kRtvaivaM susthitaM gRham / nizcitaM sa vyadhAt zreSThI dharmavyApAramanvaham // 392 // zreSThitulyo gurujJeyaH snupAtulyAzca dIkSitAH / yojyA mahAvratAnAM ca paJcazAli kaNopamAH // 393 // saGghancaturvidho'pyatra kulmelnsnnibhH| mahAvatapradAnaM ca tatsamakSaM vidhiiyte| // 394 // UjhikAtulya AkhyAtaH ziSyaH tyaktavato hi yaH / iha loke paraloke sa bhaved duHkhmaajnm|| 395 // liGgamAtropajIvI yaH sa dvitIyasnupAsamaH / vratapAlanasaMgrIto bhANDAgAravadhUpamaH // 396 // dharmadezanayAjyepAmapyAropya vratAni yH| sUristavRddhikArI syAt sa rohiNyA samo mataH // 397 // zrI vIrajinakAledo bhaviSyati kathAnakam / tato vratAni pazcAtrA'dhunA catvAritAni tu // 398 // evaM zikSAkayAM zrutvA jitazatrumahAmuniH / pravrajyAM pAlayAmAsa zrIdatta gurusanidhI // 399 // tad bho bhavyA! ahiMsA''dilakSaNa dharmamuttamam / parIkSya nidadhIti kSemaGkarajinocavIt // 40 // 1 dvitIyA bhakSitAM jJAtvA pAkasthAne niyojitA / tRtIyA rakSitAM jJAtvA bhANDAgArAdhikAriNIm // 89 // - Page #162 -------------------------------------------------------------------------- ________________ zAntinA caturthaH prastAva thanaritram duHkhaparvatadambholirbhAjanaM sukhasantateH / ahiMsA vratamukhyA sA svargamokSavidhAyinI // 401 // satyena labhyate kIrtiH satyaM vizvAsakAraNam / satyaM jayati loke'smina dvitIya dharmalakSaNam // 402 // adattatyAgato suNAM rAjadaNDo na jAyate / viziSTajanasaMyogo nirbhayatvaM ca jAyate // 40 // brahmavratena tejasvI subhagazca bhaved naraH / napuMsakatvaM tiryaktvaM kadApi na labheta ca // 404 // parigraheNa vittasya citaM santopapUritam / muktizca kramayogena jAyate bhavyadehinaH // 405 // eteSu niyataM dharmalakSaNeSvapi paJcasu / yUyaM mahAnubhAvA bhoH| prayatnaM kurutAnvaham // 406 // zrutvemA dezanAM jIvAH pratibuddhA anekshH| prAvati ca jinendreNa tIrtha gaNadharA'dikam // 407 // vajrAyudho'pi dharmasya pratipatti vidhAya tAm / praNamya bhagavantaM ca praviveza purIM nijAm // 408 // anyadAyudhazAlAyAM cakraratnaM sunirmalam / samutpannaM tasya yakSasahasrAdhiSThitaM varam // 409 // vidhAyA'yadinAnyasya pUjAM tadanugAmyasau / paTkhaNDaM sAdhayAmAsa vijayaM maGgalAvatIm // 410 // tato nijapurIM prAptaH cakravartizriyA'zcitaH / sahasrAyudhaputraM sa yauvarAjye nyavezayat // 411 // anyadA''sthAnamAsInaH sa bajrAyudhacakrabhRt / abhUd yAvad nRpAmAtyapadAtiparivAritaH // 412 // tAvad nabhastalAva kazcidetya vidyAdharo yuvA / bhayAt prakampamAnAGgaH zaraNaM taM samAzritaH // 413 // tasya pRSThe varA kAcida khaDgakheTakaghAriNI / AgAd vidyAdharI vidyAdharazcaiko gadAdharaH // 414 / / Page #163 -------------------------------------------------------------------------- ________________ khecareNA'munA cakrI bhaNitaH saparicchadaH / pApakarmakRterasyA'parAdhaH zrUyatAmiti // 415 // ahaM sukacchavijaye vaitADhye zuklapUsthiteH / putraH pavanavegAkhyaH zukladattasya bhUpateH // 416 // sukAntA nAma me kAntA tasyAH kukSisamudbhavA / eSA zAntimatInAmnAmama putriishubhaakRtiH|| 417 // athAnyedhurmayA dattAmimAM prajJaptisaMjJikAm / yayau sAdhayitu vidyAM maNisAgaraparvate // 418 // vidyAM prasAdhayantIyaM hRtAJjena durAtmanA / atrAntare ca vidyA sA siddhA'syA bhaktiraJjitA // 419 // tasyA vimyad vivezAjyaM yuSmAkaM zaraNe prabho ! / tatrA'pazyan nage putrImatrAgAmahamapyaram // 420 // tadenaM matsutAzIlavidhvaMsanaruci balAt / muzca rAjan ! yathaikena gadAghAtena hanamyaham // 421 // avadhijJAnato jJAtvA tatpUrvabhavaceSTitam / prativodhakRte teyAM cakrI vajrAyudhobravIt // 422 // kAraNena hRtA yena putrI pavanavega! te| khecareNA'munA tat tvaM zRNvahaM kathayAmi bhoH // 423 // vijJAya jJAnamAhAtmyaM sarve samyA nijaprabhoH zrotumabhyudyatA jAtAH sa cA'cakhyAvidaM sphuTam // 424 // dvIpasyA'syaiva vizadekhatakSetramadhyage / pure vindhyapure rAjA vindhyadattA'bhidho'bhavat // 425 // patnI sudakSiNA tasya jajJe tatkukSisambhavaH / tanayo nalinaketuriti khyAto mahItale // 426 // tatraiva nagare dharmamitrasArthapateH sutH| zrIdattAkukSisambhUto datto nAmA'bhavad dhanI // 427 // rUpeNa ratisaGkAzA kAntyA candrapriyAsamA / jajJe prabhaGkarAnAmnI dattasya gRhiNIvarA // 428 // Page #164 -------------------------------------------------------------------------- ________________ catapaH zAntinAthacaritram // 8 // prastAvaH suzRGgArarasamaye vasantasamaye'nyadA / gatvodyAnavane dattaH krIDati sma tayA saha // 429 // nRnAthatanayaH so'ya dRSTvA tAM sundarAkRtim / vANairvipamabANasya paJcabhistADito hRdi // 430 // svAmitvayauvanaizvaryagarvitaH so'tha tAM tataH / apajahve'gaNayitvA kalaI kulazIlayoH // 431 / / bhuGkte sma viSayasukhaM kumAraH sa tayA saha / dattazca tadviyogAtoM yayAvudhAnamanyadA // 432 // susAdhuH sumanAstatra tatkAlotpannakevalaH / dRSTo'munA vandhamAno devadAnavamAnavaiH // 433 // tenA'pi vandito bhAvasAraM munivarazca saH / vodhayAmAsa dattaM taM dharmadezanayAyayA // 434 // kRtvA dAnA''dikadharma mRtvA cA''yuHkSaye'tha sH| sukanchavijaye vaitADhyAdrau vidyAdharezitaH // 435 // mahendravikramasyA'bhUt tanayojitasenakaH / tasyA'pi kamalAnAmnI babhUva sahacAriNI // 436 // (yugmam ) itaH sa nalinaketU rAjya saMprApya paitRkam / prabhaGkarA''khyayA sAI gRhavAsamapAlayat / // 437 // adhirUDho'nyadA bhUmi svaprAsAdasya saptamIm / dadarzAzcitaM medhaiH paJcavarNabhastalam // 438 // tasya pazyata evedaM mevavRndaM sakautukam / pracaNDapavanakSipta khaNDakhaNDaM yayau kSaNAt // 439 // tadRdRSTvA jAtasaMvegaH sa dadhyau draviNA''dikam / sAMsArikamaho ! vastu sarvametadivAJcavam // 440 // mayAjJAnavimUDhena haratA hA ! parastriyam / kSaNikasya sukhasyA'rthe bahupApamupArjitam // 441 // 1 shresstthyaa| Page #165 -------------------------------------------------------------------------- ________________ tat prapadya parivrajyAM taponiyamacAriNA / pApakarmaviliptaM svaM nirmalaM prakaromyaham // 442 // nivezya tanayaM rAjye so'tha tyaktvA nRpazriyam / upAdade parivrajyAM kSemaGkarajinAM'ntike // 443 // vizuddhAM pAlayitvA tAM samAsAdya ca kevalam / dhautakarmamalaH siddhimAsasAda sa zuddhadhIH // 444 // sA'pi prabhaGkarA nAmnI tapaH cAndrAyaNA'bhidham / gaNinyAH sutratAkhyAyAH samIpe vidadhe'malam || 445 // seyaM mRtvA samutpannA putrI zAntimatI tava / asyAH prAgbhavabhartA'yaM khecaro'jitasenakaH // 446 // STa vidyAM sAdhayantI samutkSiptA vihAyasA / iyaM pUrvabhavasnehamohitenAmunA dhruvam // 447 // tataH pavanavega ! tvaM tvaM ca zAntimati ! sphuTam / muca kopaM dhRtATopamasyopari nirarthakam // 448 // iti vajrAyudhavAkyaM zrutvA tau sA ca vAlikA / anyonyaM kSamayanti smA'parAdhaM prItacetasaH // 449 // punI samAcakhyau samuddizya sabhAjanam / atItamuktameteSAM bhaviSyat kathayAmi bhoH ! // 450 // amUmyAM sahitA zAntimatI dIkSAM grahISyati / ratnAvalItapaH kRtvA'nazanena vipatsyate // 451 // sAdhikasAgara dvaMdva sthitirvRSabhavAhanaH / svAmI samastadevAnAmIzAnendro bhaviSyati // 452 // vAyugatyajita senanAmnoH sAdhyostadA punaH / ghAtikarmendhane dagdhe bhAni kevalamuttamam // 453 // kevalajJAnamahimAM tayoH kRtvA'rcanaM tathA / svasyAGgasya nijaM sthAnamIzAnendro gamiSyati // 454 // indro'pi hi tatayutvA kule labdhvA manuSyatAm / dIkSAM cAdAya niSkarmA nirvANaM samavApsyati // 455 // Page #166 -------------------------------------------------------------------------- ________________ catuH prAntinAvacaritram // 81 // prastAva tacchrutvA vismitAH sarve'pyevamUcuH sabhAsadaH / aho asmada prabhorjJAnaM kAlatritayadIpakam // 456 // sAjya zAntimatI vAyuvegavA'jitasenakaH / trayo'pi cakriNaM natvA jagmuste sthAnamAtmanaH // 457 // kumArasya sahasrAyudhasyAtha tanayo'bhavat / javanAkukSisaJjAto nAmnA kanakazaktikaH // 458 // AdyA kanakamAlA vasantasenA tathA'parA / ubhe babhUvatustasya priye tulyakulodbhave // 459 // krIDAM kartumathA'jyeyuH sa gato gahanaM vanam / dadarzakaM prakurvantaM patanotpatane naram // 46 // pRSTotra kAraNaM tena so'vadat khecaro'smaham |vaitaavyvaasii sarvatrA'skhalito vicarAmi bhoH|| 461 // ihA''gatya ciraM sthitvA gacchataH punareva me / padamekaM khagAminyA vidyAyA bhadra ! vismRtam // 462 / / tatogantumanIzo'haM karomyevaMvidhakriyAm / kumAraH smA'ha bhoH| tAvat paTha vidyA mamA'grataH / / 463 // vidyAdharo'pyapAThIta tAM satpumAniti tatpuraH / padAnusArilabdhyA kumAraH pUrayati sma tat // 464 // khecaro'tha kumArAya svavidyAM pradadau mudA / tena praNItavidhinA sAdhayAmAsa so'pi tAm // 465 // svasthAnamagamat kheTaH kumAro'pi yahacchayA / vidyAbalena babhrAma priyAdvayayuto bhuvi // 466 // himavantamathA'nyedyuH zilocayamagAdasau / dadarza cAtra vipulamati vidyAdharaM munim / // 467 // praNamya caraNau tasya kumAraH preyusIyutaH / nipasAda yathAsthAnaM munizcakre ca dezanAm // 468 // kulaM rUpaM kalA'myAso vidyA lakSmIrvarAGganA / aizvarya suprabhutvaM ca dharmeNaiva prajAyate // 469 // sAra Page #167 -------------------------------------------------------------------------- ________________ dharmazcaturvidho yena bhavet pUrvabhave kRtaH / sa manovAJchitaM sarva labhate puNyasAravat // 470 // puNyasAraHpramo!ko'sAviti pRSTo'munA muniH| tatkayAM kathayAmAsa pratibodhavidhAyinIm // 471 // astyatra bharatakSetre jIvAjIvAditattvavat / nAnAdbhatamanohAri puraM gopAlayA''hvayam // 472 // , purandarasamazrIko dharmArthI rAjamAnitaH / mahAjanasya mukhyo'bhUt tatra zreSThI purandaraH // 473 / / bhalyA patyau tathA deve gurau guNagaNA'nvitA / babhUva gehinI tasya puNyazrIriti vizrutA // 474 / / pativAllampasaubhAgyabhAgyavatyAH zubhA''kRteH / apyekaM dUpaNaM tasyAH zarIre nirapatyatA // 475 // vAJchannapi sutaM zreSThI bhaNitaH svajanairapi / tasyAH snehaparo nArI nAnyAM pariNinAya saH // 476 // yakSa bhaTTArikA vA no kAzcidarthayati sma sH| naivopayAcitaM cakre tayoH sthirasudarzanaH // 477 // santAnArthI sa cAjyedhuramyarcya kuladevatAm / uvAca sapriyo'pyevaM praNipAtamasaMspRzan // 478 / / asmAkaM pUrvajaiH sarvaiH pUjitA vaM mayA'pi ca / ihalokasukhasyA'rthe sarvadA kuladevate! // 479 // avidyamAnasantAne paralokaM gate mayi / pUjAM vandhujanasyeva kariSyati tavA'pi kaH? // 48 // tacaM nAvAvadhijJAnenA''khyAhi mama santatim / maviSyatyathavA neti nAnyatvAmarthayAmyaham // 481 // devatovAca zreSThin ! te bhaviSyati sutaH khalu / dharme pravartamAnasya gate kAle kiyatyapi // 482 // tataH prahRSTacitto'sau gRhavAsamapAlayat / kulakramAgataM dharma vizeSeNa cakAra ca // 483 // nama Page #168 -------------------------------------------------------------------------- ________________ catatheH zAntinAdhacaritram // 82 // prastAva kazcit puNyAdhiko jIvaH sutatvena samAgamat / kukSau puNyazriyo'nyedhuzcandrasvamopamacitaH // 484 // tatsvamadarzanaM prAtaH svabhartA jJApitastayA / tenA'pyA''hlAditA putrajanmanA sA sucetasA // 485 // jaje'ya samaye tasyAstanayaH zubhalakSaNaH / tasya janmani tatpitrA vidadhe ca mahAkSaNaH // 486 // puNyaM kRtvA'yamAyAtaH prAptaH puNyena vA-mayA / puNyasAra iti nAma cakre tasyeti tatpitA // 487 // bAlarakSAvidhAtrIbhirdhAtrIbhiH paripAlitaH / sa pitrorvallabhatamo babhUvA'dhyayanakSamaH // 488 // upAdhyAyasya varyasya kalAgrahaNahetave / janakenA'rpito lekhazAlAkRtyutsavena saH // 489 // tatraiva nagare ratnasArasya vaNijaH sutA / babhUva bAlikA ratnasundarI sundarAGgakA // 490 // adhIyAnA'tha tasyaiva kalAcAryasya sannidhau / jajJe sahAdhyAyinI sA puNyasArasya dhImatI // 491 // sA cApalena mahilAsulabhena kalAvidhau / vivAdaM puNyasAreNa saha cakre manIpiNI // 492 // anyasmin divase tena ruTenavamamANi sA / bAlike paNDitaMmanyA yadyapyasi kalAvatI // 493 // tathApi hi mayA sArddha vivAdastava nocitaH / bhaviSyasi yato dAsI purupasya gRhe khalu // 494 // (yugmam) sA'vadad yadi re! dAsI mahAbhAgyasya kasyacit / bhaviSyAmi narasyAhaM tad mUDha ! bhavatotra kim 1495 zazaMsa puNyasAro'pi pariNIya balAdapi / karomi kiGkarIM cet tvAM tadA'haM niyataM naraH // 496 // bhUyopi sAz2avId mUrkha ! balAtkAreNa jaayte| sneho nA'nyaspa kasyApi dampatyostu vishesstH|| 497 // // 82 // Page #169 -------------------------------------------------------------------------- ________________ - tre-- tato'sau lekhazAlAyAH puNyasArogato gRham / suSvApa manyuzayyAyAM bhUtvA mlaanmukho'sukhii|| 498 // zreSThI purandaro vezma bhojanArthamupAgataH / jJAtvAtaceSTitaM tasyA'ntikametyaivamUcivAn // 499 // ayi vatsa ! kuto hetoradya zyAmamukho bhavAn ? / akAle zayanaM ki te kAraNaM me nivedaya? // 500 // nibandhapRSTaH sovocat tAta! mAratnasundarIm / pariNAyayasi tvaM cet tadA svastho bhavAmyaham // 501 // bhUyo'bhApiSTa taM zreSThI bAlo'syadyApi vatsaka! / kuru tAvat kalA'bhyAsaM kAle pariNaye snupAm // 502 // putreNa bhaNitaM tAta! yadi taaNyaacsedhunaa| madartha tatpituH pArthAt tadA bhokSye nacA'nyathA // 503 // saMbodhya bhojayitvA taM svayaM bhutvA ca zreSThayaso / vandhubhiH sahito ratnasArazreSTigRhaM yayau // 504 // abhyutthAnA''sanadAnasvAgatapraznapUrvakam / so'vadat kAraNaM vrata yena yUya mihAgatAH // 505 // Uce purandarastvattaH kanyakAM.ratnasundarIm / yAciMtu svasutasyArthe zreSThin ! vayamupAgatAH // 506 // abhyadhAd ratnasAro'pi kRtyaM yad mama sarvathA / yuSmAbhirvihitaM tat yadyAcazyaM sutA mayA // 507 // yUyamatra pure mukhyA yAcitAraH sutAM mama | sahitA bandhubhizcaibhistad vAcyaM kimataH param ? // 508 // pituH pArzve sthitA sA'tha kanyakA sahasAvadat / tAtA'haM puNyasArasya bhaviSyAmi na gehinI // 509 // tasyAstadvacanaM zrutvA dadhyAvevaM purndrH| aho! me tanayasyAsyAM vyarthaH pANigrahA''grahaH // 510 // yasyA evaMvidhA vANI karkazA zaizave'pyaho! bhAvinIyauvanonmattA sA bhartuHsukhadA katham // 511 // Page #170 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 83 // / caturthaH prastAva uvAca ratnasArantu mugdheyaM tanayA mama / vAcyAvAcyaM na jAnAti tadasyAH phelgu jalpitam / / 512 // tathAI bodhayiSyAmi zreSThin ! te tanayo yathA / pariNeSyatyanaM caiva mayA dattA tvasau dhruvam // 513 // tataH purandaraH zreSThI gRhamAgatya tatkathAm / kathayitvA'vadat putra vatsa ! sA tava nocitA // 514 // yataHkudehAM vigatasnehAM lajjAzIlakulojjhitAm / atipracaNDAM dustuNDAM gRhiNI parivarjayet // 515 // pratyUce puNyasArastu amUM pariNayAmi cet / bhavAmi tadahaM satyapratijJastAta ! nAnyathA // 516 // apazyannaparopAyaM tallAme so'tha buddhimAn / pRSTvA nAtaM svaMdAnIM tAM viveda kuladevatAm // 517 // tataH kusumnaivedygndhdhuupvilepnaiH| abhyarcya suvinItAtmA prArthayAmAsa tAmiti // 518 // datto'haM tuSTayA devi ! zreSThinastanayo yayA / sA tvaM vAJchAM kalatrasya sakale ! pUrayA'dyame // 519 // na cet pUrayasi svecchAM mama vaM kuladevate ! / amaMtramapamAnasya tato'haM nirmitaH katham ? // 520 // utthAsyAmi tadaivAhamitaH sthAnAd yadIpsitam / pUrayiSyasi devi! tvaM bhokSye cA'haM tadaiva hi // 521 // itthaM kRtapratijJe'smin dinamekamupoSite / tuSTA soce zanairvatsa! sarva bhavyaM bhaviSyati // 522 // hRSTacittastataH puNyasAro vihitabhojanaH / avaziSTakalA'bhyAsaM vidadhe janakA''jJayA // 523 // 1 tucchaM agrAhyamityarthaH / 2 svasyeSTasya daatrii| 3 pAtram / // 2 Page #171 -------------------------------------------------------------------------- ________________ samadhItakalaH so'thodyauvanaH zreSThinandanaH / kenacita karmadopeNa durodararato'bhavat // 524 // atIva vallabhatvena pitRbhyAmanivAritaH / sa dyUtavyasani jajJe niSiddho na nyavartata // 525 // lakSamUlyamathAnyevU rAjJo'laGkaraNaM gRhAt / hatvA dattaM samikasya svalakSe hArite'munA // 526 // yAcamAne nRpe zreSThI sthAnaM yAvad vyalokayat / tatra yAvadRSTvA tad manasyevamacintayat // 527 // gRhItaM puNyasAreNa nUnametad bhaviSyati / anyasya gUDhamadvastUpAdAne yogyatA na hi // 528 // yadartha khidyate lokaiH yatnazca kriyate mahAn / te'pi santApadA evaM duSputrAhA! bhvntyho| // 529 // hAritaM kApi tenedaM ced bhaviSyati tad mayA / gRhAdu nirvAsanIyo'yaM putrarUpeNa vairikaH // 530 // evaM vicintya haTegAt zreSThItatrA''gataM sutam / papracchAlaGkRteH zuddhiM so'pyA''cakhyau ythaatthm||531 tataH prakupitaH zreSThI tamUce duSTa ! re tvayA / tadrUpaNamupAdAya samAgamyaM gRhe mama // 532 // vacasA tarjayitvaivaM dhRtvA ca galakandale / nirastastanayastena gADharopavazena saH // 533 // tadA dinAvasAnatvAt anyato gantumakSamaH / purAnnissRtya nyagrodhakoTaraM praviveza saH // 534 // zreSThinyA bhaNitaH so'tha gRhaM prAptaH purandaraH / kathamadya puNyasAro nAyAtyadyApi mandire? // 535 // rAjabhUSaNavRttAntamAkhyAyaivamuvAca saH / mayA nirvAsitaH so'dya priye ! zikSApanAkRte // 536 // 1 dyuutaasktH| 2 dyUtakArezasya / Page #172 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 84 // caturthaH prastAva soce nissArito yena tanayo rajanImukhe / sa taM me mukhamAtmIyaM kathaM darzayasi sphuTam ? // 537 // ghAlaM netravizAlaM tamekato tvamAtmanaH / asyAM vikAlavelAyAM nirasyan lajase na kim 1 // 538 // tadgancha nasake tasmin samAnIte gRhe mama / AgantavyaM tvayA'pIti sa tayA niravAsyata // 539 // gehinIbhatsitaH putraM smRtvA so'pi suduHkhitaH / sarvatrA'nvepayAmAsa nagare nijanandanam // 54 // gRhaM nirmAnupaM vIkSya zreSThinI sA vyacintayat / nirAse hA! mayA gehAdpatiH kopaparItayA // 541 // putrApAyakRtA pUrva mUrkhatA zreSThinA kRtA / nirasyantyA svabhAraM pazcAt cakre mayA'pi sA // 542 // evaM cintA''turA sAsrA tayormArgAvalokanam / kurvANo tanuH sA'sthA dvAradeze svavezmanaH // 543 // dadarza puNyasAro'ya tatrome devate nizi / svarocipA tamohanthyau zuzrAveti ca tadugiram // 544 // ekA smAha svasaH ! kiM na svecchayA bhrAmyate suvi? / vartate yadiyaM rAtrirasmatpakSakRtodayA // 545 // dvitIyovAca kiM vyartha bhrAntyA''tmA khedyate hale / / dRzyate kautukaM kvA'pi yadi tatrai gamyate // 546 // sAvadat kautukaM tarhi gacchAmo valabhIpure / zreSThI vasati yat tatra dhanapravaranAmakaH // 547 // jAtA dhanavatIkukSisambhavAstasya knykaaH| saptaitAH santi cAveGgayastatrA''dyA dharmasundarI // 548 // ghanasundayatho kAmasundarI muktisundarI / bhAgyasaubhAgyasundayau~ saptamI guNasundarI // 549 // 1 tokamapatyam / 2 tRtIyAntam / // 84 // Page #173 -------------------------------------------------------------------------- ________________ varaprAptikRte tAsAM zreSThinA bhaktipUrvakam / ArAdhya topito lambodaro modakadAnataH // 550 // pratyakSIbhya sovocaditaH saptamavAsare / rAtrau sulagnavelAyAM saMyoge praguNIkRte // 551 // suvepayopAyugalapRSThe yaH kazcideSyati / zreSThin ! tava sutAnAM sa bhaviSyatyucito varaH // 552 / / seyaM saptamaghasrasya rAtristat tatra gamyate / nivAsapAdapazcA'yaM nIyate ca sahA''tmanA // 553 // dadhyau sa puNyasAroSya tadAkarNya manasyadaH / aho ! prAsaGgikaM me'pi bhAvi kautUhalekSaNam // 554 // kIdRzI valabhI sApUH kIdRg lambodaraH sa ca / kIdRkSAH kanyakAzceti sarva draSTA'smi kautukam // 555 // vidhAya huMkRti tAbhyAmutkSipto vaTapAdapaH / udyAne valabhIpuryA gatvA tasthau kSaNena saH // 556 // vidhAya nAyikArUpaM celaturdaivate ttH| tayoranupadaM puNyasAro'pi calati sma saH // 557 // lambodaragRhadvAre vedikAmaNDape kRte / melitasvajanaH zreSThI yAvadAsIta sutA'nvitaH tAvat te devate tasya samIpena prjgmtuH| zreSThayAvAse rasavatyA rasagrahaNahetave // 559 // (yugmam) ete anuvrajana puNyasAraH zreSThivareNa saH / dadRze bhaNi tazcaivaM nivezya pravarA''sane // 560 // lambodareNa bhadra ! tvaM jAmAtA priklpitH| etA mama sutAH sapta tatvaM prinnyaa'ngh| // 561 // ityuditvA suvasane navIne paridhApitaH / lakSamUlyabhUSaNenA'laGkataH zreSThinA ca saH // 562 // tato bhavatsu dhavalamaGgaleSvagnisAkSikam / pariNItAH cArukanyAH purandarasutena tAH // 563 // 15 Page #174 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 85 // caturthaH prastAva so'ya dadhyAvado yuktaM pitrA nirvAsito'smi yat |anythaivN kathaM puNyasAranAma sphuTIbhavet // 564 // iti dhyAyana kRtodvAhaH sa vadhubhiH samandhitaH / zreSThinA svagRhaM ninye mahotsavapurassaram // 565 // prAsAdasyoparitanabhUmau nItvA nivezitaH / vallabhAbhiH sa paryake niviSTAstAzca viSTare // 566 // pRcchanti sma kalA'bhyAsastava nAtha ! kiyAniti? so'bravIta sakalA mugdhAH mama nepTatarA ytH||567|| atyantaM viduSAM naiva sukhaM mUrkhanRNAM na ca / upArjayata tad yUyaM sarvathA madhyamA kalAm // 568 // yAvata tAna vidanti smazlokasyArtha'mapi sphuTam / tAvat sa dadhyau vRkSo'sau gamiSyati sdaivtH|| 569 // iti gantumanAH so'tha dizA''lokAdiceSTayA / vijJAto guNasundaryA tayA dArakaniSThayA // 570 // kimaGgacintAM kartu te zaGkAstIti tayoditaH 1 / so'bravIdevameveti dattahastastayA tataH // 571 // adhobhUmau samAgatya svasya jJApanahetave / iti zlokaM tulAyAM sa sudhIH khaTikayA'likhat // 572 / / (yugmam) kihAMgovAlo kihAM valahipuraM kihAM lambodaradeva lADana Ayo vihivasi gio sattai prinnevi||573 // gopAlayapurAdAgAM valabhyAM niyatevaMzAt / pariNIya vadhUH sapta punastatra gato'smyaham // 574 // sArthamagretanasyApi zlokasyA'viduSI tadA / lajjamAnA'nuSTubhaM taM prasannaM nA'pyavAcayat // 575 // gRhadvAragataH so'tha tAmUce guNasundarIm / sukhena tanucintA syAditinirvijane mama // 576 // tatastvayAtra sthAtavyamahaM tvanikaTe gtH| nirAbAdho bhaviSyAmItyuktvA tatra vaTe yayau // 577 // // 85 // Page #175 -------------------------------------------------------------------------- ________________ W tatkoTarapraviSTe'sminnI(ne)yatuvate api / tacchatsyotpATitaH so'tha vaTA svasthAnamAgamat // 578 // itaH purandaraH zreSThI prAmaM bhrAmaM pure'khile| nizAnte'tIvanirviNNo yAvat tatra vaTe smaayyau|| 579 / / tAvat sA vigatA rAtriH prapaSTa kvApi tat tamaH / tato vibhAtaM nyagrodhe gatasyetyucyate jnaiH|| 580 // niryayo puNyasAro'tha tadAnIM vaTakoTarAta / vastrA'laGkArasArAGgaH pitRvaktrAmbujAryamA // 581 // putramatyadbhutazrIkaM dRSTvA zreSThI savismayaH / vatsa ! vatseti jalpantamAliliGga sasaMbhramam // 582 // tataH svagehamAyAtaH saha tena vilokya tau / babhUva zreSThinI hRSTA spRSTA rucyeva zItagoH // 583 // gADhamAliGgya sasnehaM tamutsaGge nivezya ca / papraccha vatsa ! zobheyaM saMjAtA ka tavedRzI? // 584 // Uce ca janako'pyevaM tato'sau sakalAM kathAm / tadagre kathayAmAsa mahadvismayakAriNIm // 585 // tAvevamUcaturbhAgyamaho! vatsasya kIdRzam ? RddhiryenedRzI labdhA rAtrimadhye'pyacintitA // 586 // babhANa janako bhUyaHkSantavyaM vatsa! tat tvyaa| mayA virUpaM yat kizciduktaM zikSApanAkRte // 587 // puNyasAro'vadat tAta ! yuSmatazikSApanaiva hi / saMjAtA heturIdRzyAH sampado niyataM mama // 588 // dacA'tha dyUtakArasya tadAnItaM vibhUpaNam / nRpasatkaM nRpasyaivA'rpayAmAsa purandaraH // 589 // vidadhe puNyasAro'tha haTTavyApAramuttamam / dUraM vihAya tad dyUtavyasanaM guNanAzanam // 59 // 1 candrasya. Page #176 -------------------------------------------------------------------------- ________________ zAntinAcaritram // 86 // // 591 // // 592 // itastasminnanAyAte calitvA guNasundarI / sodarINAM samAcakhyau sarvAsAmapi tadgatim tatastA navagehAntarghumAMsaka ivotkaTe / Akasmike'sukhe tasmin patite rurudurbhRzam AkarNya ruditaM pitrA pRSTAstasya ca kAraNam / kathayanti sma tAstasya tatpatyurapevAraNam // 593 // so'travIdaparijJAta pAramparyo nijaH patiH / kiM na sambhUya yuSmAbhirdhRto jJAtvA tadAzayam 1 // 594 // rUpalAvaNyayuktAbhiH strIbhiH sarvo'pi labhyate / tad bhavatyaH priyAstena prAptAH parihRtAH katham 1 // 595 // yadaGgalagnamAdAya bhUpaNaM gatavAnasI / tad manye vyasanI ko'pi vyasako vA bhaviSyati ? // 596 // datto lambodareNA'pi yadevamakarodasau / tad nUnaM duSkRtaM kiJcit purAcIrNamidaM hi vaH // 597 // vijJAtaM kiM na yuSmAbhiH kurvatIbhiH kathAmimAm / tasyA'bhidhAnaM sthAnaM vA svarUpamaparaM tathA 1 // 598 // guNasundaryathovAca dIpodyate tadA'munA / astyatra likhitaM kiJcid vAcitaM tad mayA na tu atha prabhAte saMjAte zloke tasmitha vAcite / soce gopAlayapure gatastAta ! patiH sa naH kenacid daivayogena rAjyante sa ihA''gataH / tvaddattAH pariNIyA'smAn tatraiva hi punargataH tatastvaM nijahastena naraveyaM mamA'rpaya / melayitvA mahAsArthaM yatastatra brajAmyaham jJAsyAmi taM nijaM kAntaM tatrA'nviSya kathaJcana / paNmAsA'bhyantare vahiranyathA zaraNaM mama 1 viyogam / 2 dhUrtaH / // 599 // // 600 // // 601 // // 602 // // 603 // caturyaH prastAva: // 86 // Page #177 -------------------------------------------------------------------------- ________________ pitrA'pitanRvepA sA mahAsArthasamanvitA / yayau gopAlayapure kiyadbhirdivasaistataH // 604 // guNasundarA'bhidhAnaH kazcit mArthapateH sutaH / ityaso nagare tasmin mAnitaH pRthivIbhujA // 605 // krayavikrayAdi cakre vyavahAraM vaNigghitam / samaM ca puNyasAreNa maitrItvaM vacanA''dibhiH // 606 // (yugmam ) athoce ratnasAraM svavaptAraM ratnasundarI / yad mayA pariNetavyastAtA'yaM guNasundaraH // 607 // vijJAya duhitarbhAva ratnasArastadantikam / gatvovAca mama sutA bhartAraM tvAM samIhate // 608 // guNasundaryatho dadhyAvasyA vAJchA nirarthikA / dvayomahilayoryasmAd gRhavAsaH kathaM bhavet ? // 609 // yat kizciduttaraM kRtvA tadetA vArayAmyaham / anyathA yA gatirme'sti sA'syA api bhaviSyati // 610 // evaM vicintya manasA sA'vadat zreSThipuGgavam / asminnarthe kulInAnAM pitroreva pradhAnatA // 611 // vartete tau ca me dUre tat tvayA nijanandinI / pradeyAjyasya kasyA'pi pratyAsannanivAsinaH // 612 // abhANi ratnasAreNa matputryAstvaM hi vallabhaH / sA deyA kathamanyasmai puruSAya mayA yataH 1 // 613 // zatrubhirvandhurUpaiH sA prakSiptA duHkhasAgare / yA dattA hRdayAniSTaramaNasya kulAGganA // 614 // anumenejya tadvAkyaM sAgraI sA'munoditA / tayovivAhazcake ca zreSThinA puNyavAsare // 615 // puNyasArastadAkarNya kuladevyAH puro gtH| ziraH kSurikayA chettumAreme mAninAM varaH // 616 / / sAhasaM kiM karoSyetaditi devatayoditaH / sa smAda paryaNaipId yad kanyAmanyo mayepsitAm // 617 // Page #178 -------------------------------------------------------------------------- ________________ zAntinA banaritram punarepa tayA'bhANi yA dattA vatsa! te myaa| bhAvinI sA tavaivaipAmA vidhA mRtyusAhasam // 618 // so'vadad yujyate kartu parastrIsaMgraho na me / iyaM ca pariNItaiva kiM kartavyaM mayA tataH // 619 // devatovAca he vatsa! ki bahuktena saMprati ? / epA te vallabhA'vazya nyAyenaiva bhaviSyati // 20 // tadvAkyamanumene'sau sA punarguNasundarI ! paNmAsImaticakrAma patyuvirahaduHkhitA // 621 // aprAmavatyasau kAntaM rahasyaM cA'vivRNvatI / pUrNecadhau pratijJA svAM saMpUrayitumudyatA // 622 // sukASThaH kArayAmAsa citAM tasmAda purAd bhiH| dhacAla vAryamANA'pi praveSTuM jvalitA'nale // 623 // bAlo'pi sArthavAho'yaM vairAgyeNa hi kenacit / mumUrpatItyudanto'yaM sakale'pi pure'bhavat // 624 // tamAkarNya yayau rAjA sapauraH sapurandaraH / ratnasArapuNyasArasahitazca tadantikam // 625 // rAjJA sobhANi kenA'jA khaNDitAtra pure tava ? / yadartilakSaNaM kASThabhakSaNaM kurute bhavAn // 626 // Uce ca ratnasAreNa suvicAreNa kiM nu te / aparAddhamaho! dArairudArairbhadra / kiJcana // 627 // so'vadad nAparAddhaM me kenA'pyAjJA na khaNDitA / ahaM tviSTaviyogArtikRtA devena khnndditaa|| 628 // iti jalpantyasAvantavirahA'gnizikhAnibhAna / sudIrghataraniHzvAsAna muzcatyupacitaM yayau // 629 // rAjJoktamatra yaH kazcid mitramasya pravartate / saMvodhya rakSaNIyo'yamamunA mRtyusAhasAt // 630 // 1 tRtIyAntam / Page #179 -------------------------------------------------------------------------- ________________ nAgaraiH puNyasAro'sya tanmitraM parikIrtitaH / rAjJA'diSTaH sa nikaTe gatvA'tha tamabhApata // 631 // vAruNye vartamAnasya saMpadAlaGkRtasya ca / duHkhahetumanAkhyAya yuktA no mitra! te mRtiH // 632 // sAdhvadad yasya duHkhAni kathyante sa na dRzyate / hRdayAt kaNThamAgatya yAnti tatraiva tAnyaho // 633 // aparaH prAha mitra! tvAM tathA'haM tarkayAmi yat / karoSyevaMvidhAM ceSTAmupahAsakarI nRNAm // 634 // smitvA tallikhitazlokamuktvA caivamuvAcasA kimayaM bhavatA zloko'lekhi noveti kathyatAm // 635 // Ameti bhaNite tena soce sA'haM tava priyA / yA muktA toraNadvAre'bhidhayA guNasundarI // 636 // prayAso'yaM mayA cakre he kAnta ! tava hetave / tat prasIda striyo ve mamA''zu tvaM samarpaya // 637 // gRhAdAnAyya tenA'pi dattaH so'syai mnohrH| pratisIrAntarAt sAtha niryayo paricAya tam // 638 // vadhUvoM vandata iti bharnA nirdizyamAnayA / namazcakre'nayA rAjA zvazrUzvazurako tathA // 639 // kimetaditi pRSTazca puNyasAraH kathAM nijAm / kathayAmAsa bhUpasyA'tivismayavidhAyinIm // 640 // vijJapto ratnasAreNa rAjaivaM yena me sutA / uDhA so'bhavad nArI tadasyA deva ! kA gtiH||641|| so'vAdIdatra praSTavyaM kimu bhoH sA'pi gehinI / bhavatAt puNyasArasyoDhA tatpriyayA yataH // 642 // sA ratnasundarI tAzca vallabhA valabhIpurAt / AyayuH puNyasArasya mandire puNyayogataH // 643 // 1 javanikAmadhyAt / Page #180 -------------------------------------------------------------------------- ________________ 1 caturthaH zAntinApanaritram / // 88 // prastAva evamaTI kalatrANi RtacitrANi zRNvatAm / pUrva vihitapuNyasya puNyasArasya jajJire // 644 // dharmadezanayA bhavyaprANinaH pratibodhayan / jJAnasArA'bhidhA'cAryastatrA'nyeyuH samAyayau // 645 // atha tadvandanAhetobhaktibhAvitamAnasaH / yayau purandaraH zreSThI puNyasArasamanvitaH // 646 // so'tha natvA tamAcArya papraccheti kRtAJjaliH / prabho! matsnunA pUrvabhave kiM sukRtaM kRtam // 647 // zazaMsa so'vadhijJAnI pure nItipurA'bhidhe / babhUva kazciducchInnasantAnaH kulaputrakA // 648 // saMsAravAsanirviNNaH sudharmamunisannidhau / jagrAha sa sudhIrdIkSA zikSAM ca dvividhAmapi // 649 // sapazca samitIH samyaka pAlayAmAsa ytntH| guptIcA'pAlayata kAyaguptau kiM tu na nishclH|| 650 // kAyotsarge sthito daMzamazakopadrave sati / pArayAmAsa taM zIghamasaMpUrNe'vadhAvapi // 651 // sudharmasAdhunA'bhANi kimAvazyakakhaNDanam ? / prakaropi yato dopo vratabhaGge bhaved mahAn // 652 // tatastadbhayamIto'sAvasahiSNurimAmapi / gupti nirvAhayAmAsa caiyAvRttyaM cakAra ca // 653 // mRtvA samAdhinA so'nte saudharme tridazo'bhavat / jajJe tava sutaH zreSThin ! tataHcyutvA'yuSaH kssye|| 654 // sapta pravacanamAtRryata sukhenaiva pAlitAH / tadanena priyAH sapta pariNItAH sukhena hi // 655 // kapTena pAlikA yat priyA'pyevamabhUta ttH| apramAdo vidhAtavyo dharmakarmaNi sarvathA // 656 // tacchrutA jAtasaMvego'grahId dIkSAM purandaraH / jagrAha zrAvakatvaM ca puNyasAro vivekavAn // 657 // // 88 // Page #181 -------------------------------------------------------------------------- ________________ tataH putrapu jAtepu puNyasAro'pi vAIke / pratipadya parivrajyAM mRtvA sugatibhAgabhUta // 658 // // iti puNyasArakathAnakaM samAptam // zrutvemAM puNyasArasya satkathAM vimlaa''shyH| jagrAha dIkSAM kanakazaktistyaktvA nRpazriyam // 659 // samIpe vimalamatyA AryAyAste ca tatpriye / dIkSAM gRhItvA saMjAte sutapaHsaMyamodyate // 660 // viharana naganagare siddhiparvatanAmake / gatvA zilocaye tasthau pratimAmekarAtrikIm // 661 // tatpUrvamatsarI tatra himacUlA'bhidhaH suraH / tasyopasargAn vidadhe nirAcakre sa khecaraiH // 662 // prabhAte pArayitvAtAMsa AgAd ratnasaJcayAm / tatra sUranipAtA''khyodyAne tAM pratimAM vyadhAt / / 663 // zukladhyAnajupaH tasya ghAtikarmacatuSTaye / prakSINe kevalajJAnamutpede vizvadIpakam // 664 // vidadhe mahimA tasya devavidyAdharAsuraiH / vajrAyudhacakriNA ca mAnavairaparairapi Agatya samavAsApati puri tsyaamthaa'nydaa| pUrvottaradigvibhAge kSemaGkarajinezvaraH // 666 // cakrI vardhApitaH pumbhistadA''gatya niyojiteH / tatazca saparIvArastaM nantuM dAgU yayAvasau // 667 // pradakSiNAtrayapUrva praNamya paramezvaram / nipasAda yathAsthAnaM zuzrupurdharmadezanAm // 668 // atrA'ntare sutastasya sahasrA''yudhanAmakaH | namaskRtya jinendraM taM papracchaivaM kRtAJjaliH // 669 // bhagavan ! pavanavegAdInAM pUrvApare bhavAH / kathaM tAtena vijJAtA mametat kautukaM mahat // 670 // Page #182 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 89 // prastAva: bhagavAnapyayAvAdIdavadhijJAnacakSuSA / bhavasvarUpaM vijJAtaM teSAM bajAyudhena bhoH / // 671 // punaH papraccha sa jJAnaM katibhedaM bhavatyadaH / jinovocat paJcadhA tat prasiddha hyasmadAgame // 672 // matizrutAvadhisaMjhaM tatra jJAnatrayaM bhavet / turya manaHparyavaM ca paJcamaM kevalA'bhidham // 673 // buddhiH smRtizca prajJA camatiH pryaayvaackaaH| dhImadbhiH punaretAsAM pRthak bhedAH prakIrtitAH // 674 // bhaviSyakAlavipayA matistAvat prakIrtitA | buddhizca vartamAne syAdatIte ca smRtirbhaved // 675 // kAlatraye ca vijJeyA prajJA sA ca caturvidhA / kSayaM gatairbhavejantormatyAvaraNakarmabhiH // 676 // autpattikI vainayikI kArmikI pAriNAmikI / caturvidhA bhaved buddhiH paJcamI nopalabhyate // 677 // adRSTAzrutapUrve yA vastunyutpadyate kSaNAt / buddhirautpattikI nAma sA buddhaiH parikIrtitA // 678 // mArate rohako nAma zilAprabhRtivastuSu / dRSTo nidarzanaM tasyAM tatkathA zrUyatAmiti // 679 // ujjayinyAM mahApuryAmarikesarinAmakaH / buddhivikramasaMpanno babhUva pRthivIpatiH // 680 // tasyAH puryAH samAsanne mahatyA zilayAGkite / naTyAme'bhavad raGgazUro nAmnA kuzIlavaH // 681 // atimAtrakalApAtraM buddhinirjitavAkpatiH / bAlo'pyabAlabhAvo'bhUta tatputro rohakADhayaH // 682 // tanmAtari vipannAyAM raGgazUrasya tasya tu / babhUva rukmiNI nAmnI preyasI rUpazAlinI // 683 // sA yauvanamadonmattA bhartRgauravagavitA / rohakasyAGgasaMskAraM na cakAra tathAvidham // 684 // Page #183 -------------------------------------------------------------------------- ________________ so'vadada kapito yat tvaM zuzrUSoM na karoSi me| bhaviSyati tato'vazyaM he mAtaH! te na sundaram // 685 // sAjJavIre zizo! yat tvaM nigrahAnugrahAkSamaH / sa tvaM ruSTo'thavA tuSTaH kariSyasi mamAna kim // 686 // rohakaH cintayAmAsotpAdya mantuM kamapyaham / tathA kariSye tAtasyAniSTeyaM jAyate yathA // 687 // vicintyaivaM sa yAminyAmutthAya sahasAbravIt / yAtyeSa puruSaH ko'pi niHsRtya gRhamadhyataH // 688 // tad nizamya pitA tasya zayAno'tha gRhAjire / utthAyovAca re ! duSTaM taM darzaya naraM mama // 689 // rohako'pyavadat tAta !sa utplutya gataH kSaNAt / raGgo'pi hi virAgArhastato'bhUd gehinI prati // 690 // AH! kimanyanarAsaktA jAteyamathavA bhavet / kimidaM durghaTa yena bhavantyevaMvidhAH striyH|| 691 // pRthakzayyAvidhAnena tato'sau tena dhImatA / azastravadhavaduHkhabhAginI vidadhe sphuTam // 692 // sA'pi dadhyau mayA nAparAddhaM kimapi bhartari / nUnametena vAlena kopito'yaM patirmama // 693 // karomyasyaiva tadbhaktiM bhartRtopavidhitsayA / yenaivAropitaM duHkhaM sa evApanayatvaram // 694 // tataH sA prArthayAmAsa rohakaM bhaktipUrvakam / vatsa ! me'bhimukhaM kAntaM kuru dAsyasmi te sphuTam // 695 // vidhAya sa sudhIrevaM tAmAtmavazavartinIm / punA rAtrau sacandrAyAM provAca janakaM prati // 696 // uttiSThociSTha he tAta ! yAtyadyA'pyasako nrH| athA'sya pRcchato'darzi tena chAyA shriirjaa|| 697 // 1 araM zIgham / Page #184 -------------------------------------------------------------------------- ________________ patuH zAntinAdhacaritram prastAva anyadA saha tAtena sipraasaikte'nydaa| napA / sahasA rohana tvacchAyeyamiti prokte pitrA provAca rohakaH / agre'pyevaMvidho dRSTastarhi tAta ! mayA naraH // 698 // nazUrastato dadhyau hA ! mayA vacanAta zizoH / apamAnapadaM cakre patnI dopA'bhizazyA / / 699 // tataH sA rukmiNI bhartuH pUrvavad vallabhA'bhavat / rohakasya sadA bhakti kurute sma ca sAdaram // 700 // sapitrA saha bhuGkte sma tathA'pi kushlaa''shyH| svajananyA api prAyo buddhimAna na hi vizvaset // 701 // anyadA saha tAtena sa gatvojayinI purIm / sarvamAlokayAmAsa pure devakulA''dikam // 705 // gate tAte purImadhye sa siprAsaikate'nyadA / purI reNumayIM kRtvA tasthau tadrakSaNe svayam // 703 // athA'lpabhRtyo'zvA''ruDhastenAgacchan pathA nRpaH / sahasA rohakeNoce sAvaSTambhamidaM vacaH // 704 // puraH prAsAdacaityADhyAMrAjaputra! puriimimaam| ki tvaM bhaktA'si yenA'zvaM nivartayasi nAnyataH / / 705 // tasya buddhayA girA caiva prahRSTaH pRthiviiptiH| kasyA'yaM sUnurityevaM papracchA'nucarAna nijAna 1 // 706 // te'vocana raGgazUrasya suto'yaM deva ! rohakaH / vijJAnavacanAbhyAM yo jAtastvaccittamohakaH // 707 // mantripaJcazatAnyAsan tasya rAjJaH paraM naram / prakRSTaM mArgayAmAsa sa vidhAtuM mahattamam // 708 // tato'sau rohkprjnyaapriikssnnkRte'nydaa| puruSa prepayitvA svaM grAmINAnidamAdizat asmadyogya iha grAme prAsAdaH kAryatAM param / dravyavyayena bahunA'pyekadravyavinirmitaH // 710 // saMbhUya grAmavRddhAste raGgazUranaTazca saH / ciramAlocayAmAsustad-vidhAtumanIzvarAH Page #185 -------------------------------------------------------------------------- ________________ vinA tAtamabhuJjAno rohako'ya rudana gRhAt / AgatyA''kArayAmAsa bhojanAyainamAdarAt // 712 // so'vadad vatsa ! datto'dya kSudrA''dezo mahIbhujA / ekadravyeNa kenA'pi prAsAdaH kAryatAmiti // 713 / / tanirNayamakRtvaiva bhojanaM kriyate katham ? | AjJA balavatAM yasmAd lacintA na zubhAvahA // 714 // rohako'pyavadat tAvat bhojanaM kriyatAM nanu / pazcAta sarva bhaNiSyAmi cintanIyaM kimatra moH|| 715 // bhojanomabhASiSTa sa sudhI rAjapUrupam / iyamuccatarA dIrvA''yAmayuktAsti yA zilA // 716 // tayaiva kArayiSyAmaH prAsAdaM nRpacintitam / pUraNIyaM nRpeNaiva punaH zilpidhanA''dikam // 717 // ityartha kathite tena punA rAjJA paredyavi / grAmasthA ityabhASyanta vastamuddizya puMgirA // 718 // poSaNIyaH pratidinaM vasto'sau caarivaaribhiH| ahInA'dhikamedAstu punaH preSyo'smadantikam // 719 // kathitaM rohakasyaiva tatastenApi dhImatA / tRNA''dipopitasyA'sya darzAte pratyahaM vRkaH // 720 // tathAkRte'munA rAjJA preSitaH kukktto'nydaa| eko'pi yodhanIyo'yaM dattA''jJA cedRzI tthaa|| 721 / / saMkrAntaprativimvo'sAvAdarza yodhitazviram / tilAnAM zakaTAna preSya bhANitaM bhUbhujA punaH // 722 // yanve hi pIDayitvAmRna tailaM kArya paraM tilAH / mIyante yena mAnena meyaM tenaiva tailakam // 723 // rohako mApayAmAsa pRthvAdarzatalena tAn / bhUyastenaiva tailaM ca buddheH kiM nAma duSkaram ? // 724 // 1 mepam. Page #186 -------------------------------------------------------------------------- ________________ caturthaH zAntinAghacaritram 191 // * prastAvaH anyadAkArayad vaiti nRpatirvAlukAmayIm / anayA gopayiSyante zAlInAM kila tandulAH // 725 // rohako'pyavadad rAjakArya kArya yathAtatham / paraM pramANa naitasyA jAnImo'kRtapUrviNaH // 726 // tatastasyAH purAtanyAH khaNDamekaM pradaryatAm / yatastena pramANena sA navyA kriyate bahuH // 727 // anyadA ca jaraddhastI prepitastatra bhUbhujA / kathitaM ca yathA yatnAta pAlyo'yaM mama vAraNaH // 728 // saMsthitasyA'sya me vArtA kathanIyA yathA tthaa| mRta ityakSaradvandvaM nocArya tu puro mama // 729 // jJApito rohakeNeti mRte tasmin mahIpatiH / yad deva ! na caratyadya karI pibati vA na ca // 730 // cakre nocchvAsaniHzvAsaurAjJoce tarhi kiNmRtH| so'vadadvebhi naivA'haM devojAnAti kAraNam // 731 // rAjJA punaH samAdiSTaM grAmalokasya tasya tu / yad bhoH ! svAdujalA''pUrNaH svakUpaH preSyatAmiha // 732 // pratyUce rohako'pyevaM purasthA kApi kUpikA / devAbhadau preSyatAmatra yataH sArddha tayaityayam // 733 // hRSTo rAjA'pyamApiSTa yuktametena jalpitam / kAryasyA'ghaTamAnasyA'ghaTamAnamihottaram // 734 // pradattAjJA punA rAjJA yadudIcyAM vanaM dizi / dakSiNasyAM dizi grAmAt tat kathaM kriyate vada // 735 // rohako'pyavadad grAmanivezaH kriyate'nyataH / tenaiva vidhinA grAmAd bhaved dakSiNato vanam // 736 // rAjA dezAta sa cA'nyeyuH pAyasaM pAvakaM vinA / papAcAvakarasyAntaHsthAlI vinyasya ytntH|| 737 // 1 rajjum. Page #187 -------------------------------------------------------------------------- ________________ : samIpe bhUpatiH svasyA''kArayAmAsa rohakam / vyavasthayA'nayA'nyedhuranyo'nyasya viruddhayA / / 738 // nAgamyaM malinAGgena kArya snAnaM na ca tvyaa| yAnArUDhena cA''gamyaM padbhyAM nA'spRzatA bhuvam / / 739 / / notpathena na mArgeNa na rAtrau na ca vaasre| na kRSNe nojjvale pakSe na cchAyAyAM ncaa''tpe|| 740 // nopadApANinA naiva riktahastena vA tvayA / AgantavyaM tvayA''bhyAse zemupIzAlinAdhruvam / / 741 / / tatazcaiDe kikA''rUDhaH spRzana padbhyAM dharAtalam / prakSAlitAGgastoyena sandhyAkAle kuhUdine // 742 // dhRtacAlanakaH zIrSe cakrarekhAntarAlagaH / mRdupAyanapANizca sa yayau nRpaparpadi // 743 // kRtvA praNAma bhUpasya samIpe nipasAda ca / DhokayAmAsa cAmuSya prAbhRtaM mRttikAmayam // 744 // kimetaditi rAjJokte kathayitvA''tmanaH kathAm / so'vadad deva! gurvIyaM jaganmAteva mRttikA // 745 // tatazca svA'jAtapraznadravyadAnAdinA nRpH| saMmAnyainaM sabhAmadhye prazazaMsa savismayaH // 746 // aho ! asya mahApuMso vilokya mativaibhavam / vayaM manyAmahe rUDhaM satyametat subhASitam // 747 // vAjivAraNalohAnA kAThapASANavAsasAm / nArIpuruSatoyAnAmantaraM mahadantaram // 748 // athA'GgarakSakatve taM nivezya nizi bhUpatiH / suSvApa zayane tasmin rohako'pi mahAmatiH // 749 // yAminyAH prathame yAme jAtanidrAkSayo'tha sH| vivodhya rohakaM smA''ha suptojAgarti vA bhavAn // 750 // 1 samIpe / 2 mepaaruudH| 00LL Page #188 -------------------------------------------------------------------------- ________________ zAntinA caritram // 92 // guruH 1104EUR 11 // 757 // so'vadad naiva supto'smi deva! cintAM karomyaham / avikAliNDikAH ko nu karotyevaMvidhA iti 1 / / 751 // papRSTena tenaiva kRtastannirNayo yathA / vAtaprAbalyatastAsAM jAyante tAstathAvidhAH aateesri pRSTo rAjJA jajalpa saH / yathA pippalaparNAnAmAdiranto'thavA tenaiva nirNaya dvAvapyetau samAviti / tRtIyaprahare khADihalA dehasya cintanam nirNItamiti tenaiva samatvaM dehapucchayoH / yAvatI zvetatA tAvat kRSNatvamapi tattanau caturtha prahare viddhaH kaNTakena mahIbhujA / jagAda rohako deva ! cintA tvattAtajA mama kIDazIti nRpeNokte so'vadad rAjaguhyakau / nirNejakAlimAtaGgAceti te janakAH sphuTam rAjoce kimasaMbaddhaM brUpe jAnAsi vA katham 1 / so'pyavocata jAnAmi bhUpate ! tava ceSTayA // 758 // nyAyena pAlayasyurvI yena tena nRpA''tmajaH / tuSTo dadAsi yad bhUri dhanaM tad dhanadAtmajaH // 759 // kopaM karopi yad gADhaM tat tvaM caNDAlanandanaH / ruSTo harasi sarvasvaM yena tad rajakA''tmajaH // 760 // viddhaH kaSTikayA yasmAd dUno'hamalidaMzavat / tena jAnAmyahaM rAjan ! vRzciko'pi pitA tava // 761 // ityarthe saMzayazcet jananIM pRccha tannijAm / tatrA'pyanumataM hyetadatinirbandhapRSTayA // 762 // vIkSyA'bhilapitA ete yatusnAtayA mayA / tena paJcA'pyamI vatsa ! pitRbhAvaM bhajanti te tato'sau rohako nAmA'nanyasAmAnyadhIdhanaH / paJcamantrizatasvAmI kRtastuSTena bhUbhujA // 763 // // 764 // 11 042 11 11 043 11 11 048 11 11044 11 caturya prastAvaH // 92 // Page #189 -------------------------------------------------------------------------- ________________ tasya buddhiprabhAveNa dRptA api mahIbhujaH / arikemaribhUpasya babhUvurvazavartinaH // 765 // ||iti rohakakathAnakaM samAptam // buddhinayikI sA yA vinayena bhaved guroH adhIte'pi nimittA''dizAstre cAruvicArakRt / / 766 // ghaTacitrA''dikaraNazilpinAM lekhakasya c| bhavet karmasamutthA yA sA buddhiH kArmikI sphuTam // 767 // pariNAmavazAt marcavastunaH kRtnishcyaa| syAt pAriNAmikI buddhiH pratibodhavidhAyinI // 768 // sarvAmAmapi buddhInAM dRSTAntA AgamoditAH / aneke santi te granthagauravAdiha noditAH // 769 // buddhizcaturvidhA'pyeSA matijJAnamihocyate / sati yasmin zrutamapi prAdurbhavati dehinAm // 770 // trikAlavipayaM vastu yenA'dhItena vidyate / tat siddhamAkAmukhyaM zrutajJAna prakIrtitam // 771 // kiyanto'pi bhavA yena vijJAyante zarIriNAm / proktaM tadavadhijJAnaM sarvadikSu kRtAvadhi // 772 // bhAvA manogatA yena jJAyante saMjhidehinAm / manaHparyavasaMjJaM taccaturtha jJAnamucyate // 773 // sarvatra sarvadA yasya skhalanA na kathaJcana / tadbhave kevalajJAnaM paJcamaM siddhisaukhyakRt // 774 / / athotthAya jinaM natvA gRhe gatvA ca cakrabhRt / rAjye nyavezayat putraM sa sahasrA''yudhAbhidham // 775 // catu:mahase rAjInAM tatsaMkhyaiH pArthivaistathA / saptaputrazataiH sArddha sa zrAmaNyaM tato'grahIt // 776 // gRhItvA dvividhAM zikSAM gItArtho viharana bhuvi / yayau so'pi girivaraM siddhiparvatasaMjJakam // 777 // Page #190 -------------------------------------------------------------------------- ________________ caturyaH zAntinAghanaritram // 93 // prastAva tatra vairocane stamme ramaNIye zilAtale / sa sAMvatsarikI tasthau pratimA merunizcalaH // 778 // ito'vagrIvatanayau maNikumbhamaNidhvajau / bhavaM bhrAntvA suratvena samutpannau tadA hi tau // 779 // tatpradezaM samAyAtau bhagavantaM nirIkSya tam / utpannamatsarI tasyopasargAniti cakratuH // 780 // tIkSNadaMSTrAkarAlA''syaM dIrghalAGgulamAditaH / tau siMhavyAghrayo rUpaM muktanAdaM vitenatuH // 781 / / tatazca rUpamAsthAya kareNyoratibhIpaNam / kruddhau vidadhatuH tasya dantaghAtA''dyupadravam // 782 / / bhUtvA'tha sarpasarpiNyau phaTATopabhayaGkarau / tataH pizAcarAkSasyAvupadudruvatuzca tam // 783 // rambhAtilottamAnAgnyau zakrasyA'priye tadA / vajrAyudhamunIndraM taM namaskartumupeyatuH // 784 // te vilokya samAyAntyau tvaritaM tau prnneshtH| tAbhyAM saMtekSitau gADhaM vacanairbhayakAribhiH // 785 // sAGgahAra savilAsaM hAvabhAvarasottaram / rambhA nRtyaM svayaM cakre vajrAyudhamuneH puraH // 786 // saptasvarasamAyuktaM grAmatrayapavitritam / tilottamA'pi saparIvArA gItaM vyaghAd varam // 787 // vidhAyaivaMvidhAM bhakti munIndraM taM praNamya ca / rambhAtilottame devyau jagmatuH sthAnamAtmanaH // 788 // vArSikI pArayitvA tAM pratimAmatiduSkarAm / vijahAra mahIpIThe vajrAyudhamahAmuniH // 789 // kSemakare gate mokSa gaNabhRt pihitAzravaH / Ayayau nagare'nyeyuH sahasrAyudhabhUpateH // 790 // 1 tirskRtii| OM // 93 // Page #191 -------------------------------------------------------------------------- ________________ dharma tadantike zrutvA pratibuddhaH sako'pi hi / rAjye zatavalaM putraM nivezya vratamAdade // 791 // gItArtho militaH so'tha tAtasAdhostatazca tau / bhUmyAM viharataHsmobhau kurvantau vividhaM tapaH // 792 // Ipata prAgbhArasaMjJeSya samAruhya mahIghare / saMtasthatuH kRtaprAyau pAdapopagamena to // 793 // tyaktvA dehamidaM malAJcitamubhau tau devalokottaraM saMprAptau navamaM gatAvamumatha graiveyakAyakam / itthaM zAntijinezvarasyacarite tasyaivavaryATamaH prokto'yaM mayakA bhavaH sanavamaH saGghasya kuryAcchivam // 794 // ityAcAryazrIajitaprabhasUriviracite zrIzAntinAthacarite aSTamanavama bhavavarNano nAma caturthaH prastAvaH Page #192 -------------------------------------------------------------------------- ________________ paMcamaH prastAva zAntinAthacaritram // 94 // paJcamaH prastAvaH ito'sya jambUdvIpasya prAgvidehasya bhUpaNe / vijaye puSkalAvatyAmasti pU: puNDarIkiNI // 1 // nItikIrtijayazrINAM strINAM saGketamandiram / abhUt tIrthaGkarastatra rAjA ghanarathAmidhaH // 2 // rUpalAvaNyasaMyukte tasyA'bhUtAmubhe priye / AdyA prItimatInAmnI dvitIyA ca manoharI cannAyudhasya jIvo'thaikatrizatmAgarasthiteH / tasmAt sarvottamauveyakAdayuHkSaye cyutaH // 4 // tatpUrvapreyasIkukSizuktau muktAmaNiprabhaH / samutpede sutatvena meghasvapnopasacitaH // 5 // ' (yugmam) sahasrAyudhajIyo'tha tatazyutbodare'bhavat / rAjJaH patnyA dvitIyasyAH surathasthapnazaMsitaH // 6 // pUrNakAle'tha te devyau prasate zubhalakSaNau / megharathadRDharathanAmAnau varanandanau atikrAntazizutvau tau kalAcAryasya sannidhau / suvinItau mahAprAjJau peThatuH satkalA iti // 8 // lekhyaM gaNitamAlekhyaM nATyaM gItaM ca vAditam / svarapuSkaragataM samatAlaM ceti tat tridhA aSTApadaM nAlikA janavAdaM tathaiva ca / tridhA dyUtaM cA'napAnavidhiH zayanasaMyutaH AbharaNavidhizcAryA gAthA gItiH prahelikA | zlokazca gandhayuktazca taruNInAM prasAdhanam // 11 // nagarastrIhayahastInAM lakSaNAni gavAM tathA / lakSaNaM tAmracUDasya tathA 'medasya lakSaNam // 12 // 1 SaNDasya ityapi paatthH| // 94 // Page #193 -------------------------------------------------------------------------- ________________ cakracchatramaNidaNDakAkiNIkhaDgacarmaNAm / pratyeka lakSaNAnIha jJAtavyAni kalAvidA // 13 // candrasUragraharAhucaritaM sUpakAratA / vidyAkAro mantragataM rahasyagatameva ca // 14 // vyUha cApi prativyahaM cAraM ca praticArakam / skandhAvArapramANaM ca mAnaM ca puravAstunoH // 15 // skandhAvArapuravAstunivezaM cA'zvazikSaNam / hastizikSA tatvavAdaM nItizAstraM savistaram // 16 // dhanurvedamaNikarNadhAtuvAdaM tathaiva ca / vAhuyuddhaM daNDayuddhaM dRSTimuSTayoryuSaM tathA / niyuddhaM vAgyudhaM sarpavayapA stambhanaM tathA / patracchedaM vaidyakaM ca kRSirvANijyakarma ca // 18 // vijJeyo calipalitanAzaH pakSirutaM tathA / kalA dvisaptatizcaitA vidvadbhiH parikIrtitAH kalAkalApasampUrNau ruupnirjitmnmthau| krameNa yauvanaM prAptau kumArau tau babhUvatuH // 20 // sumandirapurAdhIzanihatArinRpA''tmaje / upayeme megharathaH priyamitrAmanorame // 21 // tasyaiva bhUpateH putrI kaniSThA ruupsNyutaa| putrI dRDharathasyA'pi jajJe sumatisajJikA // 22 / / nandipeNameghasenA'bhidhAnau caranandanau / jAto meghagthasyA'tha patnIdvitayasaMbhavau // 23 // putro dRDharathasyaiko rathasenA'bhidho'bhavat / te trayo'yi kalA'bhyAsaM samaye cakrire'khilam // 24 // gajA ghanastho'nyedyaH putrapautramamanvitaH / siMhAsananiviSTo'dhitaSThAvAsthAnamaNDapam // 25 // proktA mevarathenAtha navAdhItA nijAtmajAH / catmAH ! prajJAprakAzArtha brUta praznottarANi ca // 26 // EEEEEEEEEEEEEEEEEEEECE Page #194 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 95 // prastAvaH tatastadvacanAnantarameva ekena kaniSThena paThitamkathaM saMbodhyate brahmA dAnArthoM dhAturatra kH?| kA paryAyazca yogyAnAM ko vA'laGkaraNa nRNAm // 27 // vicintya dvitIyenoktam-'kalA'bhyAsaH / iti / saca paThitavAnadanDanItiH kathaM pUrva mahAkhedeka ucyate / kAjalAnAM gatilokapAlaH kaH paJcamo mataH // 28 // jyeSThena tasyottaraM dattam-'mahIpatiriti' tatazca sa papAThakimAzIrvacanaM rAjJAMkAzambhostanumaNDanam 1 / kaH kartA sukhaduHkhAnAM pAtraM (mUla)ca sukRtasya kaH // 29 // anyeSu ajAnassu megharathena tsyottrmdaayi-'jiivrkssaavidhiriti| svayaM ca bhaNitavAnasukhadA kA zazAGkasya madhye ca bhuvanasya kaH ? | niSedhavAcaka: kovA kA saMsAravinAzinI // 30 // raajnyoktm-'bhaavneti| tathaikA gaNikA tatropavizya nRpamabravIt ! jIyate deva ! nAnyena kRkavAkurayaM mama XXXSEXSESSSSXXE64588MSAXSMSMSKHE -... . 2008 Page #195 -------------------------------------------------------------------------- ________________ - - yadi vA'nyasya kasyApi garvo'sti caraNAyudhAt / sa pAdamUle bhavatAmAnayatvAtmakukuTam // 32 // jeSyate kukuTo meM cet tAmracUDena kasyacit / tat tasmai saMpradAsyAmi dravyalakSamahaM sphuTam // 33 // rAjhI manoramA tasyAH samAkayAtha tadvacaH / dAsyA rAjAjJayA tatrAnAyayad nijakukuTam // 34 // muktastena paNenA'sau tatastau nRpateH puraH / yo pravRttAvanyonyaM caJcaghAtakRtakSatau // 35 // caJcapAdaprahAraistau yudhyantAvaruNekSaNau / rAjasabhyajanakRtAM prazaMsAM samavApatuH / // 36 // tIrthakaratvAdAgarbhavAsAd jJAnatrayA'nvitaH / atrAntare megharathaM rAjA ghnrtho'brviit| // 37 // ciraM yuddhA'nayormadhyAd vatsa ! naiko'pi jeSyati / pRSTo'tha kAraNaM tena punarevaM jagAda saH // 38 // ihaiva bharatakSetre'bhUtAM ratnapure pure / dhanadasudattasaMjJau vaNijau mitratAM gatau // 39 // vAhayantau balIvI kSuttRSNAbharapIDitau / vyavahAraM sadA gantryA cakratuH samameva to // 40 // mithyAtvamohitau kUTatulAmAnavidhAnataH / arjayAmAsaturvittaM tau cAlpaM paravaJcakau // 41 // anyadA kalahAyantau tau prahRtya parasparam / vipadya cArtadhyAnena saMjAtau vanadantinau // 42 // kUle suvarNakUlAyA varddhamAnau babhUvatuH / kAJcanatAmrakalazA'bhidhAnau yUthanAyako tau ca yUthasya lobhena yuddhavA mRtvA babhUvatuH / sairimau puryayodhyAyAM nandimitrasya mandire // 44 // gRhItvA rAjaputrAbhyAM yodhitau tau parasparam / vipadya pari tatraiva saMjAtau meSako dRDhau // 45 // 3 XXXXXXXXXXIRRITERRBEFORE - Page #196 -------------------------------------------------------------------------- ________________ paMcamaH prastAva: zAntinAthacaritram 196 // . OSSIERREEEEEEEXBikki mithaH zRGgAgraghAtena bhinnazISarSoM savismayam / mRtvemau kukkuTau jAtau roSA'ruNavilocanau // 46 // tatazca naitayormadhyAd vatsaiko'pi vijeSyate / iti zrutvA megharatho'vadhijJAnI zazaMsa ca // 47 // na kevalamimau tAta ! matsarAveSTitau dRDham / khecarAdhiSThitau cAtra kAraNaM kathayAmi vaH // 48 // astyatra bharatakSetre vaitADhyavaraparvate / suvarNanAbha nagaramuttarazreNibhUSaNam // 49 // tatrA''sId guruDavegA'bhidhAnaH khecarezvaraH / tasya putrau candrasUratilakA''khyau nabhazcarau // 50 // anyadA tau namaskartu pratimAH zAzvatAhatAm / jagmaturmeruzikhare jinasnAtrapavitrite // 51 // tatra sAgaracandrA''khyaM 'cAraNazramaNaM varam / dRSTvA praNematuH svarNazilA''sInamimau mudA // 52 // pRSTo munivarastAbhyAM nijapUrvabhavasthitim / so'pi jJAnena vijJAya kathayAmAsa tAviti // 53 // astIha dhAtakIkhaNDadvIpasyairavate puram / nAmnA vajrapuraM tatrA'bhayaghoSo'bhavad nRpaH suvarNatilakA tasya rAjJI tatkukSisambhavau / abhUtAM jayavijayAbhidhAnau varanandanau itaH suvarNanagarasvAminaH zaGkhabhUpateH / pRthvIdevIbhavA pRthvIsenA nAmnI sukanyakA bhUpasyA'bhayaghoSasya samAyAtA svayaMvarA / pariNItAtiharSeNa tenAsau mRgalocanA // 57 // anyadA'tha vasantau supuSpavanabandhure / yayau krIDitumudyAne rAjA rAjJIzatAnvitaH // 58 // bhramantyA tatra tatpalyA pRthvIsenA'bhidhAnayA / adarzi dAntadamanA'bhidhAno munipuGgavaH // 59 // // 96 // Page #197 -------------------------------------------------------------------------- ________________ tatpAvai dharmamAkarNa tayA ca pratibuddhayA / anujJAppa mahIpAlaM pravrajyAM pratyapadyata rAjA'pyudyAnalakSmI tAmanubhUya yayau puram / prAptazca tadgRhe'nyeA chamastho'nantatIrthakRt // 1 // prAzu(su)kairannapAnaizca sa tena pratilAbhitaH / cakrire paJca divyAni tadgRhe ca divaukasaH // 62 // utpanna kevalasyA'sya samIpe sa mhiiptiH| tanayAbhyAM samaM tAmyAM pravajyAM pratipannavAn // 63 // viMzatisthAnakaistIrthakarakarma nibadhya saH / kRtvA kAlaM samuto'pyacyutakalpe suro'bhavat tatazyuto'bhayaghoSajIvaH svasyA''yuSaH kSaye / rAjA vanarayo jajJe henAGganRpA''manaH // 65 // jIvau jayavijayayoH saJjAtau vAM divazyutau / iti tenAnagAreNa tayostAta ! niveditam // 63 // tatastau draSTumutko lAmihA''pAtau namazcarau / apazyatAM yudhyamAnau kautukAt kukuTAvimau // 67 // tAmyAmadhiSThitAvetau vidyayA tasthatuzca tau / ihaiva gopayitvAsaM svavidyAyAH prabhAvataH // 68 // vAkyaM megharathasyedaM zrutlA tau khecarAvubhau / rAjJo ghanarathasyAhI prakaTIbhUya nematuH // 69 // to pUrvabhavatAtasya tasya natvA kramadvayam / kSaNaM sthityA nijaM sthAnaM punareva prajagmatuH // 70 // tato dIkSAM gRhItvA tau tapastaptyA suduzcaram / utpanna kevalajJAnau sanAtanapadaM gatau // 71 // atha tau kurkuTau sarvo zrutvA pUrvabhavasthitim / mahApApavidhAtAraM manasA saM ninindatu: // 72 // 1 kukkuTakukuMTazabdayoH paryAyatvAt kepucit pustakeSu kukkuTazabdasya keSucana ca kurkuTasyollekhaH / / 17 Page #198 -------------------------------------------------------------------------- ________________ paMcama: zAntinAthacaritram 197 // prastAva: praNamya caraNadvandvaM rAjJo ghanarathasya tau / svabhASayocatuzcaivamAvAM kiM kurvahe prabho!? // 73 // tato rAjJA sasamyaktvo dharmo'hiMsA''dilakSaNaH / tayoniveditastAbhyAM bhAvasAraM pratIpsitaH // 74 // prAyaM kRtvA vipannau tau devayonI babhUvatuH / tAmracUlasvarNacUlau bhUtau bhUtASTavIM gatau // 75 // tato vimAnamAruhyA'gatya natvA mahIpatim / kRtopakAraM taM prAzaMsatAM viracitAJjalI // 76 // rAjAnaM samanujJApya jagmatustau svamAzrayam / rAjA'pi pAlayAmAsa rAjalakSmImasau ciram // 77 // etya lokAntikairdevai rAjA dhanaratho'nyadA / tIrtha pravartayetyuktvA dIkSAkAlaM vibodhitaH // 78 // davA sAMvatsaraM dAnaM rAjye megharathaM sutam / sthApayitvA sa jagRhe dIkSAM devendravanditaH utpAdya kevalajJAnaM bhavikAn pratibodhayan / vijahAra mahIpIThe zrImAn ghanaratho jina: // 8 // yukto dRDharathenA'tha yuvarAjena sapriyaH / udyAne devaramaNe yayau megharatho'nyadA / tatrA'zokatarormUle niviSTasyA'sya bhUpateH / purobhUtaiH samArabdhA kaizcita prekSaNakakriyA / / 82 // nAnAzastradharAH kRttivAsaso bhuutimnndditaaH| te'tIva vismayakaraM nRtyaM vidadhire kSaNam // 83 // teSu nRtyaM prakurvatsu kiGkiNIketumAlitam / vimAnamekamAkAzAdAyayau nRpasannidhau // 84 // tanmadhye sundarA''kAraM nArIpuruSayoryugam / dRSTA papraccha kAvetAviti devI mahIpatim rAjA provAca he devi ! zRNu vaitAdhyaparvate / uttarasyAM varazreNyA nagarI vidyate'lakA 388888XXXXXXXXXXXXXXXXXX Page #199 -------------------------------------------------------------------------- ________________ 11 20 11 vidyudrathakhecarendraputrastatra mahAbhujaH / ayaM siMharatho nAmnA sarvavidyAdharezvaraH iyaM vegavatInAmnI bhAryA'sya sahito'nayA / gato'bhUd dhAtakIkhaNDadIpe'sau vandituM jinam // 88 // tato nivartamAno'sau yAvadAgAdiha priye ! / pratighAto gavestAvadasyA'bhUt sahasaiva hi // 89 // mAM dRSTvA'cintayadasau sAmAnyo'yaM nRpo na hi / yatprabhAveNa saJjAtA vimAnaskhalanA mama // 90 // tato'nena prahRSTena bhUtarUpANyanekazaH / kRtvA mama purazcakre priye ! prekSaNakautukam // 91 // papracchvaM punardevI kimanena purAbhave / sukRtaM vihitaM yena jAtA nAtharddhirIdRzI // 92 // rAjovAca priye ! pUrva pure saGghapurA'bhidhe / rAjaguptA'bhidhaH kazcid babhUva kulaputrakaH // 93 // zaGkhakA nAma tadbhAryA nirdhanatvena pIDitau / tau kRtvA'nyagRhe karma prANavRtti vitenatuH kASThAdyarthamathAnyedyurgatAbhyAM kAnanAntare / daSTvA bhaktivazAt tAbhyAM sAdhureko namaskRtaH upadiSTastayoragre tena dharmo jinoditaH / vidhinA''rAdhitazcintAmaNikalpadrumopamaH janmAntaropArjitAnAM pApAnAmantakArakam / AdiSTaM ca tapo dvAtriMzatkalyANA'bhighaM varam // trirAtradvitayaM tatra bhaveccAturthikAni ca / dvAtriMzaditi tAbhyAM tad vidadhe bhaktipUrvakam tasya pAraNa ke tAbhyAM munireko gRhAgataH / praNamya prAzukairbhaktapAnAdyaiH pratilAbhitaH // 99 // pratipannA'tha kAlena tAbhyAmapyanagAratA | rAjaguptaH sa cA''cAmlavardhamAnaM tapo'karot // 100 // // 94 // // 95 // // 96 // 97 // // 98 // Page #200 -------------------------------------------------------------------------- ________________ zAntinA dhacaritram paMcamaH prastAva // 98 // AyuHkSaye vipanno'sau brahmaloke suro'bhavat / tatazyutaH siMharathA'bhigho'yaM samabhUta priye ! // 101 // zalikA ca tapaH kRtvA kalpe gatvA ca paJcame / iyaM vegavatInAmnI jajJe'syaiva hi vallabhA // 102 // iti megharathaproktamAkarya caritaM nijam / pratibuddhaH siMhastho gato nijagRhaM tataH // 103 // nivezya tanayaM rAjye priyayA sahitastayA / zrIdhanasthatIrthezapAdAnte bAmagrahIta // 104 // ' ghoraM kRtvA tapaHkarmAcApya kevalamuttamam / dhautakarmamalaH siddhi yayau siMhastho muniH // 105 // vanAd gehaM samAyAto rAjA megharatho'nyadA / muktA'jakaraNA'rambho vidadhe pauSadham // 106 // madhye paupadhazAlAyAH sthito yogAsane sudhIH / puraH samastabhUpAnAM vidadhe dharmadezanAm // 107 // atrAntare kampamAnazarIrastaralekSaNaH / saMvRtto'smi mahArAja ! tabAI zaraNAgataH // 108 // iti jalpana manuSyokyA kuto'pyetya bhayadbhutaH / papAta bhUpateH kroDe pakSI pArApatA'bhidhaH // 109 // (yugmam ) bhayabhItamamuM dRSTvA dayAluH sa mhiiptiH| proce vaM bhadra! mA bhaiSIH kuto'pi mama sannidhau // 11 // evamAbhApito rAjJA nirbhayaH smbhuudsau| tAvat tatra samAyAtaH krUraH zyenAbhivo dvijaH // 111 // so'vadat zRNu rAjendra ! tvadutsaGgagato'sti yH| pArApataH sa me bhakSyaM taM muzca kSudhito'smyaham // 112 // jajalpa bhUpatirbhadra ! mamA'yaM zaraNAgataH / yukto nAyituM yena paThantyevaM manISiNaH // 113 // zUrasya zaraNA''yAto'hermaNizca saTA hareH / gRhyante jIvatAM naite'mISAM satyA urastathA // 114 // SAHASABASSSSSSSSEXKKKKHAKERS // 98 // Page #201 -------------------------------------------------------------------------- ________________ rA paraprANairnijaprANapopaNa puNyazoSaNam / tavA'pi nocitaM' svargavAraNaM zvabhrakAraNam // 115 // chidyamAne'pyekapicche yathA te jApate vythaa| tathA'nyeSAmapi bhavedidaM citte vibhAvaya // 116 // bhAvinI te kSaNaM tRptiH palale'pyasya bhakSite / sarvaprANapinAzo'syeti citte paribhASaya // 117 // paJcendriyANAM jIvAnAM vadhaM kRtlA durAzayAH / gacchanti narakaM jInA idaM citte vibhAvaya // 118 // zrUyate jIvahiMsAvAn niSAdo narakaM gataH / dayA''diguNayuktA ca vAnarI tridivaM gatA // 119 // ihA''sIdamarAvatyAH zAkhAnagarasannimA / zAkhAmRgazatA''kIrNA harikAntA'bhidhA purI // 120 // tatrA'bhUt pRthivIpAlo haripAjhA'bhidhaH sudhiiH| harINAM pAlanatvena yadAkhyA satyatAM gtaa|| 121 // tasyAmeva pUri krUro yamakikarasannimaH / kRtaghno nirdayazcA'bhud niSAdo nAma ghAtakaH // 122 // sa pApaddhirataH pApo gatvA nityaM vanAntare / javAnAne zo jIvAna varAhahariNAdikAn // 123 / / itastasmina purAsanne bane'nekadumAkule / bhUpaprasAdabalino vasanti sma balImukhAH // 124 // tanmadhye vAnarI kA'pi kApeyaviratA sadA / haripriyA'bhidhAnA'bhU dAdAkSigyazAlinI // 125 // ekadA ca niSAdo'yaM nRzaMsaH zastrarANikaH / apazyat purato ghoraM mRgAri mRgayAparaH // 126 // saMprANo'pi tataH prANabhayabhIto dvataM dvatam / naMSTrA kvApi mamAsane'dhirUDho jargatIruhe // 127 // 1 vAnarAH / 2 kapikarmaNA cApalyena rahitA / 3 praakrmshitH| 4 vRkSe / EXXXXXXXXXXXXXXXXXXXXXXXXX Page #202 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 99 // paMcamaH prastAva samArohannasau tatra pAdape samalokayat / vivRtAsyAM bhayAt tasya pUrvArUDhAM haripriyAm // 128 // yasya cANaprahAreNa mAtaGgo'pi vipadyate / so'syA api tadA bhIto yad bhayI bhayamIkSate // 129 // vyAghrAta trastaM tamuvIkSya vAnarI sA jhaTityapi / pravihAyA''tmanaH kSobhaM prasannavadanA'bhavat // 130 // vizvasto'bhUd niSAdo'tha niSaNNazca tdntike|saatsy zirasa: kezAna vyAvRNod bndhuvtslaa|| 131 // tadutsaGge ziraH kRtvA supto'sau viTapAzritaH / vIkSya nidrAyamANaM taM vyAghraHprovAca vAnarIm // 132 // bhadre ! nopakRti vetti sarvaH ko'pi mahItale / manuSyastu vizeSeNA'sminnarthe zrUyatAM kathA // 133 // ekasmin sanniveze'bhUta zivasvAmIti sa dvijH| svatIrthavandanAhetorniragAnijamandirAt // 134 // ekasyAM patitoSTavyAM tRSNA"jveSayana jalam / purANakUpamadrAkSId gUDhaM tarulatAdibhiH // 135 // kRtvA dAma tRNaistena baddhvA ca karapatrakam / kUpAntaH kSepayAmAsa jalArtha sojaDAzayaH // 136 // rajjvA tatra vilagyako niryayau kUpakAt kpiH| saphalo'yaM mamAramma iti dadhyau dvijo'pi hi // 137 // punarvitIyavelAyAM vyAghrasau~ vinirgatau / brAhmaNasyAMhiyugmaM te praNemuHprANadAyinaH // 138 // matimAna vAnarasteSu jAtismaraNapaNDitaH / dvijAti jJApayAmAsa likhitvetyakSarAvalim // 139 // vasAmo mathuropAnte vayaM tatra tvayA'pi hi / samAgamyaM tataH kizcit svAgataM te kariSyate // 14 // peaSminmanuSyo'pi patito'sti para tvayA |nyuttaaryo yataH so'yaM kRtamaH kiM kariSyati ? // 141 // Page #203 -------------------------------------------------------------------------- ________________ 1.588KXXXXXXXX ityudIrya yayuste'tha cintayAmAsa sa dvijaH / kathameSa manuSyo'pi varAko na hi kRSyate // 142 // sarvasyA'pyupakAro hi vidhAtavyaH svazaktitaH / manuSyajanmanaH sArametadeva nigadyate // 143 // kUpe kSiptvA tato rajjUMso'pyA''kRSTo dvijnmnaa| ko'si tvaM kutra vAstavya iti pRSTo jagAda c|| 144 // ahaM hi mathurAvAsI svarNakArova kenacit / kAraNenA''gataH kUpe patitaH tRSNayAditaH // 145 // kUpAntaraprarUDhasya zAkhAmAlambya zAkhinaH / yAvadasthAmahaM tAvatte peturvAnarAdayaH // 146 // samAnavyasanatvAcca tyaktavairAH parasparam / paropakArarasika ! tvayA jIvApitA vayama // 147 // mathurAyAM samAgaccherityuditvA yayau ca sH| dvijazca kramayogeNa tatra prApto bhuvi bhraman // 148 // tato'sau vAnaro dakSastamudvIkSyopalakSya ca / hRSTaH sanmAnayAmAsa tatkAlaM pezalaiH phalaiH // 149 // vyAghro'pi tasya sanmAnaM vidhAtuM vATikAM gtH|jghaan cA'vivekitvAt tatra rAjasutaM blaat|| 150 // tasyAbharaNamAdAya bahumUlyaM sukhena saH / brAhmaNAya dadau tasmai jIvitavyapradAyine // 151 // kRtapramANaM dIrghAyurbhavetyAzIgirA sa tam / tuSTastuSTAva kiM ko'pi nopakAreNa tuSyati ? // 152 // tatazca brAhmaNo natvA mathurAyAM janArdanam / pRcchan pRcchan purImadhye svarNakAragRhaM yayau // 153 // salobho lolupo dUrAdISad dRSTyAvalokya tam / adhodRSTistathaivA'sthAd cayana bhUSaNAdikam // 154 // brAhmaNaH smAha bhoH! kinu nADindhamAna verisa mAm / samyaga nAI vijAnAmItyukte tenA'vadat punH||155 X - XXXXX Page #204 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 100 // 160 // yena tvamaTavImadhye purA kUpAt samuddhRtaH / so'smi dvijo mahAbhAgA''gataH prAghurNikastava // 156 // tato'sAvupaviSTaH sannIpannamro nanAma tam / DhaukayitvA''sanaM kiM te karomIti jagAda ca 1 // 157 // bhUSaNaM darzayitvA'tha vipraH provAca muSTikam / dakSiNAyAmidaM labdhaM mayA kvApi kuto'pi hi // 158 // assa mUlyavidhau dhImAMstvamevA'si mahAzaya ! / tadgRhIlA yathAyogyaM mUlaM bhavyaM prayaccha me // 159 // iti tasyA'rpayitvA tannadyAM snAtuM yayau dvijaH / zuzrAva svarNakAratha paTahodghoSaNA mimAm // hatvA'dya rAjatanayaM kenA'pyAttaM vibhUSaNama / yastaM vetti sa AkhyAtu vadhyo'sau bhUpateryataH // 161 // ityAsssrNya kalAdo'pi vitarkAkulito'bhanat / mayaiva ghaTitaM hyetaditi samyag viveda ca // 162 // dadhyau cAsaMstuto 'yaM zrotriyo gotrikaca na / tatkathaM yujyate kartumasyA'rthe'narthamAtmanaH 1 // 163 // tatazca paTahaM dhRtvA gatvA davA ca bhUSaNam / rAjJe tadapahartAraM brAhmaNaM taM nyavedayat // 164 // rAjJA''jJApya nijAn pattIn sa baddhvA''nAyitastataH / pRSTAH paurANikAH kiM bhoH ! yujyate'tra mametyatha 1165 dsvocan vedavedAGgapArago'pi dvijottamaH / mahAhatyAkaro rAjJA vadhyo nAstyatra pAtakam // 166 // rAsabhAropitaM kRtvA rAjA''dezAt padAtayaH / raktacandanalitaM ca taM ninyurvadhyabhUmikAm transit ftayAmAsa cetasi / aho ! me daivadoSeNa kIdRzI durdazA'bhavat 1 1. svarNakAraM / 2 aparicitaH / // 167 // // 168 // paMcamaH prastAvaH // 100 // Page #205 -------------------------------------------------------------------------- ________________ aho! duSTasya dhRSTasya muSTikasya kRtaghnatA | vyAghavAnarayoH pazya kIdRzI ca kRtajJatA ? // 169 // smRtvA taduditaM vAkyamAtmanazcAjJatAM punaH / pazcAttApA'bhitaptAGgaH zlokayugmaM papATha saH // 17 // vyAghravAnarasAgAM yanmayA na kRtaM vacaH / tenAhaM duvinItena kalAdena vinAzitaH // 171 // vezyA'kSakukurAzcauranIramArjAramarkaTAH / jAtavedAH kalAdazca na vizvAsyA ime kvacit // 172 / / idaM punaH punastena paThyamAnaM nizamya saH / taM ca vijJAya tatrastho bhujagocintayacidam // 173 // vayaM yenoddhRtAH kUpAta purAraNye mahAtmanA / sa evA'dya mahIdevo vyasane patito hhaa| // 174 // UktazcaupakAriNi vizrabdhe sAdhujane yaH samAcarati pApam / taM janamasatyasandhaM bhagavati! vasudhe! kathaM vahasi 1175' iyatyapi gate so'haM kRtvA kiJcidvidhAnakam / yAsyAmyasyopakArasyAnRNyaM buddhivazAd drutam // 176 // tatazca vATikAM gatvA krIDantI samamAlibhiHlatAgulmAntarIbhUya so'dazad rAjanandinIm // 177 // nirAdhArA latevaipA mUcchitAGgatyapatadbhuvi / sakhyastUrNa tadAcakhyuH pUtkurvatyo mahIpateH // 178 // rAjA ca tat samAkarNya sphurjathupratimaM vacaH / mahAzokAkulaH kAmamAvAdhAvidhuro'vadat // 19 // yAcanakasya duHkhasya pAramAsAdyate mayA / dvitIya daukitaM tAvacchidre'narthA bhvntyho| // 18 // 1 agniH / 2 brAhmaNaH / 3 upAyam / 4 vajraghAtopamaM / Page #206 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 1.1 // prastAvA mAntrikAstAntrikAzcaiva samAhUtA mhiibhujaa| cikitsA ca samArabdhA tatraiko mAntriko'vadat // 181 / / mamAsti nirmalajJAnaM tena jAnAmi bhUpate / / yo'sau vyApAdyate viprastamavaihi nirAgasam // 182 // anena kila kAntAre purA kUpAta samuddhRtAH / vyAlavAnarazArdUlAH kalAdazca caturthakaH // 183 / / so'yamatrA''gato'pUji vAnareNa phalAdibhiH / asya pUjAkRte rAjan ! hato vyAgheNa te sutH|| 184 // vyAghradattaM tamAdAyA'laGkAramRjudhIrayam / pArzve kRtopakArasya kalAdasya samAgataH // 185 // kalAdavacasA deva! bhavatA hantumAdarAt / samAdiSTo'tha dRSTazca bhoginA tena so'dhvani // 186 // tatazca tadvimokSArtha daTA yussmtsutaa'munaa| yadyeSa mucyate viprastadA jIvatyasAvapi // 187 / / atrArthe pratyayaH kazcidityukte bhUbhujA'tha saH / tatrAvatArayAmAsa mAntrikastaM mahoragam // 188 // tenApyanumataM sarva yaduktaM mantravAdinA / saMjAtapratyayo rAjA tatazcA'mocayad dvijam // 189 // muktaM dRSTvA dvijanmAnamurago gauravAJcitam / pratyAjahAra garalamAtmIyaM daMzadhAvanAt // 190 // atha sA rAjatanayA kaumudIvodayaM yayau / rAjalokastadA sarvo babhUva kumudopamaH // 191 // tasya dvijanmanazcAgre kathayAmAsa mAntrikaH / yatte dattaM jIvadAnaM pannagenA'munA khalu // 192 // vipro'yocadaho ! ramyaM caritraM dehinAmiha / krUrA api kRtajJatvaM dadhanyanye kRtaghnatAm // 193 // dadhAtvasau bhUtadhAtrI dvAveva puruSau sadA / upakAre matiryasya yazca nopakRtaM haret // 194 / / // 101 // Page #207 -------------------------------------------------------------------------- ________________ tatazca vismayAdrAjJA pRSTaH kathayati sma sa: / samArabhya pravAsAdibandhanAntAM nijAM kathAm / / 195 // punaH smAha mahArAja! sukhaduHkhakRtau kRtI / dhruvaM kRtAnta evaikaH sarveSAmiha dehinAm // 196 // tatkathAzravaNAd gADhaM tuSTenA'tha mhiibhujaa| zivasvAmI kRtaH svAmI viSayasya garIyasaH // 197 // zivasvAmyapi deze sve kRtajJaikaziromaNiH / prAvartayannAgapUjAvidhAne nAgapaJcamIm // 198 // kathayitvA kathAmetAM punarvyAghro'bravIdidam / haripriye ! yathA tena saralena dvijanmanA // 199 // kalAdAdvipadaH prAptA niSAdo'yaM tathaiva hi| vidhAtA te mahAnartha tanmuzcainaM mamA'zanam // 20 // (yugmam ) evamuktA'pi nA'muJcat sAdhuprakRtivAnarI / yAvattAvat sa AsIno vyAghrastasya taroradhaH // 201 // iti vyacintayadaho! tirazcAmapi cetasi / maitryAdirdazyate buddhirdurlabhA yA tu yoginAm // 202 // prabuddhasyA'tha duSTasya niSAdasya durAtmanaH / asvapad vAnarI sA'pi nivezyA'Gke nijaM shirH||203 // vyApro'pyabhyAsamAgatya taM jagAda nipAdakam / mitraM mAmanayA kRtvA nirbhayo bhava sarvataH // 204 // saptAhakSudhitasyainAM samarpaya na cedatha / prabhUtenA'pi kAlena svagRhaM na gamI tataH // 205 // aparaM ca na saGgo'syAH zubhodarkAya te dhravam / nAzrauSIstvaM purA kiMvA vAnareNa hato nRpaH 1 // 206 // ityarthe zrUyatAM bhadra! prathayAmi kathAmham / saharSaHsa niSAdo'pi prAhA''khyAhi zRNomyaham // 207 // 1 smiip| ESEXXXXX68SEXSEXXXMUSRO Page #208 -------------------------------------------------------------------------- ________________ zAntinAthacaritram paMcamaH prastAva // 102 // pure nAgapure bhUpaH svarUpajitamanmathaH / zatruvaMzavajasyAsIdAvAbhaH pAvakAhvayaH // 208 // cAhakelyAM zUkalena vAjinA kAnane'nyadA / balAnIto nRpo dUramadhvAnaM pratilabhya saH // 209 // ekAkino vane tasmin bhramato nRpatestadA / kSudhitasya tRSArtasya militaH ko'pi vAnaraH // 210 // phalAnyAnIya ramyANi tena dattAni bhUbhuje / darzitaM zucipAnIyapUrNa cApi sarovaram // 211 // phalAnyAsvAdha pItvA ca vAri hori dharApatiH / AsasAsa parAM prIti manasastAvadAgatam // 212 // tatsainyaM mantrisAmantavAjivAraNabandhuram / nIto'sau vAnaro rAjJA kRtajJena nijaM puram // 213 // bubhuje sojya pakvAnnaM modakAdi muhurmuhuH / phalAni kadalIcUtapramukhAni nRpA'jJayA // 214 // smaranupakRti tAM ca taM sadA nijapArzvagam / cakAra nRpatizcaiSA prakRtiH pauruSI yataH // 215 // vasante saGgatenyeyuH kAminAM cittazAlinAm / Rtau puSpaphalAkINe kAnane kAmivAcchite // 216 // andolajalakelyAdi prakrIya kadalIgRhe / suSvApa zramanAzAya plavage tvaGgarakSake // 217 // (yugmam ) kudhiyA kapinA tena svAmibhaktatvamAninA / bhramaravyAjato rAjJaH kRttA khaDgena kandharA // 218 // yathA tena kSitIzena hitAdapi hi vAnarAt / prAptaM tu maraNaM tasmAttadiyaM zreyase na te // 219 // ityAkarNya kathA tena vyAdhenA''zu hripriyaa| pAtitA'sya mRgArAtaH puraH provAca taamsau|| 220 // 1 svAdu / // 1.2 // Page #209 -------------------------------------------------------------------------- ________________ na dhArya hRdaye duHkhaM bhadre ! prAptA tvayA nanu / tAdRzI phalasamprAptiryAdRzaH sevito naraH // 221 // pratyutpannamatiH sAdhya vyAghra smAha svasaMjJayA / rakSaNIyA tvayA nA'haM bhakSaNIyaiva kevalam // 222 // hitaM te vacmyado vAkyaM vAnarANAM mRgAdhipa / / prANA vasanti lAGkale grAhyAstatraiva tattvayA // 223 // tathaiva kRtavAn vyAghraH sahasA sA'pi vaanrii| vRkSe tvaritamArUDhApucchaM muktvA mukhe'sya tat // 224 // vilakSavadano vyAghro vyAghuTyAgAdadRzyatAm / uttatAra tato vRkSAt sanipAdA ca vAnarI // 225 // agre bhUtvA tayA ninye sa svAvAse ltaashrye| tasyAH zizavastatrA'saMsteSAM pArzve nivezya tam // 226 // vidhAtuM svAgataM tasya sA tvanAlasyazAlinI / vanamadhye yayau svAduphalAnayanahetave // 227 // (yugmam) jighatsunA niSAdena tadapatyAni tAnyapi / khAditAni kutaH kRtyAkRtyavedo durAtmanAm // 228 // phalAnyAdAya svAdUni vAnarI yAvadAyayau / tAvatsuptaM nipAI tamapazyanna ca tAn zizUna / / 229 / / tathA'pyutthApya yatnena datvA cA'smai phalAni sA / apatyAjjveSaNaM kartu sArdha tena pracakrame // 230 // pAtitA'pi purA vRkSAdapatyeSvaziteSvapi / pratipannasagarbhe'smin nAzazaGke tathA'pyasau // 231 // dadhyau citte niSAdo'pi viSAdAkulito bhRshm| aho! me'dya samasto'pi vyaapaaro'bhuunirrthkH|| 232 // rikta eva kathaM gehe yAsyAmIti vicintya saH / yaSTayA cAhatya hatavAna hInastAmeva vAnarIm // 233 // 1 vyApAdya vAnarI skandhe nidhAya pracacAla saH // 233 // yAvatprayAtyasau gehaM prati tAvaddadarza ca / iti pAThAntaraM sAdhu. REEEEEEEEEEEEEEEEEEEXXXX Page #210 -------------------------------------------------------------------------- ________________ bAkato kSiptvA nIyamA lAlitazviram I hamadhyavadhyo'sitvA'sau bandhanairTara paMcamaH zAntinAthacaritram // 103 // tAMca kAvAkRtau kSiptvA nIyamAnAM nirIkSya saH AvirbhUyAbadad vyAghraH kimidaM re kRtaM tvayA // 234 // yayA tvaM putravat pApa ! pAlito lAlitazciram / tasyAH prakRrvatoghAtaM kiM na te zaMTitau kro?||235|| re pApiSTha ! nikRSTAjJa ! kRtaghnAbhavya ! durmate! / prayAhi me'pyavadhyo'si tvanmukhaM vIkSyate katham // 236 // niSAdacA''gato gehe jJAtvA tadvRttamAditaH / rAjJA cAjJApito vadhyo bavA'sau bandhanaidRDham // 237 // rAjAdiSTainarairyAvat sa nIto vadhyamUmikAm / tAvad vyAghro'vadyuktamaho ! naitasya mAraNam // 238 // atha taivismayApanaiH kathitaM tanmahIbhuje / svayaM rAjA'pi tatrA''gAta kautukottAnamAnasaH // 339 // tathaiva vyAjahArA'sau mRgarAjo mahIpate ! | pApino'sya vadhAnmA bhUstvamapyaMzaharoM hesaH // 24 // svayameva patantyeva vipattau pApajantavaH / nimajjati yathA tUrNa sampUrNa kalazo'mbhasi // 241 // . rAjA provAca he vyAghra ! tirazco'pi kathaM nu te| prakRSTA mAnavI bhASA vivekitvaM tathedRzam ? // 242 // vyAgho'pyevamabhASiSTa viziSTajJAnasaMyutaH / udyAne sariratrA'sti sa sarva kathayiSyati // 243 // ityuditvA yayau so'tha taM niSAdaM mahIpatiH / puryA niSkAsayAmAsa surendra iva saGgamam // 244 // tatazca vanakhaNDAntamUrta dharmamivAgrataH / dadarzAjyaM parivRtaM sUri bhUritapodhanaiH // 245 // namaskRtya guroH pAdAvanujyeSThaM munInapi / upavizya ca gurvante papracchaivaM kRtAJjaliH // 246 // 1 truTitau / 2 pApasya / Page #211 -------------------------------------------------------------------------- ________________ prabho ! sarva vijAnAsi nirmalajJAna cakSuSA / tena pRcchAmi sA mRtvA kAM gatiM vAnarI yayau ? // 247 // guruH provAca bhUpAla ! marAladhavalAzayA / dharmadhyAnaparA dhanyA suralokamiyAya sA // 248 // yataH tapaH saMyamadAnopakAreSu nirataH sadA / guruvAkyarucirjIvo dayAvAM divaM gamI // // apRcchadbhapatirbhUyo bhUyaH pApaparAyaNaH / jAtyA ca kriyayA cA'pi niSAdAkhyaH kva yAsyati 1 sUrizva kathayAmAsa sarvasyA'pi sphuTaM hyadaH / yadya (da) sya pApinaH sthAnaM kimanyannarakaM vinA // jIvahiMsAmRSAvAdastenAnyastrIniSevaNaiH / parigrahakaSAyaizca viSayairviSayIkRtaH kRtabho nirdayaH pApI paradrohavidhAyakaH / raudradhyAnaparaH krUro naro narakabhAy bhavet // prastAvAdaparagatidvayalakSaNamapi zRNu // 'pizuno gometizcaiva mitre zAThyarataH sadA / ArtadhyAnena jIvo'yaM tiryaggatimavApnuyAt mArdavAva sampannau gatadoSakaSAyakaH / nyAyavAn guNagRhyazca manuSyagatibhAg bhavet pRcchati sma punarbhUpaH kathaM vyAghro manuSyavAk 1 / niSAdai~danAd yena vArito'haM prabho ! balAt // 256 // jagAda punarAcAryo bhUpate ! zRNu kAraNam / saudharme devaloke'sti zakrasAmAnikaH suraH 1 pizuno durvinItazceti pAThAntaram / 2 goH pazoriva matiryasya / 3 sUdanaM nAzaH / // 254 // / / 255 / / // 257 // 7. // // 249 // 250 // 259 // 252 // 253 // ( yugmam ) Page #212 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 104 // prastAva tasya prANapriyA devI yuvA kApi manuSyabhUt / rakSapAlAH surAstasyA apRcchaMstatpriyaM suram // 258 // svAminnasmin vimAne kA bhavitA devatA na vA / tena sAvAnarI teSAM bhAvinI devatoditA // 259 // vyAghrarUpadharo bhUtvA tatparIkSArthamAgataH / eko devastato rAjastasya vAgu mAnuSI varA // 26 // haripriyAniSAdAbhyAM saha tena vinirmame / vivAdo bahudhA mAyAgAlA'nucareNa ca // 261 // pratibuddhastato rAjA rAjyaM nyasya sute nije / tepAmeva munIndrANAM pArzve jAto mahAvratI // 262 // haripAlAkhyarAjarSiH pAlayitvA vrataM ciram / suralakSmImavApocaistasminneva surAlaye // 263 // iti niSAdavAnarI kthaa| yathA'sau narakaM prApto niSAdo jIvahiMsayA / tathA'nyo'pi bhavettasmAtyAjyeyaM sarvathA tvayA // 264 // zrutvA megharathasyokti zyenovocanmahIpate ! | dharmAdharmavicAraM tvaM karoSyevaM sukhI yataH // 265 // pArApato'yaM madbhItaH zaraNaM tvAM samAzritaH / bubhukSArAkSasIgrastaH zaraNaM kaM zrayAmyaham ? // 266 // rAjan ! satpuruSo'si tvaM duHkhaM kasyApi necchasi / rakSa rakSa kRpAzUra ! tadenamiva mAmapi // 267 // kRtyAkRtyaM svayaM vetsi kintveka kathayAmi te / mAdRze kSudhite kSudre kIdRzI dharmavAsanA! // 268 // viveko hardiyA dharmo vidyA snehazca saumyatA / satvaM ca jAyate naiva kSudhArtasya zarIriNaH // 269 // pratipannamapi prAyo lupyate kSunnipIDitaH / ityarthe nItizAstrokto dRSTAntaH zrUyatAM prmo| // 270 // will // 104 // Page #213 -------------------------------------------------------------------------- ________________ udada karIvanasaMkIrNe nirjale marumaNDale / AvAtsIt kUpake kvApi dvijihvaH priyadarzana: // 271 // nIrAsannabilasyAntaH sukhena nivasannasau / vidadhe sarvadA''hAraM bhekAdijalajantubhiH // 272 // sukhaprAptikRte tepAmekena heriNA saha / gaGgAdattA'bhidhAnena sa maitrItvaM prapannavAna // 273 // kUpAntarakRtAvAsA citralekhA ca sArikA / babhUva madhUrAlApA tasya sarpasya vallabhA // 274 // evaM gacchati kAle'syA'nyadA dvAdazavArSikI / anAvRSTirabhUttena kUpe tatrA'mbu niSThitam // 275 // tasmizca niSThite sarve jalajIvAH kSayaM gtaaH| tadA''hArasya tasyAhevRtticchedo'bhavattataH // 276 // gaGgadattastu zAlUraH paGkazeSakRtAzanaH / jIvannanyedyurityUce sarSeNA'yaM rahAsthitaH // 277 // bhadrA'haM kSudhito'tyantaM tvajjAtikRtabhakSaNaH / sA tvanAvRSTidoSeNa vigatA kiM karomyaham 1 // 278 // so'tha dadhyAvayaM kuro nihantuM mAM samIhate / rakSAmi svaM tato'muSmAt kRtvopAyaM hi kaJcana / / 279 // iti dhyAtvA'vadat svAmin ! gatvA sindhuhRdAdipu / nijajAti vilobhyAhamAneSyAmi kRte tava // 28 // dhRtvA caJcapuTe citralekhA neSyati tatra mAm / tataste pracurA nityaM prANayAtrA bhaviSyati // 281 // athA'nena samAdiyA tadartha pakSiNI skaa| caJcyA kRtvA mumocainaM nItvA kvApi mahAhRde // 282 // nIramadhyapraviSTo'sau saMjAtaH sukhabhAjanam / tadAzayamajAnatyA bhaNitazcitralekhayA // 283 // 1 sarpaH / 2 bhekena / 3 bhekaH / XXXXXRAXEEEEXXXXXXX Page #214 -------------------------------------------------------------------------- ________________ zAntinA- ... vacaritram // 105 // paMcamaH prastAva ehi bhadra ! zIghraM tvaM vidhAya svasamIhitam / kaSTena vartate svAmI so'tha tAmityabhASata // 284 // AkhyAhi bhadre ! priyadarzanasya na gaGgadattaH punareti kUpam / bubhukSitaH kiM na karoti pApaM ? kSINA narA niSkaruNA bhavanti // 285 // ityAtmacintitaM tasyA AkhyAya punarabravIt / tvayA'pi tasya vizvAso na kartavyaH kathazcana // 286 // evaM rAjan! kSudhAtaH san kRtyA'kRtyaM na vemyhm| tadAzuprINaya tvaM mAM yAvata prANA na yaantymii|| 287 // evaM zyenena bhaNite provAca jagatIpatiH / yacchAmi te varA''hAraM bhadra ! tvaM kSudhito yadi // 288 // pakSyUce nAnya AhAro'smAkamiSTo vinA'miSam / tadapyAnIya zUnAyA dAsyAmIti nRpo'vadat // 289 // pazyato me'Ggino mAMsa chittvA ceddIyate ttH| tRptirbhavediti punarvadati sma sa nIDejaH // 29 // rAjoce yatpramANo'yaM bhavet pakSI tulAdhRtaH / tAvanmAnaM nijaM mAMsa yacchAmi kimu te vada 1 // 291 // evamastviti tenokte tulAmAnAyayannRpaH / nyavezayacca tatraikapArzve pArApataM dvijaim // 292 // utkRtyotkRtya deha svaM tIkSNakSurikayA'kSipat / dvitIyapAdhai mAMsaM ca karuNArasasAgaraH // 293 // chicA nijakamAMsAni sa cikSepa yathA yathA / pArApato'dhikataramavardhiSTa tathA tathA // 294 // gurubhAramamuM jJAtvA khagaM sAhasikAgraNIH / tulAyAmArurohA'syAM svayameva mahIpatiH // 295 // 1 prANivadhasthAnAt / 2 pakSI / 3 pakSiNam | 4 chittvA chittvA / // 105 // Page #215 -------------------------------------------------------------------------- ________________ // 300 // // 301 // tulArUDhaM nRpaM dRSTvA sakalo'pi parigrahaH / hAhAkAraM prakurvANaH saviSAdamado'vadat // 296 // ! nAtha ! jIvitatyAgasAhasaM kiM karoSyadaH 9 / ekasya pakSiNo'syArthe kimasmAMzrAvamanyase / // 297 // idmautpAtikaM kiJcit prabho ! sambhAvyate yataH / bhavennaitAdRzo bhAraH kSudrakAyasya pakSiNaH // 298 // paropakArakaraNarasikaH saralAzayaH / tathopayogaM bhUpo'sau na dadau jJAnavAnapi // 299 // idaM ca cintayAmAsa dhanyAste dhariNItale / nirvAhayanti ye zreyaH kAryamaGgIkRtaM khalu sarvospi svArthalubdho'yaM calasnehaH parigrahaH / kRtanamazucergehaM dehaM cApi vinazvaram apekSayAnayoH so'haM svArthabhraMzaM karomi kim ? / svasandhAM pUrayiSyAmi yadvA tadvA bhavatvaho ! // 302 // atrAntare calatsvarNakuNDalAlaGkRtaM zrutiH / kirITahArakaTakadhArI kazcit suro varaH Avinaya jagAvaM dhanyo'si tvaM mahIpate / tava dhIra ! dayAvIra ! saphale janmajIvite yenA'dya tvadguNagrAmaM zazAGkakaranirmalam / IzAnendraH sabhAmadhye prazazaMsa savismayaH azraddadhAnastamahaM tvatparIkSArthamAgataH / adhiSThitau mayA to pUrvamatsariNau khagau athApRcchannRpo vairaM kathaM devA'nayorabhUt 1 / ityAkhyAhi yato'smAkaM vartate kautukaM mahat // 307 // Akhyacca tridazo'traiva nagare samabhUtpurA / vaNik sAgaradatto vijayasenA ca tatpriyA 1 zrutiH karNaH / // 306 // // 308 // // 303 // // 304 // // 305 // Page #216 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 106 // paMcamaH prastAva yugalena samutpannau vANijyakalayA'nvitau / dhananandananAmAnAvabhUtAM nandanau tayoH // 309 // pitaraM samanujJApya sArthena samamanyadA / jagmatustau vaNijyArtha puraM nAgapurAbhidham // 31 // vyavahAraM prakurvadbhyAM tAbhyAmekamupArjitam / bahumUlyaM tatra ratnaM kathaJcidaivayogataH // 311 // tatastau tasya lobhenA'nyonyaghAtAbhilASiNau / majjantAvanyadA nadyAM vivAdamiti cakratuH // 312 // eko'vocanmayaivedaM cAru ratnamupArjitam / dvitIyaH smAha mayakA tvaM lobha kuruSe vRthA // 313 // ityanyonyaM rupAkrAntau tauyuddhvaa'runnlocnau| patitau nimnagAnIre cAladhyAnena saMsthitau // 314 // saMjAtau pakSiNAvetau vanamadhye tato'dhunA / milito kalahAyantau mayA bhoH ! samadhiSThitau // 315 // ityuktvA nirjaraH so'tha jagAma tridazAlayam / papracchavismayApannAH sabhyA megharathaM nRpam // 316 // nRnAtha ! tridazaH ko'yaM yena yUyaM nirAgasaH / vidhAya bahudhA mAyAM pAtitAH prANasaMzaye 1 // 317 // tato megharatho rAjA jagAda yadi kautukam / bhavatAmasti tatsAvadhAnAH zrRNuta madvacaH // 318 // ito bhavAdatikrAnte paJcame'haM bhave'bhavam / agrajo'nantavIryasya baladevo'parAjitaH // 319 // tadA''vayorabhUcchatrurdamitArimahAbhujaH / apahRtya sutAM tasya sa AvAbhyAM nipAtitaH // 320 // bhrAntvA saMsArakAntAramihaiva bharatArdhake / aSTApadagirermUle so'bhavattApasAtmajaH // 321 // 1 mRtau / 2 devH| // 106 // Page #217 -------------------------------------------------------------------------- ________________ kRtvA bAlatapo mRtlA surUpAkhyo'mRtAzanaH / IzAnakalpe jAto'yaM tadendraH prazazaMsa mAm // 322 // azraddadhatprazaMsAM tAmihAyA'tastataH param / yajjAtaM bhavatAM taddhi pratyakSaM sarvameva bhoH| // 323 // svavRttaM devavRttaM ca tAvAkaye vihAyasau / saMjAtajAtismaraNau svavAcaivaM jajalpatuH // 324 // idaM svacaritaM svAmin ! zrutvA saMvega AvayoH / saMjAto'tiguruzcitte yat kartavyaM tadAdiza // 325 // rAjJoktaM bhoH ! sudRSTitvaM pratipadya mahAzayau!| bhAvasAraM vidadhItho'nazanaM pApanAzanam // 326 // tatastau vihitaprAyau smRtapaJcanamaskRtI / mRtvA dhanyau samutpannau devau bhuvanavAsipu // 327 // paupadhaM pArayitvA taM vidhinA kRtvAca pAraNam / bhogAnabhukta bhUyo'pi rAjA megharathaH sudhIH // 328 // parIpahopasargebhyo'bhIta: saMvegavAsitaH / so'nyadA'STamabhaktena tasthau pratimayA sthiraH // 329 // aSTAviMzatilakSANAM vimAnAnAmadhIzinA / atrAntare bhaktivazAdIzAnendreNa jalpitam // 330 // mAhAtmyanirjitAzepatrailokya ! gatakalmapa ! | bhaviSyadarhate tubhyaM mahAsattva ! namo namaH // 331 / / tamAkarNya samIpasthAH pRcchanti smeti tatpriyA:svAmina kasya namaskAro yussmaabhirvihito'dhunaa||332|| so'vadatu zrRNu trailokyasundari ! kSitimaNDale / nagaryA puNDarIkiNyAM rAjA meghrthaa'bhidhH|| 333 / / kasA'TamatapaHkarmA sthirapratimayA sthitaH / vartamAnaH zubhadhyAne mayA bhaktyA namaskRtaH // 334 // (yugmam) evaMvidhazubhadhyAnAd dharme tallInamAnasam / zaktAzcAlayituM nainaM sendrA api divaukasaH // 335 // Page #218 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 107 // prastAva ityAkArya surUpAtirUpe tadvallabhe ubhe / kSobhanArtha nRpasyA'sya samIpe samupeyatuH // 336 // utkRSTarUpalAvaNyakAntiyukte savibhrame / suzRGgAre puro bhUtvA tasyaivaM te jajalpatuH // 337 // . . AvAM devAGgane svAmistvayi snehavimohite / ihA''yAte tato vAJchAM pUraya tvaM priyA''vayoH // 338 // vimucya tridazAdhIzaM svAdhInaM nijakaM patim / AvAmihAgate lubdhe tvadrUpaguNayauvanaiH // 339 // ityAdirAgajananapezalaibacanastayoH / hAvabhAvaizca vividhairna lubdhaM tasya mAnasam // 34 // anukUlopasargAste vidhAya sakalAM nizAm / prazAntavikriye prAtarevaM saMstuvataH sa tam // 341 // sarAgaM hRdayaM cakre rAgeNApi tvayA''vayoH / aho ! citraM na rakto'si prakSipto'pyatra sundarI // 342 // vilIyate naro lohamayo'pyasmadviceSTayA / na stokamapi te dhIra ! cacAla hRdayaM tayA // 343 // kSamayitvA'parAdhaM vaM namaskRtyAtha taM nRpam / kurvatyau tadguNazlAghA jagmatuste nijA''zrayam // 344 // pratimAM pArayAmAsa pauSadhaM ca yathAvidhi / rAjA megharathaH prAtarvidadhe pAraNaM tataH // 345 // anyadA''sthAnamAsInaH sasAmantaH sa bhUpatiH / udyAnapAlakenaivaM bhaNito bhaktipUrvakam // 346 // svAmin ! saMvardhyase diSTayA yadadya nagare tava / janakaH samavAsA jino dhanarathaH prabhuH // 347 // tato dAnaM hiraNyAdi davA'smai pAritoSikam / kumArasaMyuto rAjA yayau nantuM jinezvaram // 348 // vanditvA bhagavantaM taM zeSAnapi tapodhanAn / niSasAda yathAsthAnaM bhaktibhAvitamAnasaH // 349 // Page #219 -------------------------------------------------------------------------- ________________ // 354 // 355 // atrAntare jinaH sarvabhASAnugagirA varAm / jantUnAM pratibodhArtha vidadhe dharmadezanAm bho bhavyA ! iha kartavyo jinArcananamaskRtau / apUrvapAThazravaNe cA'pramAdo nirantaram puNyAtmA yo bhavejjIvospramatto dharmakarmaNi / tasyA''padapi saukhyAya zUrasyeva prajAyate prastAve'tra gaNadharo jinaM natvA vyajijJapat / prabho ! kaH zUranAmA'sau yo'pramatto vR'Se'bhavat 1 athAvAdIjjino bhadra ! yadi te zrutikautukam / tadA'syA''khyAnakaM samyag kathyamAnaM mayA zRNu // astyasya jambUdvIpasya madhyakhaNDe hi bhArate / kSitipratiSThitaM nAma puraM puraguNAzcitam // taM puraM pAlayAmAsA'zeSasAmantavanditaH / lokAvenaikarasiko vIrasenA'bhidho nRpaH tasyAsIddhAriNI devI devIva dharaNIgatA / dadarza sA'nyadA svapne puro yAntaM surezvaram patyuH zazaMsa sA svapnaM so'vAdIdbhavitA sutaH / calendradarzanAtso'pi bhAvI kiJciJcalAcalaH // 358 // jajJe ca samaye putro'bhidhAnadivase'sya ca / devarAja iti nAma cakre svamAnusArataH tasmin pravardhamAne'pi svapne rAjJyAnyadaikSata / zaGkhojjvalaM puSTadehaM nijotsaGgagataM vRSam tasmitha kathite rAjJA bhaNitaM devi ! te sutaH / bhaviSyati mahAbAhU rAjyabhAradhurandharaH jAtasya samaye tasyA'pyakAri jagatIbhujA / vatsarAja iti svapnAnusAreNA'bhighA varA 1 dharme / 2 avanaM rakSaNaM / // 356 // // 357 / / // 359 // // 350 // // 351 // // 352 // 353 // // 360 // // 361 // // 332 // Page #220 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 108 // paMcamaH prastAva krameNa vardhamAno'sAvaSTavarSo'khilAH kalAH | adhIte sma mahAprAjJaH kalAcAryasya sannidhau // 363 // anyadA jvaradApA(hA)dirogagrastazarIrakaH / AyuSparyantakAlatvAdrabhUva pRthivIpatiH // 364 // dRSTA rogAditaM bhUpaM duHkhito'bhUt parigrahaH / lokAH sambhUya sarve'pi mantrayAzcakrire mithaH // 365 // ayaM hi vayasA jyeSTho devarAjo'sti ydypi| tathA'pi hi guNajyeSTho vatsarAjo'stvasau nRpH|| 366 // janavAdamamuM zrutvA sahAlocyaikamantriNA / svIcakre devarAjena sainyaM vAjigajAdikam // 367 // taM niyuktakRtaM zrutvA''rava kimiti bhuuptiH| papraccha kathayAmAsa sarva parijano'sya tat // 368 // tatazca sa jagAdaivaM vyAdhyAdhibhyAM nipIDitaH / aho ayuktaM vidadhe kAryametaddhi mantriNA // 369 // vatsarAjakumAro'yaM yogyo rAjyasya nAparaH / parametadavastho'hamazaktaH kiM karomi bhoH ! 1 // 37 // ityuktvA saMsthitaH so'tha devarAjo'bhavannRpaH / vinAM janAnurAgeNa rAjyaM pAlayati sma saH // 371 // cakAra vatsarAjo'pi praNipAtAdisatkriyAm / pitRvaddevarAjasya svabhAvavinayAnvitaH // 372 // anurAgaparaM tasmin vijJAya sakalaM janam / dadhyau mantrI vardhamAno rAjyameSa hariSyati // 373 // tadasminnahite svasya nopekSA yujyate khalu / komalo'pi ripucchedyo vyAdhivad buddhizAlinA // 374 // vicintyedamasau mantrI jJApayAmAsa bhUpatim / so'vadannanu bho mantrina ! kimatra kriyatAmiti // 375 // 1mRtH| 108 // Page #221 -------------------------------------------------------------------------- ________________ mantryUce vatsarAjo'yaM tiSThannatra na te hitaH / purAnnisyatAM deva ! tatkaniSTho'pyaniSTakRta // 376 // tatazca devarAjena bhUbhujA bhaNito'nujaH / gantavyaM tvayakA'nyatra muktvA me viSayaM punaH // 377 // bhrAturAjJAMgRhItvAtAM jananyAH sanyavedayat / tacchratvAduHkhitAsA'pi vabhUvA'zrumukhI kSaNAtU / / 378 // jJAtvA tAM duHkhitAM vatsarAjovAdItkimambike ! / evaM khedaM karopi tvaM dehyAdezaM vrajAmyaham // 379 // devI provAca he vatsa ! yadyevaM tvayakA saha / AgamiSyAmyahamapi bhaginyA sahitA dhruvam // 38 // vatsarAjonavInmAtaH ! stheyamatraiva hi tvayA / yadanyadezo vipamo devarAjo'pi te sutaH // 381 // jananyUce tvayaivAhaM samameSyAmi vatsaka! / nArtho me devarAjena yastavA'pyapakArakRt // 382 // tatazca devarAjena raajnyodaalitvaahnaa| cacAla dhAriNI pAdacAriNI saha manunA // 383 // sa hantavyo mayAvazyaM yo'nena saha yAsyati / ityuktyA vAritaH sarvaH parivArastu bhUbhujA // 384 // tatazcocchalito lokahAkAraH sakale puresa ko'pi nAbhavattatra yena no ruditaM tadA // 385 // jajalpa ca jano'dyaitadanAthamabhavatpuram / samprApto'dyaiva paJcatvaM vIraseno narezvaraH // 386 // parityaktA vayamaho ! yadanena mahAtmanA / iti lokavacaH zRNvan purAdvatso viniyayau // 387 // tataH zanaiH zanairmAtrA mAtRSvatrA ca sNyutH| sojvantidezamadhyasthAmiyAyojayinI purIm // 388 // jitazatrunRpastasyAM yathArthAkhyaH parAkramI / babhUva kamalazrIzca tasyAgramahiSI gharA // 389 // Page #222 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 109 // paMcamaH prastAva: bahippuryArataracchAgaM vizrAntA sA'tha dhaarinnii| cintayAmAsa hA daiva! kimare / vihitaM tvayA ? // 39 // bhUtvA'pi vIrasenasya bhUpateH prANavallabhA / hantedRzyAM durdazAyAM samatA patitA katham ? // 391 // atha tAM samanujJApya tatsvasA vimalA'bhidhA / praviveza purImadhye vAsasthAnavidhitsayA // 392 // sA trastahariNInetrA vIkSamANA purIjanam / zreSThinaM somadattAsyaM dadazaikatra mandire // 393 / / zAntamUrtimamuM dRSTvA soce tAta ! videshgaa| ahaM madbhaginI tasyAH sutazcehA''gatAstrayaH // 394 // nivAsasthAnaka kizciccecaM darzayase tadA / santiSThAmo vayaM tatra sukhena tava nizrayA // 395 // so'thAparvarikAmekA darzayitvA jagAda tAm / stheyamatra paraM tvaM me bhATakaM kiM pradAsyasi ? // 396 // vimalovAca me bhadra ! bhATake nAsti kiJcana ! kintvAvAM tvadgRhe karma kariSyAvo'khilaM sadA // 397 // bhojanaM ca tvayA deyamasmAkaM zreSThipuGgava ! | IzvarANAM tRNenApi kArya syAt kinna dehinAm // 398 // evamastviti tenokte dhAriNI sasutA ca sA / tasthau tatra gRhe tasya cakratuH karma te ubhe // 399 // dhAriNIvimale karmakayyau~ te vaNijo gRhe / abhUtAmudarasyArthe kiM tadyanna vidhIyate ?. // 400 // anyadA vaNijA tena prokte te eSa bAlakaH / kiM karotyupaviSTaH sannastu me vatsapAlakaH // 401 // vatsarAjakumAro'tha vatsarUpANi tadgRhe / vinIto mAtRvacasA'cArayadaivayogataH // 402 // 1. laghugRham / // 1.9 // Page #223 -------------------------------------------------------------------------- ________________ SEXXXXXXRESEEXXXXXXXXXXXX RECE-C- S anyadA vatsarUpANi mRhiitvaa'gaanaantre| caratsu teSu tatrAsau vizazrAma kSaNAntaram // 403 // zrutvaiktra svaraM rAjJaH putrANAM kurvatAM zramam / jagAma so'pi tatrAzu tadAlokanakautukI // 404 // teSAM madhyAdyadA ko'pi ghAtAd bhrazyenmanAgapi / vatsarAjaH samIpasthastadAmlAnamukho'bhavat // 405 // ghAto yadi punaH sthAne bhavettu tossnirbhrH| prahRSTavadanazcAmuM prAzaMsat sAdhu sAdhviti // 406 // taddRSTvA tatkalAcAryodadhyau ko'pyeSa kovidaHbAlo'pi zastrakarmANi ya evaM vetti nizcitam // 407 // evaM pRSTo'munAso'tha kutovatsa! tvamAgataH |jgaad vatsarAjo'pi tAta ! vaideziko'smyaham // 408 // sa punaH smAha bho bhadra! kRtvA praharaNaM kare / AtmanaH zastrakauzalyaM tvaM madane prakAzaya // 409 // vijJAyA'vasaraM so'pi tathA cakre mahAmatiH / teSAM yogyaM kumArANAM tadA bhaktaM samAyayau // 410 // bhojito vatsarAjo'pi tatastairAtmanA saha / tatkalAbhyAsasantuSTairguNaiH sarvatra pUjyate // 411 // sosthAttatra dinaM sarva vatsarUpANi tAni tu / rakSapAlaM vinA gehe sakAle'pi samAyayuH // 412 // eyuH sadivase'pyadya kimetAnIti jalpite / zreSThinA vimalovAca nAhaM jAnAmi kAraNam // 413 // amIyAM rakSako vatso'pyA''gatona gRhe ytH| zreSTyUce yadasau bAlo nAyayau tanna zobhanam // 414 // pradopasamaye so'tha samAyAto nijaM gRham / lagnA kimiyatI veletyUce mAtrAjyayA tathA? // 415 // so'vadannanu he mAtaH ! supto'bhUvamahaM bahiH / kenApi bodhito naivA'dhunA jAgaritaH svayam // 416 // XXXXXXXXSESXSEEEEXXXXX - ED Page #224 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 11 // paMcamaH prastAva evaM dvitIyadivase tRtIye'pi vyadhAdasau / tarNakeSvAgateSUpAlambha zreSThI dadau tayoH // 417 // ruSTAbhyAmatha tAbhyAM sa bhaNito vatsa ! kiM tava / paradezagatiH karmakaratvaM caiva vismRtam // 418 // paravezmanivAsazca tathA kaSTena. bhojanam / yadevaM tvamupAlambhamAnayasyadya bAlaka ! // 419 / / vatsarAjojavInmAtarvatsarUpANi na hyaham / kadApi cArayiSyAmItyAkhyeyaM vaNijo'sya hi // 420 // tayA cAkhyAyi tattasya vatsarAjo'pi sarvadA / teSAM pAdhai kumArANAM yAtvA bhakke sma tatra ca // 421 // kka gacchasi sadaiva tvaM bhojanaM vA kathaM tava / iti pRSTo'mbayA'nyedhurvatsastasyai zazaMsa tat // 422 // azruprapAtapUrva ca tayaivaM bhaNitastataH / kathaM tvamAvayoH cintAM karoSi na hi putraka! 1 // 423 // anyacca nAvayorgehe santyeSAMsi ca nandana ! | puravAse yataH prAyo duSprApaM syAjalendhanam // 424 // so'bravIt zreSThinaH pArthAdyAcitvA tvaM kuThArikAm / kAvAkRtiMca he amba ! samarpayasi me yadi // 425 // tato'hamindhanaM sAramAnayAmi banAntarAt / tayA'tha tattathA cakne yayau so'pvaTavIM prge|| 426 // (yugmam ) pazyannAnAgumAstatra sa dadhyau yadi kaJcana / pazyAmi pravaraM vRkSaM tat chittvA tasya dArubhiH / / 427 // rukSadArinyavRkSasya chedanaM prakaromyaham / ambAyAstadbhaginyAzca vAJchitaM pUrayAmi ca // 428 // tatraikA devakulikA tenA'tha dadRze varA / tadantaryakSarAjazca pratyakSo bhaktizAlinAm // 429 // 1 rUkSaM kaThoram / . // 11 // Page #225 -------------------------------------------------------------------------- ________________ / tatra dUre samAnAya sugandhaM sa vyacintayat / nUnamatra vane kApi vidyate candanadrumaH // 430 // samyag nirIkSamANena yato'sau sarpaveSTitaH / dRSTo'tha sAhasenaite parikSiptA mahoragAH // 431 // purA yakSavanamiti cchino duHsana kenacit / ciccheda sa tu tasyaikazAkhAM saahssNyutH|| 432 // vidhAya kASThakhaNDAni kSiplA kAvAkRtau tathA / parituSTamanAH so'tha cacAla svagRhaM prati // 433 // nagA yAvadAsannaM sa sametastadA'ntarA / jagAmAstaM raviH puryA dvArANi pihitAni ca // 434 // tasyAM puryAmaya kalpaH zAkinInAM bhayena yat / udghATyante gopurANi bhAnumatyudite sati // 435 // vatsarAjastato dadhyau puryA vAhyagRheSu na / vasanIyaM yato gandhaH zakyo roDhuM na cAndanaH // 436 // ka gamyeyaM mayA rAtriH zIte patati daarunne| jJAtaM vA tatra devakulikAyAM vrajAmyaham // 437 // iti dhyAtvA drutaM tatra gatvA caikatra pAdape / kAvAkRti cAvalambyA'vizaddevakulAntare // 438 // tatkapATe pidhAyA'tha muktvA pArzva kuThArikAm / tatrekadeze sudhApa nirbhayo vIrasenajaH // 439 / / atrAntare ca saMjAtaM rAtrimadhye yadadbhutam / vatsasya tasthupastatra taditaH zrUyatAM jnaaH| // 440 // atiramyavimAnastho caitAbyavaraparvatAt / samAyayau khecarINAM sArtho'smin yakSanandire // 441 // vihitasphArazRGgArA gItanRtyasamudyatAH / tadvArAmaNDapagatA jallanti smeti tA miyaH // 442 // . citralekhe! pravINe! laM vINAM vAdaya sundarAm / hale ! madanike ! tAlAvAdanaM punaH kuru // 443 // Page #226 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 111 // paMcama: prastAva paTiSThe! paTahaM sajja vidhehi vegavata param / mRdaGgamaGgapraguNaM kSipraM pavanike ! tanu // 444 // gAya gAndhavike! gItaM nRtyaM kurmo vayaM yataH / pUrayAmo nijI svecchAmiha sthAne manorame // 445 // evaM vadantyastAstatra krIDanti sma yathAsukham / hAsatoSaparavazA mahAvismayakArikAH // 446 // tataH svedajalArdrANi muktvAdAyA'barANi tAH / kSaNamekaM ca vizramya svasthAnaM prasthitAH punH|| 447 // vatsarAjakumAro'pi kuzcikAvivareNa tat / vyalokayat kautukena sarva tAsAM viceSTitam // 448 // tatraiva vismRtaM tAsAM bhakticitraM sukacukam / dadarza caika ratnaughamaNDitaM mahAdyutim // 449 // athodghATya kapATe taM gRhItvA varakaJcakam / praviveza jhaTityeva punardevakulAntare // 45 // madhye tAsAM khecarINAM smRtvoce'tha prabhAvatI / mahAmUlyo vAravANastatra me vismRto halA:! // 451 // tatastAbhiramANIya vegavatyA samanvitA / gatvA tvaM satvaraM tatrA''naya taM nijakaJcakam // 452 // ityuktA sA yayau zIghra sthAne naikSiSTa tatra tm| jajalpa ca gataH kvAdhyamiyatyA sakhi ! velayA // 45 // sthAna nirmAnuSa caitat triyAmA ca triyaamitaa| tataH saMbhAvyate nA'sya grAhakaH ko'pi nishcitm||454|| vegavatyavadaraM nIto nUnaM sa vAyunA / tataH pramAdamutsRjya nirIkSAvo'tra sarvataH // 455 // athAvalokayantIbhyAM tAbhyAmeSA vihaGgikA / dRSTAvalambitA.vRkSe'nyonyamevamabhANi ca // 456 // 1 kaJcakaH / 2 yaamtryaatikraantaa| 111 // Page #227 -------------------------------------------------------------------------- ________________ - asya devakulasyAntaNUDhaH ko'pyasti pUruSaH / kUryAsahartA tadamuM bhISayAvaH kathaJcana // 457 // ityUcatuzca madhyAttvamare! mAnuSa ! nissara / muzca nau kaJcukaM no ceddhariSyAvaH zirastava // 458 // evamukto'pyasau tAbhyAM kSatriyatvAd vibhAya na / udghATayAmAsatuste bhiyA yakSasya nArarI // 459 // mantrayAzcakratuzcA'pasRtya te yo'tra kazcana / upito'bhijanastasya rudiSyati purAntare // 460 // tatra gatvA tatazcAvAM jAnIvo'syA'bhidhAdikam / mantrayitveti khecayoM jagmatustatra te dutam // 461 // dhAriNIkmile tAvanmahAduHkhAbhipIDite / muhurvilapataH smaivaM smAraM smAraM svanandanam // 462 // hA ! vIrasenabhUpAlaprasUta ! sukhalAlita ! / vatsarAja ! kumArA'bhUrdazA kIdRzI tava ? // 463 // rAjyApahAraH prathama dezAntaragatistataH / paravezmanivAsazca tathA kapTena bhojanam // 464 // hA vatsa ! preSito'syadya tvamindhanakRte katham ? | AvakAbhyAmadhanyAbhyAM yadadyA'pi smessin|| 465 // tacchrutvA jJAtavRttAnte te khecAvupeyatuH / tatra devakule mAtRsvareNaivaM jajalpatuH // 466 // svadviyogArdite AvAmihAyAte kathazcana / hA vatsarAja vatsa ! tvamAtmAnaM nau pradarzaya // 467 // so'ya dadhyau jananyorme naa'tirghttte'dhunaa| tannUnamete te eva khecayyau~ mAyayA''vRte // 468 / / dhyAtveti pradadau dhImAna vAimAtramapi naityoH| udite ca khAvete khinne svasthAnamIyatuH // 469 // 1 ararI dvAre / Page #228 -------------------------------------------------------------------------- ________________ zAntinA thacaritram // 112 // // 475 // kuJcikAvivareNAntaH praviSTA ravirociSaH / vilokya niryayau devakulamadhyAtkuThArikaH kaJcukaM sthagayitvA taM zrIkhaNDatarukoTare / kAvAkRrti gRhItvA ca kASThaM kRtvA paraM kare cacAla gehAbhimukhaM puradvAragato'tha saH / cikSepa kASThakhaNDaM tatpratolIpAlakasya ca yAtaH parimalastasyocchati sma sa cAndanaH / tato'valokayAmAsa diimukhAnya khilo janaH kutaH sphurati gandho'yamityanyonyaM jajalpa ca / tamedhovAhaka iti hIlayA pazyati sma saH gatvA svagehe tanmadhye gopayAmAsa so'tha tat / Arpayat khaNDamekaM ca nijamAtRSvasuH kare tayA tadanumatyA tadvikrItaM gandhikApaNe / tanmUlyadravyamAnIya pracuraM cAsya darzitam so'yaM provAca he amba! mA kArSIH karma garhitam / asmitha niSThite khaNDe vikretavyamathA'param // 477 // dAtavyaM zreSThino gehabhATakaM ca yathocitam / vidheyaM svaM parAdhInaM bhavatIbhyAM na kasyacit // 478 // ahaM tu svecchayA'vazyaM krIDiSyAmyakhilaM dinam / gehe'tra zayituM rAtrAvAgamiSyAmi sarvadA // 479 // ityuditvA kumArANAM samIpe'tha yayAvasau / tairUce hyastanadine na bhrAtaH ! kimihAgataH 1 // 480 // zarIrApATavaM kiJcinmamAsIditi so'bravIt / te'vadan sadanaM te na vidmo'bhye mo'nyathA'ntikam // 481 // jagAda tamupAdhyAyo vatsa ! te katamat kulam 1 / kastAto jananI kA vA janmabhUmizca kA nanu ? // 482 // 1 gopatvA / // / 476 // // 470 // // 471 // // // 473 // // 474 // 472 // ( yugmam ) paMcamaH prastAvaH // 112 // Page #229 -------------------------------------------------------------------------- ________________ -- -- - bhaNati sma kumAro'dastAta ! mA pRccha samprati / prastAve tatpunaH sarva kathayiSyAmi te dhruvam // 483 // jJAtvA tadbhAvamAkArasaMcaraM cakrire'tha te | kumArA dadire cAsmai bhojanAcchAdanAdikam // 484 // athAnyedhurupAdhyAyo gRhItvA tAna kumArakAna / vatsarAja samAkArya samIpe bhUpateyau // 485 // praNipAtaM vidhAyA'sya nipeduste yathocitam / vatsarAjakumAraM ca dRSTvA papraccha tAnnRpaH // 486 // ko nu vatsAH! kumAro'yaM dRzyate yuSmadantike pratipannasagarbho'yamasmAkamiti te'bruvan // 487 // tataH pRSTo'munA''cAryA bhadrAya kasya nndnH| vijJAnaM kIdRzaM vAsyetyuktaH sococadaJjasA // 488 // rAjannasya kumArasya samyag jAnAmi nAnvayam / vijJAnena punaH pRthavyAMtulyo nAstyasya kazcana / / 489 // atho rAjJaH kumArestaiH svavijJAne pradarzite / vatsarAjo'pi tattasya savizeSamadarzayat // 49 // huTo rAjA'vadadvatsa ! zaMsa gotraM nijaM mama / sthagitAnAM mauktikAnAM nApoM vijJAyate ytH|| 491 // vijJAyAcasaraM tena sakalA'pi nijA kathA / mUlAdArabhya niHzaGkamAcacakSe'sya sUnRtA // 492 // tato rAjJaH samIpasthA kamalazrIti vallabhA / mAtRSvasA kumArasya tacchrutvoce sasambhramam // 493 // he vatsa ! kimihAyAte dhAriNIvimale api ? Ameti bhaNite tena sovAca jagatIpatim // 494 // prANeza ! mama yAmI te pUrvaje tattavA'jJayA / milanAya tayoryAmItyukte sA bhaNitA'munA // 495 // 1 aGgIkRtaH shodrH| 1 AcchAditAnAm / Page #230 -------------------------------------------------------------------------- ________________ paMcamaH zAntinA-03. thacaritram // 113 // prastAva: yAhi devi ! bhaginyau te kumAreNa samanvite / ihA''naya yatastatra vartete te sudu:khite // 496 // kareNukAsamArUDhA parivArasamanvitA / dhRtacchatrA'tha sA yAvaccheSThinaH sadanaM gatA // 497 // zreSThI sasambhramastAvadupacAramanekazaH / kartuM pravRtto'lamiti tayaiva hi nivAritaH // 498 // (yugmam) dhAriNIvimalAnAmnyostayornatvA kramAnatha / kathayitvA''tmano vArtAvatsarAjo'bhyadhAdidam // 499 // ihA'sti bhUpatiryo'sau yuvyorbhginiiptiH| saMprAptA bhaginI sA vAM milanAya gRhAjire // 50 // jAnIvo'daH paraM hyAtmA hiyA vatsaka gopitH| ityuktavatyau te harSAd niHsRte mandirAdahiH // 501 // kareNukAyA uttIrya lagitvA kaNThakandale / bhaginyoH kamalazrIH sA rudatyevamabhASata // 502 // hA! jAtA dAruNAvasthA yuvayoH kathamIdRzI 1 / doSo'thavA vidhereva yat satAM vipdaagmH|| 503 // ihAjAtAgyAmapyAtmA yuvAbhyAM ki nigRhitH| saMprApte vyasane daivAt kA trapA zubhakarmaNAm // 504 // athavA'hamadhanyaiva vasantyau nagare nije / svaMsArau na yayA jJAte putraratnAnvite api // 505 // idAnIM kiM pahuktenAdhyAruhya kariNImimAm / AgacchataM mamA''vAse yuvAM putrasamanvite // 506 // athAsau bhaNitastAbhyAM zreSThI yatkiJcidapriyam / AvAbhyAM tvadgRhasthAbhyAM kRtaM tata kSamyatAmiti // 507 // yuvA vaNikasvabhAvena yadgRhe karma garhitam / kArite marSitavyaM tadityUce so'pi te prati // 508 // anyo'jyaM kSamayitvaivaM vatsarAjasamanvite / jagmatuste nRpAvAse bhaginyA uparodhataH Page #231 -------------------------------------------------------------------------- ________________ prAsAdamarpayitvaikaM sAmagrIsaMyutaM tayoH / Uce rAjA kumAraM taM vatsa ! ki te dadAmyaham // 510 // so'vadannAparaM yAce sevAM kartAsmi te sadA / dinAvasAne gehe tu preSitavyaH svayaM tvayA // 511 // pratipannamidaM rAjJA sevAM tasya cakAra saH / cakre ca tadgRhaM susthaM rAjA dhAnyAdivastumiH // 512 // anyadA medinIpAlaH kathamapyavisRjya tam / supto vAsagRhe tacca yAmikaiH pariveSTitam // 513 // vatsarAjakumAro'pi khaDgavyagrakaro bahiH / tasthau vAsagRhasyA'sya vinIto varabhRtyavat // 514 // nizIthasamaye jAte zuzrAva karuNasvaram / kasyAzcidatiduHkhinyAH kAminyA ruditaM nRpaH // 515 // AbhASitAstatastena sarve prAharikA nraaH| te tu pramAdadoSeNa suptA no dadire vacaH // 516 // vatsarAjo'vadata svAmina ! kAryamAdizyatAM mm| rAjoce kimayA nAdya visRSTo'si mahAzaya! // 517 // Ameti bhaNite tena so'bravIdadhunA'pi hi / visRSTo'si gRhaM yAhi preSyatvaM tava nocitam // 518 // so'vadat tvatsamAdezaM kurvataH kA mamatrapA? avazyaM taM kariSyAmi kAryamAdizyatAM prbho| // 519 // rAjoce tarhi gatvA tvaM pRSTvA duHkhasya kAraNam / vatsainAM kAminI dInAM rudatI pratiSedhaya // 520 // so'tha zabdAnusAreNa kRtvA prAkAralacanam / madhyabhAge zmazAnasya yayau sattvasamanvitaH // 521 / tatraikadeze madvastrAlaGkAraparizobhitAm / vilokya lalanAmekA rudatImityabhASata // 522 // kA tvaM mugdhe kathaM cAtra zmazAne hanta ! rodipina cedgopyaM tadAkhyAhi nijaM duHkhasya kAraNam // 523 // Page #232 -------------------------------------------------------------------------- ________________ paMcamaH prastAva zAntinApacaritram // 114 // sAdhvocaccalito'si tvaM yatra tatra prayAhi bhoH / asamarthatanoste kimanayA mama cintayA 1 // 524 // vatsovAdIdyAkhinIM tvAM dRSTvA no gntumutshe| bhavanti sAdhaco yasmAt paraduHkhena duHkhitaaH|| 525 // sAkhyadevavidhAH santo yadi tadbhavatotra kim / tadA tailasya kiMmUDha ! cet sugandhaM bhaveghRtam 1526 // jajalpa vatsarAjastu kathaM kupuruSastvayA / jJAtohaM sAdhvadadyena dRzyase bAlakAkRtiH // 527 // sa punaH smAha ki sUrohanti cAlopino tmH|tunggmaatnggpuugNvaa kiMna hanyAd hariH zizuH / / 528 // kiMvA cintAmaNiHsvalpaH kuryAna sakalepsitam / evaM mayyapi vAlo'yamityanAsthA vidhehi mA // 529 // smitvA'bhASiSTa sA'pyevaM tarhi bhoH zRNu kAraNam / atraiva puri vAstavyottamapuMso gRhiNyaham // 530 // vinA'parAdhametena bhUbhujA sa tu me patiH / zUlikAyAmihA''ropi vartamAno'pi yauvane // 531 // sarvadA bhojanavidhAviSTA ete yato'bhavan / ahaM prakSeptumicchAmi ghRtapUrAn mukhe'sya tat // 532 // etat kartumazaktA'hamayamuccataro yataH / tena rodimi bhAra smRtvA bhartAramAtmanaH // 533 // bhaNitA vatsarAjena subhra! skandhe'dhiruhya me| samIhitaM vidhehi svamityuktA sA tathAkarot // 534 // cakhAda mAMsakhaNDAni katilA sA durAzayA / skandhadeze kumArasya khaNDamekamathA'patat // 535 // kimetaditi saJcintya yAvadUrdhvamalokayat / tAvattacceSTitaM tasyAH sa dadarza cukopa ca // 536 // 1 poSakam / // 114 // Page #233 -------------------------------------------------------------------------- ________________ khaigamAkRSya re raNDe ! pracaNDe / kiM karogyadaH / ityuktA vatsarAjena sotpapAta nabhastale // 537 // sotpatantI paridhAnacIvare jagRhe'munA / tadvimucya kare tasya kSaNAt kApi yayAvasau // 538 // atrAntare ghanarathaM jinaM papraccha kazcana | bhagavan ! kAminI kA'sau cakre karma kimIdRzam ? // 539 // bhagavAnapyathovAca sA pApA duSTadevatA / karotyevaMvidhaM karma cchalanArtha nRNAmaho! // 54 // bhUyaH pRSTo'munAsAmI kiM nu khAdanti devatAH / mAMsa neti jagAdAsaukrIDA tAsAmiyaM punH|| 541 // vatsarAjo'tha tadvastramAdAya svagRhaM gataH / tAvacchayitavAn yAvadudiyAya divAkaraH // 542 // tatastadvastramAdAya rAjJA pArye yayAvasau / praNipAtaM vidhAyA'sya nipasAda yathAsthiti // 543 // pRSTo'tha rAtrivRttAntaH prastAve jagatIbhujA / tenA'pyasya sa niHzepo yathA vRtto niveditaH // 544 // taddevatAnivasanamarpitaM ca mhiipteH| vararatnamaNDitaM tu taddaSTvA sa visiSmiye // 545 // rAjyAH pArne niviSTAyArAjJAtastramarpitam / tasmin parihite tasyAH zobhate sma na kaJcakaH // 546 / / tataH soce'munA tulyo na kUryAsaH suvAsasA / yadi syAdepa saMyogastadA prANeza ! sundaram // 547 // tato vRttAntamAkhyAyAnIya taM varakaJcakam / vatsarAjakumAro'sAvarpayAmAsa bhUpateH // 548 // rAjA samarpayAmAsa taM devyAH sA'pi sAJjasam / sadyaH paridadhAti sma prahazvadanAmbujA // 549 // tayorananurUpaM cottarIya prekSya sA punaH / kurute smA'dhRti lobho lAme sati vivardhate // 550 // XXXXXXXXXXXXXXXXXXXFREE Page #234 -------------------------------------------------------------------------- ________________ zAntinA paMcamaH prastAva: thacaritram // 115 // rAjA provAca he devi! kaJcake'pi smrpite| kiM tvaM zyAmamukhI sA'tha svAbhiprAya zazaMsa tam // 551 // tacchrutvA bhUpatirdadhyAvasantuSTA aho ! striyaH / tRpyanti na kadApyetA vastrAlaGkaraNAdiSu // 552 / / Uce ca lobhaM he devi ! mA vidhehi nirarthakam / vastuno'vidyamAnasya kRte tvamavivekini ! // 553 // pracchAdanaM yadA lapsye zATikAcolayoH samam / tadAbhokSye'hamityuktvAsAvizat kopmndire||554 // tato rAjJA vatsarAjaH proktaH sAhasika ! tvyaa| divyavasne samAnIyAsnartho'yaM vihitaH khalu // 555 / / imAM mAtRSvasAraM svAM kathaJcidapi toSaya / tvAM vinA nAparaH kazcidasya vyAdhezcikitsakaH // 556 // proktA'pi tena sA'muzcat strIsvabhAvena nA''graham / tato rAjJaH purazcakre pratijJeyaM sudustarA // 557 / / devyA samIhitaM vastraM SaNmAsA'bhyantare yadi / nA''nayAmi tato vahnau pravizAmina saMzayaH // 558 // proce'tha bhUpatirbhadra ! pratijJA medRzIM vidhAH / samyak kRtAntapAzAnAM pAto na jJAyate yataH // 559 / / so'vadat tvatprasAdena sarva sAdhu bhaviSyati / kintu mAM visRja kSipraM yAmi dezAntaraM yataH // 560 // svahastagatatAmbUlaM dattvA'sau tena sAJjasam / visRSTaH svagRhe gatvA jananyostaM nyavedayat // 561 / / anicchantyapi tacitte putraa'paayaa'bhishngkinii| bhUyAt te vijayo vatsetyUce saabuddhishaalinii|| 562 // kiJcitpAtheyamAdAyopAnadgUDhapadadvayaH / khaDgakheTakasaMyukto nagaryA niryayAvasau // 563 / / dakSiNAM dizamAzritya bahugrAmapurAkulAm / pazyan vasumatImekAmAsasAdASTavImasau // 564 // // 115 // Page #235 -------------------------------------------------------------------------- ________________ tuGgaprAkAramadrAkSIt tatraikaM laghupattanam / vilokya vijanaM tacca vatsarAjo vyacintayat // 565 // kimidaM hanta ! bhUtAnAM puraMvAyakSarakSasAm / anayA cintayA kiMvA pravizyAlokayAmyaham // 566 // pravizazca dadarzA'sau tanmadhye tuGgamandiram / tatpArce laghugehAni tatastatra viveza saH // 567 // dRSTvA''sanopaviSTaM ca tatraikaM puruSaM varam / parivAranaraM tasya vatsaH papraccha kaJcana // 568 // kinAmedaM puraM bhadra ! kinAmA'yaM mahIpatiH / so'vAdId nagaraM naitad na cAyaM pRthiviiptiH|| 569 / / kintvito nAtidUre'sti puraM bhUtilakAbhidham / vairasiMho nRpastatra zreSThI dattAbhidhastathA // 570 // zrIdevInAmadheyAyA bhAryAyAH kukSisambhavA / rUpalAvaNyasaMyuktA zrIdattA tasya nandinI // 571 // sA'bhavad yauvanaprAptA dopagrastazarIrakA / tasyAH prAhariko rAtrau yo bhaved mriyate hi saH // 572 / / yadi prAhariko nAsyA bhavet tatsaha pUrupAH / vipadyante tato rAjJA sa zreSThayevaM prajalpitaH // 573 // zreSThin ! tvaM nagaraM muktvA gcchaassttvyaaNmmaa''jnyyaa| tvatsutAdoSajanitaH kila lokakSayo'stu maa||574|| so'yaM zreSThI sameto'tra svaparIvArasaMyutaH / cakre ca caurarakSArtha saprAkAramidaM gRham // 575 // anena golakAbaddhAH kRtA yAmikapUrupAH / prabhUtadhanalobhena te ca santyasya sannidhau // 576 // teSAM madhyAdathaikaiko mriyate ca dine dine / tAna muktvA nAparaH kazcidiha sthAne vstyho||| 577 // tatastvamapi he pAntha ! yAhyanyatra bibhepi cet / iti zrutvA kumAro'pi yayaudattasya snnidhau|| 578 / / Page #236 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 116 // paMcama: prastAva " er datto'pyAsanametasmai sasambhramamadApayat / tatastatropaviSTAya tAmbUlaM pradadau svayam pRcchati smA''dareNaivaM vatsa! tvaM kuta aagtH| so'thAjJAdIdujjayinyAH kaarnnenaa'hmaagtH|| 580 // evaM yAtrajajalpA'sau kumAraH zreSThinA saha / tatraikastAvadAyAtaH pumAn zRGgArazobhitaH // 581 // vimanaskamamuM dRSTvA kumAraH zreSThinaM prati / jagAda kimayaM tAta ! vicchAyo dRzyate pumAn ? // 582 // tato dIrgha viniHzvasya zreSThayUce tava sundara ! / atyantagopanIyo'pi vRttAnto'yaM nivedyate // 583 // asti me tanayA tasyA rAtrau yo yAmiko bhavet / atipracaNDadoSeNa so'trazyaM vatsa! hanyate // 584 // babhUva puruSasyA'sya yAmikatve'dya vArakaH / tenA'yaM vimanA mRtyoH kasya vA na bhayaM bhavet // 585 // vatsarAjastato'vAdIta tiSThatveSa yathAsukham / ahamadya bhaviSyAmi tasyAH prAhariko nizi // 586 // zreSThI jagAda vatsa ! tvamadya prAghurNako mm| bhuktaM canatyayA kizcit kimaGgIkuruSe mRtim ? // 587 // vatsarAjo'vadatu tAta ! kAryametanmayA dhruvam / paropakArarasikaryadidaM paThyate budhaiH // 588 // kRtopakAraH sarvo'pi karotyupakRti janaH / vinopakAraM yatrAtA vipadaH soJa sajjanaH // 589 // AvAsasyoparitanabhUmau so'tha kumArakaH / Arohati sma yatrA''sIt zrIdattazreSThinaH sutA // 590 // sA'pi dadhyau vilokyainamaho ! rUpamaho ! prabhA / zarIraM puruSasyA'sya kiM tadyanna manoharam // 591 // hA daiva ! nirmitA'haM tu nArI mArIva kiM tvayA / IdRgmanuSyaratnAnAM jIvitAnvavidhAyinI // 592 // // 11 // Page #237 -------------------------------------------------------------------------- ________________ // 596 // // 598 // tadA''sannasthazayyAyAmAsIno'tha mahAmatiH / AlalApa kumArastAM madhurAlApapaNDitaH tathA kathaJcitteneyaM raJjitA'cintayadyathA / AtmAnamapi hatvA'haM rakSAmyetasya jIvitam evaM vicintayantI sA tatkSaNAyAtanidrayA / jIvitArthamivaitasya babhUva gatacetanA kumAro'tha gavAkSeNottIryA'dho bhUmikAgatam / kASThamekamupAdAya tenaivA''rohati sma saH kASThaM nivezya zayyAyAM vikozataravA riyuk / tasthau dIpasya cchAyAyAmIkSamANo dizo'khilAH / / 597 // vAtAyanavivareNA'trAntare mukhamekakam / pravizantamasau dRSTvA'pramatto'bhUdvizeSataH mukhena tena tasmiMstu vAsagehe nirIkSite / praviveza tato hastaH samudrAlaGkRtAGguliH auSadhIvalayAbhyAM sa maNDitazca tadekataH / niryayau phUtkRto dhUmastena vyAptaM ca tad gRham // pravizya sa karo yAvat zayyAM pasparza yAmikIm / jadhAna vatsarAjo'pi taM tAvannizitAsinA / devatAyAH prabhAveNa sa hasto nA'patadbhuvi / papAta cauSadhidvandvaM vedanArttAttataH kSaNAt // 602 // dhUmapadhIsaMrohiNyau kumAraH so'grahIdime / devatAyAH karaH so'tha niryayau vAsamandirAt // 603 // vatsa ! hA vaJcitAsmIti zabdaM zrutvA'tha daivatam / he dAsi ! kutra yAsIti jalpaMstAM kiJcidanvagAt // 604 // tatazcodgIrNakhaDgaM taM dRSTvA puNyena saMyutam / devatA nazyati smA'syA'pakAraM kartumakSamA // 605 // // 599 // // 593 // // 594 // / / 595 / / 600 // 601 // Page #238 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 117 // valitvA vatsarAjo'pi kASThamutsArya talpataH / tatra yAvadupAvikSatamI tAvat kSayaM yayau // 606 // sUro'pi tasya zUrasya pratApamiva vIkSitum / tUrNamArohati smoccairudayAcalamUrdhani // 607 // atrAntare kumArI sA jajAgAra dadarza ca / kumAramakSatAGgaM taM tato hRSTA vyacintayat // 608 // nUnaM ko'pi prabhAvo'sya puratnasya bhaviSyati / yadayaM saMsthito no me'thavA bhAgyAni jaagrti|| 609 // yadyasau mama bharttA syAdogAna bhuJja tato dhruvam / anyathA viSayANAM me nivRttiriha janmani // 610 // vicintyaivamabhASiSTa sA pikImadhurasvarA / kathaM tvaM vyasanAnAtha ! mukto'sIti nivedaya ? // 11 // tenApi kathitaM tasyai rAtrivRttaM yathAtatham / tacchrutvA jAtaromAJcakaJcukA sA mudaM dadhau // 612 // iti saMlApaparayostayordAsI samAgatA / tasyA mukhakSAlanArtha jalamAdAya nirmalam // 613 // kumAramakSatAGgaM sA dRSTvA harSeNa pUritA / zreSThinaM vardhayAmAsa tatkSemakathayA drutam // 614 // skhaladgatipracAro'tha dattaH zreSThI sasambhramaH / tayoH samIpamAyAto harSAH pUritekSaNaH // 615 // zrIdattA'pi samutthAya dadau tasmai zubhAsanam / so'pi tatra samAsInaH kumAraM samabhApata // 616 // kathaM vIra ! tvayA rAtrI nistINoM vyasanArNavaH / kumAreNA'pi sarvo'pi vRttAnto'sya niveditH||617 // sa Uce te mayA dattA putrIya prANavallabhA / kalpa ityanyathA labdhA svayameva tvayA guNaiH // 618 // 1 rAtriH / 2 mRtH| // 117 // Page #239 -------------------------------------------------------------------------- ________________ kumAro'vocadajJAtakulasya mama kanyakAm / kathaM dadAsi zreSThayUce jJAtaM tava guNaiH kulam // 619 // punaruktaM kumAreNa kAraNena garIyasA / gantavyamasti me dUraM kariSye valitastvidam // 620 // imAM pariNayedAnI pazcAdgaccheryathAruci / ityukta zreSThinA bhUyo'GgIkRtaM tena tadvacaH // 621 // tasminneva dine zreSThI pANigrahaNametayoH / akArayannizAmekAmupito'sau tayA saha // 622 // dvitIye'hani gatyarthamApRSTA tena sA'vadat / he kAnta ! ki na jAnAsi svarUpaM raaginnaamdH|| 623 // viraho vasantamAso navasneho navaM vayaH / paJcamasya dhvanizceti sahyAH paJcAgnayaH katham ? // 624 // vatsovAdIta kuraGgAkSi ! yAmi dezAntaraM na cet / tanme vahnipravezaH syAdityarthe nAsti sNshyH||625|| sAdhvocadveNidaNDo'yaM tvatparo vihito myaa| sthAsyAmyatra zarIreNa hudaiSyAmi tvayA saha // 626 // kuGkumaM kajjalaM caiva kusumAbharaNAni ca / lagiSyanti zarIre me tvayi kAnta ! samAgate // 627 // itthaM kRtapratijJAM tAM muktvA so'zrumukhIM priyAm / zreSThinaM samanujJApya vatsarAjograto'calat // 628 // dadarzA'gre'TavImadhye pallI bhillasamAkulAm / bahU~zca parvatAMstuGgAna ramyAzca girinimnagAH // 629 // asAvevaMvidhASTavyAM sthAne caikatra sundare / pazyati sma purImekAmabhraMlihagRhAJcitAm // 630 // pahiH sarovare tasyAH prakSAlya caraNAnane / kRtvA paryastikA setAvapaviSTastarostale // 631 // 1 Asanam / Page #240 -------------------------------------------------------------------------- ________________ zAntinAthacaritram 118 // nArIsArthena pAnIyamuhyamAnaM dadarza sH| papraccha caikAM tanmadhyAt keyaM pUH ko'tra bhUpatiH // 632 // sAdhvadatu pUriyaM bhadra kRtA vyantarajAtibhiH / devatAbhiH krIDanArtha nA'nyaH ko'pyatra bhuuptiH|| 633 // vatsarAjaH punaHproce tarkhetatpracura jalam / kimarthamuhyate bhadre / tatazca zazaMsa sA // 634 // yA'smAkaM svAminI devI sthAne kvApi gtaastii| puMsA kenApi sA bAhau pratApIDitA ttH|| 635 // etatpIDAnirAsArtha jalaseko vidhIyate / tenedamuhyate nIraM sA tvadyA'pi na zAmyati // 636 // aGgapIDApahAre kiM nezvarI devatAdhyaho! | pRSTeti vatsarAjena punarevaM jagAda sA prahAradAyakasyA'GgarakSikA devatAdhikA / tatprabhAveNa naitasyA vedanopazamo bhavet // 638 // auSadhIdvitayaM cAsyAH kare'bhUta saprabhAvakam / dattamatyantatuSTena vyantarendraNa yatkila // 639 // dhUmena mohayatyekA'parA ghAtAtinAzinI / te punaH patite tatra yatra khaDgena tADitA // 640 // vatsarAjastato'vAdInmAnuSo bhipagasmyaham / mahyaM dadAtu sA kiM nu vedanAM zamayAmi cet // 641 // sA smAha labhase tat tvaM dhruvaM yadbhadra ! yAcase / tiSTha tAvat paraM yAvat sAminyAH kathayAmpadaH // 642 // tato gatvA tayA''cakhye tattasyai sA'pi tatkSagAtA taM tayA'nAyayAmAsa sA'pi tasmai zazaMsa ca // 643 // prasannAsyA yadA bhadra ! svAminI mArgayestadA / prAsAdasyoparitanabhUmisthaM kanyakAyugam // 644 // azvarUpaM tathA yakSa paryavaM kAmitapradam / evaM kariSyAmItyuktyA sa yayau devatAntikam // 645 // // 118 // Page #241 -------------------------------------------------------------------------- ________________ // 646 // // 647 // // // dattAsanopaviSTo'sau tayA proktaH sagauravam / jAnAsi vaidyakaM cecaM bhadra ! pIDAM nivAraya vidhAya vatsarAjo'tha vAcA vaidyakavistaram / dhUmauSadhyA mahAdhUmamaharaccAnyayA vyathAm vedanA'pahRtA yAvadbhujA jAtA punarnavA / tAvat proce tayA bhadra ! ghAtadAtA tvameva me Ameti bhaNite tena sAvAdIttoSanirbharA / yAcastra svecchayA bhadra ! tuSTA'haM sAhasena te tatazca yAcitaM tena tatkanyAyugalaM varam / yakSasturaGgarUpastu paryaGkaH kAmitapradaH saJjAto gRhabhedo'yamiti dhyAtvA jajalpa sA / dattametat paraM tvasya zRNutpatti tvamAditaH AsIccamaracaJcAyAM puryAM caitADhyaparvate / gandhavAhagatirnAmnA vidyAdharanarezvaraH suvegAmadanavege tasyAbhRtAmubhe priye / ratnacUlAsvarNacUle tayozca kramaje sute // vivAhacintayA putryorAkulasyA'nyadA gRhe / khecarendrasya tasyA'gAdeko vidyAdharo muniH AsayitvAsssane ramye namaskRtya ca bhaktitaH / pRSTastena muniH putrayorbharttA ko bhaviSyati 1 Acakhyau jJAnavAnepa vatsarAjo nRpAtmajaH / bhaviSyatyanayorbharttA guNavAn bhUmigocaraH tu tvatsannidhau bhAvi pANigrahaNametayoH / mAsazeSaM mahArAja ! tavAyurvartate yataH tarhi kiM kAryamityukte bhUbhujA so'vadat punaH / zRNu rAjan ! kumAro'sau bhAvI bharttA yathAnayoH // 658 // AsIdbhaginI pUrva bhUmigocarabhUpateH / pitrA zUrA'bhidhAnasya yA dattA sakhyurAtmanaH // 659 // // 657 // 648 // 649 // // 650 // // 651 // // 652 // 653 // 654 // 655 // / / 656 // // // Page #242 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 119 // paMcamaH prastAva tasya cA'bhUcchubhAkArA'parA kAntA nRpAtmajA / tasyAM premaprakarpo'syA'niSTA sA bhaginI tava // 660 // sA vidvepaM gatA tasyAM kRtvA bAlatapo mRtaa| samutpannAsti he rAjan ! vyantarI devatA varA // 661 // tasyAH sapatnI sA kRtvA dharmadAnAdikaM varam / mRtvA ca zreSThinaH putrI saJjAtA dttsNjnyinH|| 662 // pUrvamatsariNI devI sA tasyA yAmikaM naram / hantyadyA'pi tatastatra vartate purupakSayaH // 663 / / devatAyAstadetasyA rAjan ! putryau samarpaya / tatpArzve sthitayorbhartA sameSyatyanayoH svayam // 664 // kriyamANaM devatayA taM nivArya narakSayam / pariNeSyati tAM vatsarAjaH zreSThisutAmapi iti sarva samAkhyAya yayau so'nyatra saMyataH / khecarendreNa putryo me tenehaitya samarpite // 666 / / so'tha kiJcittapaH kRtvA mRtvA'bhUd vyantarAdhipaH / tenA'zvarUpabhRyakSaH kiMkaro me smrpitH|| 667 // sarvakAmitaparyaGkazcauSadhidvitayaM tthaa| tatsarvamapi te bhadra ! pradattaM tuSTayA mayA // 668 // pariNIte tatazcaite vatsarAjena kanyake / bubhuje ca samaM tAbhyAM tatra bhogAnasau sthitaH // 669 // anyadA (te) ratnacUlAsvarNacUle nije priye / jJApite vatsarAjena pratijJAkAraNaM nijam // 670 // tAmyAM ca jJApitA devI sA ca vijJAya kAraNam / vyasRjat preyasIyuktaM tadviyogAsahA'pi tam // 671 // tataH paryaGkamAruhya vatsarAjaH savallabhaH / Ayayau nabhasA zIghraM zrIdattAvAsamandiram // 672 // suptotthitA prabhAte'tha zreSThiputrI dadarza tam / paryata taM turaGgaM ca kimetaditi vismitA // 673 // SXEXXEXXEXXXX Page #243 -------------------------------------------------------------------------- ________________ dadhyau ca hetunA kena paryaiko'yamihA''gataH / kathaM vA'yaM samArUDho vAjI saptamabhUmikAm // 674 // samyagvilokayAmAsa yAvattAvaddadarza sA / zayyAgataM nijaM kAntaM kAntAdvayasamanvitam // 675 // tato harpapUritA'GgI gatvA tAtasya sannidhau / sA''khyad gehoparitanabhUmau matpatirAgataH // 676 // zreSThanyace samabhUdvatse! kathamevaM tdaagtiH| tataH zayyAvalokAdivArtA'cakhye tyaa'khilaa|| 677 // atyadbhutaM tadA''karNya sogAttatra sasambhramaH / utthAya vatsarAjo'tha sapriyaH praNanAma tam // 678 // pRSTo'tha zreSThinA vatsaH svavRttAntaM nyavedayat / vismitastaccaritreNa ziro dhUnayati sma saH // 679 // taddinaM samatikramyA'nujJApya zreSThinaM ttH| nijasthAnaM sa samprAptaH zayyAmAruhya sapriyaH // 680 // kurvatyau putrazayyAyAH sadA nIrAjanAvidhim |dhaarinniivimle tasyAM tathAsthaM tamapazyatAm // 681 // apanIya tato vastraM dRSTvA putraM ca sapriyam / kiJcidvIzaGkayA tasyA'pakrAnte te zanaiH zanaiH // 682 // kSaNAntareNa saMprApte te vilokya samutthitaH / namazcakre tayoH pAdAna vatsarAjaH priyAnvitaH // 683 / / kathayAmAsa vArtA ca nijAM vismayakAriNIm / uttarIyaM yayAce caparyaGka sArvakAmikam // 684 // gatvA ca bhUpateH pArzve vidhAya ca namaskRtim / tadvastramarpayAmAsa tatpatnyAH kamalazriyaH // 685 // cirAyurvatsa ! bhUyAstvamityUce sA prmodinii| cakre rAjA'pi stkaarmetsyaa''mrnnaadibhiH|| 686 // kutra cIraM tvayA prApta kavAbhrAnto'si sundara ! papraccha ceti bhUpAlo vatsarAja savismayaH // 687 // Page #244 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAyacaritram / // 120 // prastAva paryaGkaturagalAbha vinA vArtA nijaamsau| rAjJo nyavedayadvastraM dattaM devatayeti ca // 688 // athA'jyeyuH kamalazrIH paralokamiyAya sA / tadviyoge narendro'sau mahAzokAkulo'bhavat // 689 // vatsarAjo'bhyadhAd rAjana! anityaa'khilvaastve| bhave vivekinAMzokaH kartu kvA'pi na yujyate // 690 // sarvajJabhiSagAdiSTaM koSThazuddhividhAyakam / zokAvezarujaH zAntyai kArya dhauSadhaM budhaiH // 691 // ityAdivacanaistasya pariSikto'mRtairiva / sacchAyaH sumanovAMzcA'zoko'bhUt sa mahIpatiH // 692 // vatso'tha mantrayAmAsa preyasIbhiH sahA'nyadA / svagRhe bhojayAmyadya bhUpaM vaH pratibhAti cet // 693 // tAbhiH proce na te yuktaM nRpasyA''nayanaM gRhe / dehi satraiva tattasmai ditsA'sti yadi he priya! // 694 // so'vadadgauravaM kAntAH bhavenaivaM kRte sati / yadIhA''nIyate rAjA tanme bhavati nivRtiH // 695 // jagaduH punarapyetA yadyayaM nizcayastava / tadA''naya nRpaM tasya darzanIyA vayaM na tu // 696 // tato'sau saparIvAraM gatvA bhUpaM nyamantrayat / bhojanAyoparodhena tasya mene nRpo'pi tat // 697 // nimantrya pArthivaM vatsarAjaH prApto nijaM gRham / vallabhAbhiH sahA'krIDat tatroparitanAvanau // 698 // kiyAna rasavatIpAko varttate'sya niketane / iti jJAtuM pratIhAraM praipIcatra mahIpatiH // 699 // pratIhAro'pi tadgehe gatvA yAvadvyalokayat / tAvadrasavatIpAkaM tatra kazcid dadarza na // 700 // tenA''gatya mahIbhartustadA''cakhye tato'param / naraM saMpreSayAmAsa tadIkSaNakRte nRpaH // 701 // Bistandane EEEEEEEEEEEEEEEEEEEEEEEXXXX // 120 // Page #245 -------------------------------------------------------------------------- ________________ dhAnyapAkAdisAmagrI tadgRhe'jyagRheSu ca / adanAkathayat so'pi tatsarva jagatIpateH // 702 // bhojanAnasare vatsarAjo'bhyetya mahIpatim / bhoktumAkArayAmAsa rAjA'pyevamabhASata // 703 // upahAsapadaM ki nu vayaM vartAmahe taba ? / vinA'pi yena sAmagrImAkArayasi no gRhe // 704 // vatsarAjoda deva ! pUjyo'si mama sarvathA / svAminnapahAsapadamityAdezaM dadAsi kim // 705 // rasavatyasti no veti kA te cintA mahIpate! / mayyappasambhAvanAM vaM ki vibhAvayasi prabho ! 1 // 706 // tadvAkyotsAhito rAjA svaparIvArasaMyutaH / tadvezmani gato'pazyattatra ramyaM janAzreyam // 707 // taM dRSTvA'cintayacaivamasya vRttamalaukikam / yenA'yaM maNDapazcAruradhunaiva vinirmitaH // 708 // yathAyogyaM kalpiteSu tatra ramyA''saneSu te| nirdiSTeSdhamunevA'tha niSeduH pArthivAdayaH // 709 // svarNarUpyaratnamayAnyurusthAlAni tatkSaNAt / daukitAni purasteSAM vatsarAjasya mAnuSaiH / / 710 // dattA kalpadrumeNaiva divyA rasavatI tadA / suzAlibhaktapramukhA manojJA pariveSitA / / 711 // susnigdhamadhurAsvAdA modakAH siMhakesarAH / maNDikAH khAdyakAdIni pakvAnnAnyaparAgi ca // 712 // rasAnAmagrimaM sadyastApita zubhagandhayuk / bhojanasya vidheH sAraM prakSiptaM pracura ghRtam // 713 / / lapanazrIghRtapUragorasavyaJjanAdikA / rasavatya'khilA tatra vyApRtA'timanoharA // 714 // 1 maDapam / BXXXXXXXXXXXXXXXXXXXXXXXXX 21 Page #246 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAthacaritram // 121 // prastAva bhuJjAne'tha mahIpAle vatsarAjo vyacintayat / utsavaH sakalo'pyeSa vinA patnIne zobhate // 715 // evaM vicintya bhaNitAstenedaM nijavallabhAH / akTIbhUya bhUbha gauravaM kurutA'naghAH! // 716 // yaddarzayati no tasye hitaM nAryasutasya tat / evaM mitho vadantyastAstadAdeza vitenire // 717 // ratnacUlA-svarNacUlA-zrIdattAnAM 'manoharam / rUpaM dRSTvA mahIpAlo jajJe kAmavazaMvadaH // 718 // dadhyau ca dhanya evA'yaM yasyaitAH pravarA gRhAH / viSTapatritayasyA'pi varNinIvarNikA iva // 719 // bhojanoz2a sutAmbUlavastrAdyaiH paripUjitaH / bhUpatiH saparIvAro'pyAyayau nijavezmani // 720 // tatrA'pyaratimApanastAsAM saGgamalAlasaH / svakAryasAdhanopAyaM so'pRcchad mantrimaNDalam / / 721 / / Alocya mantriNo'pyevaM zazaMsuH pRthiviipteH| jIvatyado vatsarAje kArya rAjan !na setsyati // 722 // tataH kenA'pyupAyena vatso'yaM deva ! hnyte| so'bravIditi kRtvA'pi kArya mama samIhitam // 723 // anyeArmAraNArtha sa siMhasya jagatIpateH / sthAne nivezito'mAtyairmahArAjasya saMsadi // 724 // kumAro yAvadAsthAnAdamItaH sa nirIyivAn / amuMvyApAdayetyuktastAvatsiho niyogibhiH // 725 // siMho'pi nijagAdainaM siMhadvArAdvinirgataH / atidhRSTopaviSTo'si kimare! mama viSTare ? // 726 // yuddhAyopasthitaH so'tha kumAreNa mahaujasA / kSipto dRreNa parito bhramayitvA ziro nijam // 727 // 1 bhuupsy| Page #247 -------------------------------------------------------------------------- ________________ vatsasya vAJchite mRtyau siMhasyaiva babhUva sH| cintyate yatparasyeha gRhamAyAti tad dhruvam // 728 // sahasaiva hate tasmistatsainyaM hatazaktikam / bhUpati zaraNaM prApa ko bibheti na ghAtakA ? // 729 // priyAbhyAM khecarIbhyAM sa vatsaHprokto gRhaagtH| aramadvidyAprabhAvena nAtha ! siMho hatastvayA // 730 // anatho'yaM kRto rAjJA kariSyatyaparaM ca sH| gRhaprAptasya tasyArya ! yatvayA darzitA vayam // 731 // mantribhiH samamAlocya bhUbhujA so'predyvi| vyAghrIdugdhena naH kArya kizcidastIti jalpitaH // 732 // anyacca tvayi sakhyau me nAsti kizcit sadurlabham laharyaH sulabhAratasya yasya mitraM mhoddhiH|| 733 // AdAya bharnurAdezaM sa svagehamupAgataH / antazcintAbharamlAnamukho dArainirIkSitaH // 734 // uktazca nAtha ! samprApte kSudrAdeze mhiipteH| ki tvaM cintAturo yena calasnehA bhavantyamI / / 735 // kathaM yUyamado visthetyudite tena tAH punaH / jagaduryatvayA sArdha carAmo'ntaritAH sadA // 736 // daivatAzvaM samAruhya yAhi bhImATavIM priya! / asmanmAturdevatAyAH sakhI tatrA'sti devatA // 737 // turaIsA vilokyainaM tvAM jJAsyati tatazca tAm |vyaaniiruupaaN samAnIya mahIbhartuH samarpayeH // 738 // ityAdiSTaH svapatnIbhirgatvA tatra krameNa sH| vyAghrIrUpAM devatAM tAM karNe dhRtvA samAnayat // 739 // Uceca navasateyaM gRhyatAM duhyatAM nRpa / / kriyatAM cepsitaM svasyetyuktyA karNAnmumoca tAm // 740 // tataH sA vyantarI vyAghrI tadAnayanadhIpradAn / mantriNo bhakSayAmAsa tato bhIto'vadanunRpaH // 741 // Page #248 -------------------------------------------------------------------------- ________________ paMcamA zAntinApacaritram paa122|| prastAva ASMAASEEEEEEXXXXXXXXXXXS hA vatsa! vatsa! mA kApIH karma hiMsraM tvamIdRzam |gRhaannemaaN janaM yAvat kSayaM nayati nAkhilam // 742 // svagRhe vatsarAjo'tha karNe dhRtvA ninAya tAm / gADhAmyarthanayA rAjJaH sarvapaurajanasya ca // 743 // patnIbhirarcitA tasya sthitvA tatra kSaNAntaram / visRSTA vatsarAjena nijaM sthAnamiyAya sA // 744 // punaranyedhurudhIzastatpatnIsaGgamaspRhaH / upadezAdamAtyAnAM vatsarAjamadovadat / // 745 // sthAnAta kuto'pi bho bhadra ! jalpanIra samAnaya / yena me jAyate dehaM bahurogavivarjitam // 746 // idaM vAstIti tenokte kathitaM tasya mntribhiH| vindhyATavyAM dvayoranyormadhyakUpe'sti tajjalam // 747 // kurutaH sarvadA'pyetau saGgamApagamau girI / mIlanonmIlane nityaM svabhAveneva locane // 748 // pravizya tvaM militvApakrAntayorantare tayoH / zIghramevAtidakSatvAd bhadra ! pAnIyamAnayeH // 749 // tamapyAdezamAdAya vatsarAjo gato gRhe / kathayAmAsa patnInAmupAyanicayaukasAm // 750 // tAbhiH proce'zvamAruhya gaccha tvaM tatra he priya ! / sakhI no'sti zakunikArUpamRdevatA varA // 751 // tatastatra jagAmA'sau jJAtvA zakunikA'pi tam / pUrayitvA'mbunAlAbu tasya haste samArpayat / / 752 // svapurIM sa samAgatya nRpasyAmbu tadArpayat / devatAyAH prabhAveNa jajalpaivaM taduccakaiH // 753 // rAjastvAmathavAmAtyAna pradhAna vA paraM naram / taba durbuddhidAtAraM kamahaM bhkssyaampho| // 754 // iti nIravacaH zrutvopaviSTo nRpaparSadi / visimiye jano'pUrNakAmo mamlau ca pArthivaH // 755 // 122 // Page #249 -------------------------------------------------------------------------- ________________ kRtvA tathA'pi vadanavikAzaM sonviidho!| asAdhyaM kiJcanA'pyasya vidyate nAvanItale // 756 // visRjyainaM gRhe so'thA'mantrayanmantribhiH saha / aspa vyApAdanopAyaH ko'pyanyaH sUyatAmiti // 757 // Alocya mantriNaH procuH catvAraH pRthivIpatim / deva ! zrIsundarIkanyAvivAhavyapadezataH // 758 // kArayitvA yamagRhaM dakSigasyAM puro dizi / vatsaH pravezyatAM tatra nimantraNakRte hareH // 759 // (yugmam) sAdhu sAdhviti rAjA tAn prAzaMsatte ca dkssinne| digbhAge kArayanti sma gAmindhanapUritAm / / 760 // jvAlayitvA ca tatrAni jJApayanti sa te nRpam / rAjA'pyAjJApayAmAsa bhaTAn yamanimantraNe // 761 // kArye tsminnnisspdymaane'nyairjgtiibhujaa| Adiyo vatsarAjo'tha tadapyaGgIcakAra saH // 762 // darzayantIbhirasnehaM kRtanatvaM ca bhUpateH / bhAryAbhirbhaNito'pyepa kAryAnna vyaramattadA // 763 // gopayitvA gRhe kAntaM tadrUpaH so'tha kiGkaraH / yakSastAbhiH samAdiTo gataH so'pi nRpAntikam // 764 // mAsena tvamihAgaccherityAdiSTo nRpeNa saH / tasya pazyata evA'tha praviveza hutAzane // 765 // vatsarAjaH praviSTo'nAvityazeSapurIjanaH / prAvizat spardhayevA'sya tIvrazokahutAzane // 766 // jagAda ca narendro'yamaho / nirdayamAnasaH / yenA'nekaguNasthAnaM kumAro'yaM nipAtitaH // 767 // kumArazokanidrAyAM supte satyakhile jane / babhUva mudito rAjA nizAyAmiva kauzikaH // 768 // sococanmantriNo haho! patnyo'syA''nIyatAmiha / tevadana vidyate'gre'pi viraktAstvAMprati rAjA // 769 // Page #250 -------------------------------------------------------------------------- ________________ paMcamaH zAntinAacaritram // 123 // prastAva evaM kRte vizeSeNa virAgaM tvayi yAsyati / vinA janAnurAgaM hi na sampadapi bhAvinI // 770 // mAsaM yAvat pratIkSasva tatastvamapi bhUpate ! / uttAlAnAM na pacyante udumbaraphalAni yat // 771 // gate mAse kumArasya priyA AnayituM punaH / AdiSTA mantriNorAjJA catvArazcaturoktayaH // 772 / / itaH kumArapatnIbhyAM devIbhUto nijaH pitA / yakSaM saMpreSya pAtAlAdAhUto vyantarezvaraH // 773 // tasyA''bharaNasandohairbhUSito'tha patirnijaH / tenA'gragAminA praiSi vAjyArUDho nRpAntikam // 774 // taM dRSTvA bhUpatirdadhyau vyalIkaM vihitaM khalu / amunA vIrapuruSeNedaM kila subhASitam // 775 // punardivA punA rAtriH punaH sUryaH punaH zazI / punaH saMjAyate sarva na ko'pyeti punarpataH // 776 // papraccha cai ki patsa! kSemavAn vartate ymH| so'vadava kuzalI deva! kAlo'sti bhavataH skhaa|| 777 // mamAAkSIdasAvevaM bahukAlAta smRto'smi kim / vatsarAja ! tvadIzena vartamAno'pi sauhade 1 // 778 // tava bhRtyo'pyahaM tena bhaktyA gauravitaH prabho ! / idaM madaGgalagnaM yattadatta bhUSaNaM varam // 779 // bhavatAM pratyayArthaM ca dvAHstho'yaM prepito'munA / dRSTvA'nimeSanetraM taM satyaM mene nRpo'pi tat // 780 // vyantarendro'pyuvAcaivaM proktaM daNDadhareNa yat / mama pArzve sadA rAjan ! preSitavyA narA nijAH // 781 // indrAdezena nAsmAkamastIhA''gamanaM nRpa ! | milanAya tato mitra ! tvayA''gamyaM kathaJcana // 782 // ityukta rAjalokAste tatra gantuM smutskaaH| pratIhAreNa bhaNitA Agacchatha mayA saha // 783 // EXCEXXXXXXXXXXXXXXXXXXXXX 23 / / Page #251 -------------------------------------------------------------------------- ________________ // 786 // // 787 // // 788 // 11669 11 tato yamagRhasyAnte jagmuste pArthivAdayaH / teSAM ca pazyatAmAdau tatra dauvAriko'vizat // 784 // tatpRSThe bhUbhujAdiSTAzcatvAro mantriNo'vizan / devatAmohitAtmAno bhasmIbhUtAH kSaNena te // 785 // tatastatra narendro'pi jhampAM dAtuM samudyataH / vatsarAjakumAreNa bAhau dhRtvA nivAritaH bhaNitazca yathA rAjan ! sarvasya viditaM hyadaH / mriyate tatkSaNAdeva praviSTo jvalane yataH devatAyAH prabhAveNa jIvito'haM mahIpate ! / tayaiva mohayitvA'mI nihatA mama zatravaH yato manmAraNopAyastavAmIbhirniveditaH / tato hatA mayaite yatkArya pratikRtaM kRte tasya bhattayA ca zaktyA ca prasannaH pRthivIpatiH / kiJcicca viphalArambho hImAMzcAgAnnijaM gRham // 790 // dadhyau ceti mayA pApamasya dArariraMsayA / bahUpArjitamAtmA ca lokamadhye laghukRtaH / / 791 / / dhyAtveti sundarIM kanyAM dattvA tasmai sa bhUpatiH / rAjyaM ca lokasanmatyA tApasaH samajAyata // 792 // sAdhayitvA bahUn dezAn puNyavAn dRDhavikramaH / mahArAjapadaM prApto vIrasenanRpAtmajaH // 793 // athA'nyedyuH pumAnekaH praNamya jagatIpatim / iti vijJapayAmAsa lekhaDhaukanapUrvakam kSitipratiSThitAd deva ! nagarAdAgato'smyaham / bhavavijJaptikA lekhastatpauraiH preSito hyayam // 795 // lekhaM samarpayAmAsa svapArigrahikasya tam | unmudraya vAcayAmAsa so'pyevaM nRpateH puraH // 796 // // 794 // tadyathA Page #252 -------------------------------------------------------------------------- ________________ zAntinAcaritram // 124 // SEEEEEEEEEES svastipurthyAmujjayinyAM vatsarAjaM mahIbhujam / kSitipratiSThitAt paurA natvA vijJapayantyadaH // 797 // yathA grISmAdito meghaM zItArto'gni janaH smaret / pIDitA devarAjena smarAmastvAM tathA vayam / / 798 // zIghrameva samAgatya prabhutvaM tvaM kuruSva naH / anyathA'nyaM zrayiSyAmaH svAminaM nyAyaniSThitam // 799 // zrutveti sarvasAmagryA vatsarAjo mahIpatiH / prapId dUtaM tatra gatvA devarAjasya bhUpateH // 800 // // 804 // // / 805 // tamAgataM sospi samaya niragAt purAt / viraktastatparIvAra lokazvApannagAn tam // 801 // vatsarAjaM balIyAMsaM matvA strAMzca tathAvidhAn / praNazya sa yayau kA'pi nAnyAye vijayo nRnnaam|| 802 // lokaH pramuditaH so'tha mahotsavapurassaram / pure pravezayAmAsa vatsarAjaM narezvaram // 803 // evaM rAjyadvayasyA'pi svAmitvamanupAlayan / so'nyadodyAnapAlena vijJapto natipUrvakam svAmin / saMvase prItyA yato'dya nagare tava / caturjJAnaghara: sUrirAgatya samavAsarat gatvA natvA munIndraM taM yathAsthAnaM nivizya ca / sa papau dezanAnIraM gurunaktrAdvinirgatam // 806 // yatizrAvayordharmamAkarNya guruNoditam / zrAddhadharma prapadyA'sau punarAgAnijaM gRham mAsakalpaM vidhAyAstra sUriranyatra so'gamat / vatsarAjo'pyanekAni jinacaityAnyakArayat jinendrapratimAstatra tAsAM cASTAdvikotsavam / dharmakRtyaM tathAnyacca gRhiyogyaM cakAra saH AcAryaH so'nyadA tatra punareva samAyayau / vavande ca narendro'sau gatvA taccaraNadvayam // 807 // // 808 // / / 809 / / // 810 // ********:ERFERR paMcamaH prastAvaH // 124 // Page #253 -------------------------------------------------------------------------- ________________ papraccha cAnyadA pUrvabhave kiM vihitaM mayA ? / yanme'nupadamAyAtA vipadaH sampado'bhavan // 811 // so'vadat zrUyatAM rAjan ! jambUdvIpasya bhArate / zUro nAma nRpo'bhUstvaM vasantapurapattane // 812 // sa zUraH saralAtmA ca kSamo dAkSiNyasaMyutaH / svabhAvenaiva nilobho devagurvacane rataH / // 813 // dInAdibhyo vitIrNasvaH prajApAlanatatparaH / yuktazcaturvidhanItyA nyAyavAn dopavarjitaH // 814 // sa evaM guNasaMyukto vizeSAcchIlazobhitaH / atiprasakto dAne ca pAlayAmAsa medinIm // 815 // sakalAntaHpurImadhye tasyA'bhUdagravallabhA / zUravegAbhidhAnena vidyAdharakulodbhavA // 816 // UDhA cAparA tena raticUlA nRpAtmajA / tasyAmAsaktacitto'nyAH paritatyAja sa priyA: // 817 // ataH paraM samAkhyAtaM sarva devatayA tava / gandhavAhagatisute yayA tvaM pariNAyitaH // 818 // sa mRtvA vaM mahAbhAga !jAto'si nRpnndnH| daanaadidhrmmaahaatmyaamogsmptsmnvitH||819|| kRtaM caizvaryataH kizcidantarAyakakarma yat / rAjyabhraMzAdiduHkhaM tat pUrve vayasi te'bhavat // 820 // ityAkarNya samutpannajAtismRtirasau nRpaH / vizeSapuNyalAbhArthI jAto dIkSAsamutsukaH // 821 // saMsthApya tanayaM rAjye sa zrIzekharanAmakam / catasRbhirapi bhAryAbhiH samaM jajJe mahAvratI // 822 // pAlayitvA ciraM dIkSAM kRtvA ca vividhaM tpH| mRtvA samAdhinA cAnte suralokamiyAya sH|| 823 / / devalokAta paricyutya manuSyatvamavApya ca / kSapayitvA'khilaM karma muktisaukhyaM sa lapsyate // 824 // Page #254 -------------------------------------------------------------------------- ________________ zAntinA paMcama: prastAva: dhacaritram // 125 // sa eSa kathito rAjan ! yaH pUrva sacito mayA / zUro rAjA zubhabhogI vipatkAle'pi yo'bhavat // 825 // ||iti vatsarAjakathA // jAtavrataparINAmo rAjA megharathastataH / jinaM natvA gRhaM gatvA proce dRDharathaM prati // 826 // bandho ! rAjyaM gRhANa tvaM pratipadye tvahaM vratam / so'vAdIdahamapyevaM kariSyAmi tvayA saha // 827 // tenA''tmatanayo rAjye meghaseno nivezitaH / yuvarAjatve ca rathaseno dRDharathAtmajaH // 828 // catuHsahasra pAnAM sutasaptazataistathA / bandhunA ca samaM so'tha pravavrAja jinAntike // 829 // nirapekSo nije dehe so'dhisehe parISahAna / sadA samitibhiryukto gupto guptibhiranvaham // 830 // pratibodhya bahUna jIvAna vihRtya jagatItale / dhautakarmamalo mokSaM yayau ghanaratho jinaH // 831 / / sthAnavizatibhiH sAdhu pradhAnairebhirarjitam / ramyaM tIrthakaragotrakarma megharatharSiNA // 832 // arhata-siddha-pravacana-guru-sthavira-sAdhuSu / vAtsalyaM sarvadA cakre bahuzruta-tapasviSu // 833 / / jJAnopayoga cAbhIkSNaM darzane vinaye tathA / Avazyake tathA zIlavate niraticAravAn // 834 // kSaNalavatapastyAga-vaiyAvRtye samAdhimAn / apUrvajJAnagrahaNe prayataH zrutabhaktiyuk // 835 // prabhAvanAM pravacane vidadhAti sma srvthaa| siMhaniSkrIDitaM nAma tapaHkarma cacAra ca // 836 // // 125 // Page #255 -------------------------------------------------------------------------- ________________ c u saMyama pAlayitvA'tha varpalakSamanUnakam / vyadhAdanazanaM so'nte sAnujastilakAcale // 837 // tyaktvA malamayaM dehaM kRtvA kAlaM samAdhinA / jajJe sarvArthasaMjJe'sau vimAne'nuttare suraH // 838 / / itthaM jiivdyaavishessbhnnnprhlaaditshraavkshcitrotpaadkvtsraajnRpteraakhyaayikaavndhurH| ramyAnuSTupayandhavRddhikalitaH saMkSiptasandarbhako, vyAkhyAtodazamobhavo bhagavataH shaantestthaikaadshH|| 839 // SXEXXEEXIRIXXXXXXXXXXXXX Demonetisamanaras ir juntowo-din tr-ontzientamento o en una nueva senantuntevansnatan u anuntam an t anutbutunlDALANUVARDANIGARAN THUINE ityAcAryazrIajitaprabhasUriviracitte dazamaikAdazabhavavarNano nAma paJcamaH prastAvaH L HIMNURUTARANBULDANI. ATAIOMINUTNIKIBONUKUTID GHARUN ANTONIO ANUNNE Page #256 -------------------------------------------------------------------------- ________________ paSThaH SaSThaH prstaavH| zAntinAthacaritram // 126 // prastAva = = = itazcAtraiva bharate yugAdijinasantatiH / kururityabhavat pUrva kurudezastadAkhyayA hastIti tatsutastena nirmame hastinApuram / gRhATTaracanAhAri tuGgaprAkAragopuram // 2 // bahumarikRtAvAsaM zobhitaM bahumaGgalaiH / apUrvagaganAkAraM tatpuraM bhUrisravat vizvaseno nRpastatra zauyaudAryAdisadguNaiH / vikhyAto jagatIpIThe vizvasena ivA'bhavet // 4 // puNyalAvaNyarucirAcirAdevIti tatpriyA / sarvAlaGkAravarayA'lakRtA ca ratikriyA ito bhAdrapade kRSNasaptamyAM bharaNIgate / candre sarvagraheSaccasthAnastheSu nizAntare cyutvA sarvArthato megharathasyAtmAyuSaH kSaye / avatINo'cirAdevyAH kRkSau sarasi haMsavat // 7 // tasmiMzca samaye devI sukhasuptA caturdaza / mahAsvamAna dadazaitAnIpajjAgaritA sakA mAtaGgavRSaharyakSAH sAbhiSekendirA tathA / puSpamAlendusyauM ca dhvajakumbhau sarovaram // 9 // sAgarazca vimAnaM ca ratnAnAM saJcayastathA / nidhUmo hutabhuk ceti svamA AgamabhASitAH // 10 // dRSTvA svamAnimAna devI jAtanidrAkSayA kSaNAt / gatvA(tyo)parAjamAcakhyau pramodabharanirbharA // 11 // // 126 // Page #257 -------------------------------------------------------------------------- ________________ 15 // // 16 // // 17 // // 18 // prahRSTamukhapadmo'tha jagAda jagatIpatiH / sarvalakSaNasampUrNo bhAvI devi ! tavA''tmajaH prasannavadanA dharmacintayA rAtrizeSakam / atikramayati smaipA kustramAlokazaGkitA saJjAte'tha prage'STAGganimittajJAnapaNDitAH / bhUbhujA'STAvupAdhyAyA AhUtA nijapUruSaiH kRtamaGgalopacArAH samprAptAste nRpaukasi / dattAsaneSUpaviSTAJcA'rcitAH kusumAdibhiH susvamAnAM phalaM rAjJA pRSTAzcaivaM babhApire / asmacchAstre dvicatvAriMzat svamA jagatIpate ! mahAstramA api triMzat syuH sarve te dvisaptatiH / vIkSitA ye'cirAdevyA mahAsvapnA ime sphuTam arhatAM cakriNAM caitAn svamAn pazyanti mAtaraH / saptArthacakriNAM cA'mbA caturaH sIriNAM tathA pratyardhacakriNAM zrazvA'nyepAmuttamajanminAm / ekaikamamvikAH svamaM pazyantyeSAM hi madhyataH dRSTA yadacirAdevyA mahAsvapnAcaturdaza / tadbhAvI tvatsuto rAjan ! paTkhaNDabharatAdhipaH athavA'pi jinAghIzo vizvatritayavanditaH / tacchrutvA mudito rAjA mumude tatpriyA'pi sA rAjJA visRSTAste stramapAThakAH prayayurgRham / babhAra garbha rAjJI ca ratnagarbheva sevaidhim atisnigdhAtimadhuraM cA'tikSArAtitiktakam / varjayAmAsa sA''hAraM kapAyakaTukaM tathA mahAntamazivaM tasminnAsIt pUrva pure tadA / saJjAto mAnyadopeNa lokasya pralayo mahAn 1 nidhim / // 19 // // 20 // // 21 // // 22 // rama // 12 // // 13 // // 14 // // // 23 // // 24 // aay Page #258 -------------------------------------------------------------------------- ________________ SaSThaH zAntinAthacaritram // 127 // gandhadvipasya gandhenA'nyadantimadavat kSaNAt / upazAntaM tadazivaM prabhAvAd garbhagapramoH // 25 // tatazca cintitaM tAtajananIbhyAmado hRdi / prabhAvo'yamanIdRkSasUnorgarbhagatasya nau // 26 // idaM hi ghaTate yasmAd garbhavAsadine mudA / vandito'yaM samAgatya sahA''vAbhyAM surezvaraiH // 27 // gateSu mAseSu navasvardhASTadivaseSu ca / jyeSThakRSNatrayodazyAM bharaNIsthe nizAkare // 28 // sUryAdiSu graheSaccaparamoccasthiteSu ca / zubhe lagne muhUrte ca pravAte cAru mArute // 29 // nizIthasamaye svarNavarNa kAntisamanvitam / sA devI suSuve putraM vizvatrayasukhAvaham // 30 // (trimivizeSakama) atrAntare SaDadhikapaJcAzad dikumArikAH / avadhijJAnato jJAtvA jinajanma samAyayuH aSTAveyuradholokAd gajadantAdrikandataH / aSTau ca nandanavanakUTAd merunagasthitAta // 32 // pratyekaM rucakadvIpAdaSTAvaSTau kumArikAH / eyurdigbhyazcatasRbhyazcatasrazca vidiggatAH // 33 // madhyamAd rucakadvIpAzcatasrazca dignggnaaH| evaM sammilitAH sarvAH SaTpaJcAzad bhavanti tAH // 34 // saMvartavAtajaladakRti darpaNadhAritAm / bhRGgAratAlavRntAnAM cAmarANAM ca dhAraNam dIpikAdhAraNa rakSAvidhAnaprabhRtIni ca / cakrire sUtikarmANi krameNaivaM jinasya tAH // 36 // atrAntare surendrasya cacAlA'calamAsanam / samprayuktAvadhijJAno jinajanma viveda saH // 37 // // 127 // Page #259 -------------------------------------------------------------------------- ________________ AjJApya tridarza naigameSiNaM hariNAnanam / jJApayAmAsa taddevAna ghaNTAsphAlanapUrvakam // 38 // sarve saMnA devAste hrerntikmaayyuH| vimAnaM kArayAmAsa pradhAna pAlakena saH // 39 // tatrAdhiruhya spriivaaro'lngkaarshobhitH| AgAdanupamazrIko jinajanmagRhe hariH // 40 // tubhyaM namastIrthanAtha ! sanAthIkRtaviSTapa ! / kRpArasasarinAtha ! nAtha ! zrIvizvasenaja! // 41 // kukSau ratnaghare ! devi ! jagaddIpapradAyike ! | namastubhyaM jaganmAtastvaM dhanyA puNyavatyasi // 42 // tvamevA'moghajanmA'si tvmevottmlkssnnaa!| putriNISu tvamevA'si pavitrA bhuvanatraye // 43 // dharmoddharaNadhaureya channamokSA'dhvadIpaka: / SoDazastIrthanAtho'yaM bhagavAna suSuve yayA // 44 // natvA stutvA jinAdhIzaM tadambAM ca vizeSataH / datvA'vasvApinIM tasyAH pratirUpaM nivezya ca // 45 // paJcarUpo babhUvA'sau tatraiko jinamAdade / eka chatraM pavi caiko dvau ca cAmaradhAriNau // 46 // (yugmam) sa yayau meruzikharaM surendrA apare'pi hi / tatraiyuH svargabhavanavAsino vyantarAstathA // 47 // tatrA'tipANDakambalazilAyAM zAzvatAsane / saudharmendro nipasAda dhRtvA jinapuGgavam // 48 // hemarUpyamaNidArumRnmayAM kalazAvalim / tIrthagandhodakApUrNAmuvakSipya pramadAJcitAH // 49 // acyutAdyAH surAdhIzAzcakrire jinamajjanam / niHsImasukRtApAstabhavAmbhodhinimajjanam // 50 // (yugmam) 1 hariNamukhyaM hariNapUrvamiti yAvat / Page #260 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 128 // paSThA prastAva tatazcA'cyutanAthasyotsaGge saMsthApya tIrthapam / saudharmendro vyadhAt snAtraM puNyapAtraM jgdguroH|| 51 // suvAsasA pramRjyAGga candanAyaivilipya ca / 'puSpAdyairarcayAmAsa prItacittaH zacIpatiH // 52 // vidhAya cakSuHzAntyartha lavaNottAraNAdikam / zakro natvA jinaM bhaktyA stotumevaM pracakrame // 53 / / jaya tvamacirAkukSikSitikalpadrusannibha ! / bhavyAmbhoruhasUsaMbha ! bhadrazreNividhAyaka! // 54 // ityAdhuddAmavacanaiH stutvA nItvA punargrahe / sa mAturarpayAmAsa jinamevaM jagAda ca jinasya jinamAtuzca yo duSTa cintayiSyati / eraNDaphalabad grISme sphuTiSyatyasya mastakam // 56 // tato nandIzvaradvIpe yAtrAM kRtvA surezvarAH / sarve nija nijaM sthAnaM jagmustAzca kumArikAH // 57 // tadA devI jajAgAra tadaGgapraticArikAH / dRSTvA sanandanAmetAM jAtAnandAH sasambhramAH // 58 // praskhaladgatayo gADhanIvIbandhaziroruhAH / patatpracchAdanAH putrajanma rAjJe nyavedayan // 59 // idaM ca kathayAmAsuH sUtikarmA'sya deva ! yat / cakre kASThAkumArIbhirdAsIbhiriva sAJjasam // 6 // kRto janmAbhiSekazca surendraimarumastake / iti devamukhAt svAminnasmAbhiH zuzruve vacaH tato'bhinavapAthodadhArAhatakadambavat / zuzubhe jAtaromAJcakaJcako jagatIpatiH // 62 // nijAGgalamamakhilaM bhUSaNa mukuTa vinA / Asaptasantati tAbhyo vRttiM ca pradadAbasau tatazca dApayana dAnamanivAritazAtravam / hRSTaH pravartayAmAsa sutajanmamahotsavam // 64 // M // 128 // Page #261 -------------------------------------------------------------------------- ________________ // 61 / dvAdaze'tha dine rAjA bandhuvargamazeSakam / bhojayitvA gauraveNa tatsamakSamado'vadat babhUvA'zivazAntiryadasmin garbhAgate jine / tadasya sutaratnasya zAnti mA'stu sundaram // 66 // sarvasyApi janasyaitat saJjAtaM nAma sammatam / ramyaM sadguNaniSpanna cetasAgre vicintitam // 67 // zakrasaMkramitA'GguSThA'mRtAhArastataH prabhuH / viziSTarUpalAvaNyasampanno vavRdhe kramAta // 68 // pANipAdatale yasyArakte lakSaNalakSite / snigdhatAmra pRthUttuGgA nakhAca mukuropamAH // 69 // pAdau kUrmonnatAveNIjaGghAkAre ca jacike / UrU karikaraprakhye vistIrNa ca kaTItaTam // 7 // gambhIradakSiNAvarto nAbhirmadhyaM ca vajravat / puradvArakapATAbha dRDhaM vRkSaHsthalaM tathA // 71 // bAhU purAgalAtulyau grIvA kambusamA varA / vimyopamau cA'dharoSThau kundakuimalavad dvijAH // 72 // uttuDgaH saralo nAzAvazaH sajjanavRttavat / padmapatropame netre aSTamIndusamAlikA // 73 // dolAkAraM zrutiyugaM chatrAkAraM ca mastakam / snigdhA alikulazyAmAH kuntalAzcA'tikomalAH // 74 // padmagandhasamaH zAso carahemarucistanuH / ityaGgalakSaNa yasya kuraGgazca tathA'param / / 75 // tribhimA'naH samAyukto'zeSavijJAnapAragaH / jAtaH sarvajanotkRSTaH prabhuH samprAptayauvana: // 76 // vatsarANAM sahasrapu paJcaviMzatipu kramAt / gateSu bhagavAna rAjye janakena nivezitaH // 77 // 1 dantAH / Page #262 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 129 // 1 pariNAtizcA'nekAH surUpAH kulacAlikA: / sakalAntaHpurIsArA jajJe tasya yazomatI jIvo dRDharathasyA'tha sa sarvArthAtparicyutaH / AgAdyazomatIkukSau cakrasvapnopasUcitaH samaye ca suto jajJe tasyotsavapuraHsaram / cakrAyudha iti nAma cakre svamAnusArataH kalAkalApasampUrNaH kramAtsamprAptayauvanaH / so'pi pANigrahaM rAjakanyakAnAM hi kAritaH anyadA''yudhazAlAyAM ravivimbasamadyuti / tasyotpannaM sahasrAraM cakraratnamanuttamam zastrAgArArakSakeNa tadutpattirniveditA / prabhoH so'tha samAgatya cakre'syA'STAhikotsavam tacchAlAyA vinirgatya cacAlA'mbaravartmanA / tadanu prAcalacchAntinAthaH sainyasamanvitaH cakraM yakSasahasreNAdhiSThitaM tadatho gatam / pUrvasyAM mAgadhatIrthAsannavelAkule kramAt kRtvA niveza senAyAstatra cakrI zubhAsane / nipasAdA'bhimukho'sya tatastadanubhAvataH adhobhAge jalasyAnte dvAdazayojanasthite / mAgadhAkhyakumArasya calati smA''sanaM tadA dadarzAvadhinA zAntiM sa jinaM cakravartinam / SaTkhaNDabharata kSetrasAdhanodyatamAgatam dadhyau caivaM mayA''rAdhyo'nyo'pi cakrI jinastvayam / vizeSeNa yato bhaktimindrA apyasya kurvate tataH suvakhANyAdAya sosnardhyAbharaNAni ca / Agatya DhokayAmAsa prabhorevaM zazaMsa ca tavA''jJAkArakaH svAmin ! pUrvadikpAlako'smyaham / AdeSTavyaM sadA kRtyaM svakiGkarasamasya me // // // // 78 // // 79 // // 80 // // 81 // // 82 // // 83 // // 84 // 11 64 11 // 86 // 1120 11 11 66 11 89 // 90 // 91 // SaSThaH prastAvaH // 129 // Page #263 -------------------------------------------------------------------------- ________________ - bhagavAnapi sammAnya daivataM visasarja tam / yAmyAM prati dizaM so'tha calati sma sudarzanaH // 92 / / tIrthasya varadAmasyA''sanne gatvA sthitazca sH| tasyA'dhiSThAyaka zAntistathaivA'sAdhayat prbhuH|| 93 // gatvA'tha vAruNImAzAM prabhAsasyA'dhidaivatam / sAdhayitvottarasyAM tu yayau sindhunadItaTe // 94 // tatrApi pUrvavidhinA sAdhitA sindhudevatA / AgatyA''Dhaukayata snAnapIThaM ratnamayaM vibhoH // 95 // zAtakumbhamayAH kumbhA raupyA mRnmayakAstathA / anyAM ca snAnasAmagrI suvastrAbharaNAni ca // 16 // Uce ca sarvadA svAminnAjJAkAriNyahaM tava / ityuktvA sA'pi svasthAna visRSTA vimunA yayau // 97 // uttIrya carmaratnena sindhu senApatistataH / vibhapAnte sAdhayitvA pratIcIkhaNDamAgataH // 98 // kRtapUjaM tatazcakraM vaitAvyasyA'gamattale / caitAbyAdikumArazca vazavayaMbhavat prabhoH // 99 // guhAkhaNDaprapAtAyA dvAramudghATitaM svayam / kRtamAlasurazcA'jJAM jagadbhartuH prapannavAn // 10 // tatronmagnA'tha nimamA dve nadyAvatidustare / cakAra vardhakiH sadyaH padyAM tatra manoharAm // 101 // guhAyAM pravivezA'tha prabhuH sainyasamanvitaH / kAkinyA'tha tamo hatu vidadhe maNDalAni ca // 102 // paJcAzayojanAnyekonapazcAzaca maNDalI / evaM jajJe sasainyo'tha parato niragAd bahiH // 103 // tatrApAtacilAtAkhyAna mlecchAn bharatacakrivat / kze cakAra tarasA mahApuNyaprabhAvayuk // 104 // senAnyA sAdhayitvA'tha dvitIya sindhuniSkuTam / himavatparvatasyAdhidevaM sAdhayati sma saH // 105 // - Page #264 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 130 // girau bhakUTAkhye nija nAma lilekha ca / gaGgottaraM niSkuTaM cA'sAdhayad vAhinIpatiH // 106 // tamisrAyAM nATyamAla saMsAdhya niragAd vibhuH / gaGgAM ca sAdhayitvA'syAH kUle tasyA'tha tasthuSaH // 107 // dvAdazayojanAyAmA navayojanavistRtAH / maJjUSAkRtayaH prAdurbabhUvurnidhayo nava naisarpaH pANDukazcaiva piGgalaH sarvaratnakaH / mahApadmaH kAlamahAkAlau mANavazaGkhakau skandhAvArapurAdInAM nivezAH prathame nidhau / sarveSAM dhAnyabIjAnAmutpattizca dvitIyake narANAM mahilAnAM ca hastinAM vAjinAM tathA / AbharaNavidhiH sarvo nidhau piGgala ke bhavet caturdazA'pi ratnAnyutpadyante sarvaratna ke / mahApadme ca vastrANAM raGgAdInAM ca sambhavaH kAle kAlatrayajJAnaM mahAkAle ca kIrtitaH / svarNarUpyalohamaNipravAlAnAM ca sambhavaH yuddhanItiH samagrA'pi sarvapraharaNAni ca / tanutrANAdi yodhAnAM yogyaM mANavake bhavet tUryAGgAni samastAni kAvyaM cA'pi caturvidham / nidhau saJjAyate zaGkha nATya nATakayorvidhiH teSu palyopamAyuSkA vasanti khalu devatAH / nidhAnasamanAmAnaH samaye parikIrtitAH tathaivA''tmavazaM cakre gaGgAyAH pUrvaniSkuTam / evaM SaTkhaNDabharatakSetraM prabhurasAdhayat kRtadigvijayaH so'tha punarAgAnnijaM puram / pravizya tatra gehe ca jagAmotsava pUrvakam 1 siddhAnte / // 108 // ( yugmam ) // 109 // // 110 // // 111 // // 112 // // 113 // // 114 // 115 // 116 // // 117 // // 118 // // // paSThaH prastAvaH // 130 // Page #265 -------------------------------------------------------------------------- ________________ dvAtriMzanmukuTabaddhamahIpAlasahasrakaiH / prArabdhazcakravartitvA'bhipeko dvAdazAbdikaH // 119 // amipekotsavaM kRtvA rAjaikaiko dine dine / svAmine pracuraM dravyaM dadau dve dve ca kanyake // 120 // catuHpaTimahasrANi tato'bhUvana priyA vibhoH / atyantarUpalAvaNyavinirjitasurAGganAH // 121 // senApatiprabhRtIni ratnAni ca caturdaza / tatra yakSasahasreNaikaikaM hi samadhiSThitam // 122 // caturazItilakSANi kariNAM vAjinAM tathA / dhvajAGkAH zastrasampUrNAstatpramANA rathA api // 123 // dvisaptatisahasrANi purANAmRddhizAlinAm / grAmANAM ca padAtInAM koTyA pnnnnvtistthaa|| 124 // dvAtriMzataM sahasrANi dezAnAM bhUbhujAM tathA / dvAtriMzadvaddhataruNInATakAnAM ca raGgiNAm // 125 // ratnAkarAdhAkarANAM sahasrANi ca viMzatiH / pattanAnyaSTacatvAriMzatsahasramitAni ca // 126 // evaM pAlayatazcakripadavImasamAM prabhoH / yayau varSasahastrANAM viMzatiH paJcasaMyutA // 127 // atrAntare brahmaloke'riSTaprastakhAsinAm / pIThaM sArasvatAdInAM calati smA'mRtAzinAm // 128 // vijJAyAdhinA te'tha vratasya samaya vibhoH / tIthe pravartayetyA'cacakSire sainyabandivat // 129 // vijAnaMstat svayaM svAmI taizcaivaM jJApitastataH / dadau sAMvatsaraM dAnaM yAcakebhyo yathAruci // 130 // tatazcakrAyudhaM rAjye nivezya tanayaM nijam / babhUva bhagavAna dIkSAgrahaNArtha samudyataH // 131 // 1 devAnAm / Page #266 -------------------------------------------------------------------------- ________________ . paSThaH zAntinAthacaritrama // 131 // prastAva atrAntare surAdhIzAH sarve'pi calitAsanAH / AyayuH zAntinAthasya kartu niSkramaNotsavam // 132 // sarvArthasaMjJAM zivikAmArurohA'tha tIrthakRta | cAmarAmyAM vIjyamAno dhRtacchatrazca mastake // 133 // utkSiptA mAnuSaiH pUrva zibikA sA jgdguroH| surAsurendragarulanAgendrazca tatastataH // 134 // udDhA sA puro devairdakSiNAGge tathA'suraiH / pazcAbhAge ca garulai gairuttaratastathA // 135 // nRtyaM prakaTayanti sma puro bhagavato naTAH / paThanti smoccakaibheTTAH svAmin ! jaya jayeti ca // 136 // sadguNAna varNayanti smaizvaryAdIna bhuvanottarAn / nAnAcchandairjagadbharturnarA rAsakadAyakAH // 137 // tato bhambhAmRdaGgAdInyAtodyAni gurusvaram / vAdayanti sma sATopAstaspAThakuzalA narAH // 138 // cakre ca hAhAhUhUbhyAM saptasvarasamanvitam / sammurchanAgrAmalayamAtrADhyaM gItamuttamam // 139 // rammA tilottamA cavorvazI menA sukezikA / hAvabhAvavilAsADhyaM nRtyaM cakruH puraH prabhoH // 140 // sa evaMvidhasAmayyA nirgatya nagarAcchanaiH / udyAnaM pravaraM prApa sahasrAmravaNA'bhidham // 141 // zivikAyAH samuttIrya vimucyA''bharaNAnyatha / paJcabhirmuSTibhiH kezAnuccakhAna jinezvaraH // 142 // vastrAzcale gRhItvA tAn kSIrAbdhau maghavA'kSipat / mRdaGganAdasaMyuktaM tumulaM ca nyavArayat // 143 // jyeSThAsitacaturdazyAM zazAGke bharaNIgate / kRtvA siddhanamaskAraM prabhuzcAritramAdade // 144 // kRtaSaSThatapAH sArdha sahasreNa mahIbhujAm / AttasAmAyikaH so'tha vijahAra mahItale // 145 // Page #267 -------------------------------------------------------------------------- ________________ syA IE**XXET:&######## kasmiMzcitsanniveze'tha paramAnnena kAritaH / sumitrAkhyagRhasthena pAraNaM paramezvaraH // 146 // caturjJAnadharaH so'tha grAmAkarapurAkulAm / svAmI viharati smorvI mahAsatvaziromaNiH // 147 // mAsAn chadmasthakAle'STau vihRtya punarAyayau / sa hAstinapure tatra sahasrAmravaNe vare // 148 // tatra patraprasUnAdinandibhRnnandinAmakaH / suvizAlo'bhavavRkSastasthau tasya tale prabhuH // 149 // prabhoH pravartamAnasya zukladhyAne vare tadA / kRtapaSThasya paupasya zuddhAyAM navamItithau / // 150 // bharaNIsthe nizAnAthe kSINakarmacatuSTaye / utpannamatulaM nityaM kevalaM jJAnamujjalam // 151 // (yugmam) caturvidhaistato devaiH sametya clitaasnH| akAri ramyaM samavasaraNaM jinahetave // 152 // UyA yojanamAtrAyAM vAyunA'zubhapudgalAH / apanItAstato gandhodakena zamitaM rajaH // 153 // Ayo maNimayo vapraH kpishiirpsmnvitH| dvitIyazca hemamayaH suratnakapizIrSaka: // 154 // suvarNakapizIvistRtIyo rUpyanirmitaH / vimAnajyotibhavanavAsibhiste kRtAH suraiH // 155 // jajJe satoraNA tepu pratyekaM dvaashctussttyii| svAmyaGgAda dvAdazaguNastanmadhye'zokapAdapaH // 156 // catvAri paritastasya siMhAsanavarANi ca / chatratrayaM cAmarANi vyantaraivihitaM hyadaH // 157 // pravizya pUrvadvAreNa kRtatIrthanamaskRtiH / nipasAda prasannAsyaH pUrvasiMhAsane prabhuH // 158 // zeSepu tatpraticchandAH pRSThe bhAmaNDalaM prbhoH| puraH kusumavRSTizcA''jAnumAtrI suraiH kRtA // 159 // - - X Page #268 -------------------------------------------------------------------------- ________________ pATha zAntinAthacaritram // 132 // prastAva nadanti smA'mbaratale devadundubhayastadA / atho nipedurAgneyyAM sAdhusAdhvIsurAGgAnAH jyotiSkabhavanapativyantarANAM ca devatAH / niSedunairRte koNe vAyavye te surAH punaH // 161 // vaimAnikAmarA'martyamanuSyANAM ca yoSitaH / ete niSedurIzAne mukhyaprAkAramadhyagAH // 162 // pUrvoktadigvibhAgeSu tirynycstyktmtsraaH| sanniSaNNA dvitIyasya prAkArasyA'ntare'khilAH // 163 // tasthustRtIyavaprAntarvAhanAnyakhilAni ca / evaM samavasaraNasthitiH kizcitprakIrtitA // 164 // kalyANanAmadheyena puMsAgatya niveditAH / svAminaH kevalotpattizcakrAyudhamahIpateH gatvA'sau vidhinA tatra natvA stutvA jinezvaram / niSasAda yathAsthAnaM puro viracitAJjaliH // 166 // madhukSIrAsravalabdhyA yuktayAtizayena ca / bhApayA vidadhe dharmadezanAM bhagavAnatha // 167 // nirjitAH zatrayo loke mahArAja ! tvyaujsaa|naadyaa'pi nirjitA dehe ripavastvindriyAdvayAH // 168 // zabdarUparasagandhasparzAkhyA viSayAH khalu / ajiteSvindriyeSvete mahAnarthavidhAyinaH vitatya kau~ vyAdhasya gItAkarNanatatparAH / hariNA maraNaM yAnti zrotrendriyavazaMvadAH // 17 // zalabhaH kanakAkArAM pradIpasyollasacchikhAm / pazyan pravizya tatrA''zu mriyte'nirjitekssnnH|| 171 / / mAMsapezIrasAsvAdalubdhaH kaivartavazyatAm / yAtyagAdhajalastho'pi mIno rasanayA jitaH // 172 // bhRGgaH karimadAghrANalubdhaH prApnoti pazcatAm / duHkhaM vA sahate nAgo ghrANendriyavazaH khalu // 173 // **PSPS:&&&&&&&&&&&**** madhukSIrAmala loka mahArAja ! tvayojasAlaNvandriyeSvete mahAnathavidhAna * // 132 // Page #269 -------------------------------------------------------------------------- ________________ hastinIvapuSaH sparzalubdho'ya kripunggvH| AlAnavandhanaM tIkSNAGkazaghAtaM saheta bhoH| // 174 // tyajanti viSayAnevaMvidhAna satpuruSAH kSaNAt / tyaktAH priyAH svarUpeNa guNadharmeNa te yathA // 175 // cakrAyudhena pRSTo'tha zAntinAtho jinezvaraH / prativodhakRte tasya kathayAmAsa tatkathAm // 176 // ihA''sId bharatakSetre pure zauryapurAbhidhe / dRDhadharma iti khyAto vikrAntaH pRthivIpatiH // 177 // yathArthanAmnI tasyA'bhUta preyasI zIlazAlinI / tatkukSisambhavastasya guNadharmAmidhaH sutaH // 178 // kalAvAninduvallokalocanAnandadAyakaH / paJcatrANa ivA'zepakAminIvallabhazca yaH // 179 // subhagaH saralaH zUraH pUrvAbhApI priyaMvadaH / dRDhasauhRdaH surUpaH sa sarvaguNasaMyutaH // 180 // itazvezAnacandrasya bhUpate rUpasaMyutA / sutA kanakavatyAsIdvasantapurapattane // 181 // cakre tasyAH kRte rAjJA svayaMvaramaNDapaH / guNadharmo'tha tatrAgAdanye ca pRthivIbhujaH // 182 // rAjJA dattagRhe sthitvA sa svayaMvaramaNDapam / yayau draSTumatho tatrA''gamat sA'pi nRpAtmajA // 183 // tayA nirIkSitaH so'tha tenAsAvapi vIkSitA / jAtAca dRSTivikSepeNA'nurAgaparAtmani // 184 // tamIkSamANA sAnandaM dRSTayA sA sadanaM yayau / kumAro'pi valityAgAt sAvAse spricchdH||185|| nizyupAnte kumArasya ceTyekA preSitA tyaa| tasmai samarpayAmAsa sakAM citrasya paTTikAm // 186 // dadarza tatra likhitAM kumAraH kalahaMsikAm / taddhaH zlokamekaM ca tato vAcayati sma tam // 187 / / 23 Page #270 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 133 // prastAva 'Adau dRSTe priye sAnurAgA'sau kalahaMsikA / punastadarzanaM zIghraM vAJchatyeva vraakyho| // 188 // kumAro'tha purastasyA likhitvA kalahaMsakam / tasyA'dhastAditi zlokaM lilekha ca mhaamtiH|| 189 / / kalahaMso'pyasau subhra! kSaNaM dRSTvA'nurAgavAn / punareva priyAM draSTumaho ! vAJchatyanAratam // 190 // kumArIpreSite sA'tha sutAmbUlavilepane / kumArasyA'rpayAmAsa sugandhakusumAni ca // 191 // kumAreNApi baddhAni kusumAnyuttamAGgake / tAmbUlamupabhuktaM ca nyastamaGge vilepanam // 192 // pAritoSikametasyai datto hArazca nirmalaH / soce kumAra ! kanyAyAH zRNu tvaM vAcikaM nanu // 193 / / kRtvaikAntamasau tacca zrotumabhyudyato'bhavat / sAcocadrAjanandinyA tayedaM kathitaM tava // 194 // kariSye varamAlAyA nikSepa te prage param / kiJcitkAlaM na viSayasevA kAryA tvayA priya ! // 195 // pratipannamidaM tena tayA tasyA niveditam / prabhAte ca nicikSepa tatkaNThe sA'tha tAM srajam // 196 // visRSTAste'tha saMmAnya bhUbhujA'nena pArthivAH / kArito guNadharmazca kanyakAyAH karagraham // 197 // zvazuraM samanujJApya gRhItvA preyasI ca tAm / svapure sa samAgatya tAM mumocA''laye vare // 198 // athAnyedyaH samIpe'syA nissnnnnHsnRpaatmjH| brUhi prahelikAM kaashcidityuktshcaa'nyaa'vdt|| 199 // sthale jAtA jale svairaM yAti tene na pUryate / janapratAriNI nityaM vada sundari ! kA tvasau // 20 // 1 jalena. 38XRRESSEKXXXXXXXXXXXXXXSE // 133 // Page #271 -------------------------------------------------------------------------- ________________ EXEEEEEEEEEEEEEEEEEKARXXX vicintya kanakavatyoktam 'tarI' iti // tayA cApAThi:payodharamarAkrAntA tanvaGgI guNasaMyutA / naraskandhasamArUDhA kA prayAtyavalambitA ? // 201 // . .. kumAreNoktam-kAvAkRtiH // kSaNaM vinodaM kRtvaivaM kalAvatyA tayA saha / guNadharmakumAraH svaprAsAdaM punarAgata: // 202 // snAtabhuktaviliptasyA''sthAnasthasyA'sya sannidhau / parivADAyayAvekaH pratIhAraniveditaH // 203 // tena dattAsano'pyenaM svakASThAsanasaMsthitam / praNAmapUrva papracchAgamahetuM nRpAtmajaH // 204 // sovadaDrairavAcAryeNA'haM bhadra ! niyojitaH / tavA''hvAnakRte kArya sa eva kathayiSyati // 205 // kAstyaso bhairavAcAryaH kumAreNeti jalpite / so'bravIdamukasthAne nagarAgahirastyasau // 206 // ahaM prAtaH sameSyAmItyuktastena yyaavsau| papAThAvAntare tasya puraH kAlanivedakaH // 207 // ayaM prApyodayaM pUrva svapratApaM vitatya ca / gatatejA aho sampratyastaM yAti divAkaraH // 208 // sandhyAkAlocitaM kRtyaM kRtvA'tha nRpanandanaH / samatikramayAmAsa yAminIM sukhanidrayA // 209 // punaH kAlanivedakena paThitamnihatapratipakSo'sau sarvasacopakArakRt / udayaM yAti tigmAMzuranyo'pyevaM pratApavAn // 21 // utthAya guNadharmo'tha prAtaHkRtyaM vidhAya ca / prayayau bhairavAcAryasamIpe saparicchadaH // 211 // Page #272 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 134 // prastAva: vyAghrakRttinipaNNo'sau kumAreNa nirIkSitaH / lagayitvA ziro bhUmau bhaktipUrva ca vanditaH // 212 // sasambhramaH sa yogIndro darzayitvA svamAsanam / tvamapyupavizAtreti kumAraM tamabhApata // 213 // vinItAtmA kumArastaM pratyUce bhagavan ! na me / guroH samAsane yuktamupaveSTuM kadAcana // 214 // svapadAtyuttarIye'thopavizyaivaM jagAda saH / prabho ! tvayA kRtArtho'haM kRto'bhyetya pure svayam // 215 // yogyapyUce kumAra! tvaM mAnyo'si mama sarvadA / paraM niSkiJcano'smyeSa svAgataM kiM karomi te // 216 // kumAro'pyanavIdAzIrvAda eva bhavAdRzAm / svAgatasya kriyA'smAkamityukte so'vadat punH|| 217 // bhaktiH prema priyAlApaH sammAna vinayastathA / pradAnena vinA loke sarvametad na zobhate // 218 // kumAraH punarapyUce samyagdRSTayAvalokanam / samyagAjJApradAnaM ca vizrANanamidaM hi vaH // 219 // athAbhApiSTa yogIndro bhadra ! mantro'sti me vrH|ckre tasyAzTa varSANi mayA jApaparizramaH // 220 // tasya vinapratighAtaM yadyekarajanI bhavAn / karoti tadayaM sarvaH prayAsaH saphalo bhavet // 221 // sojadattanmayA kArya ta kasmin dine prabho / / yogI smAhAsitacaturdazyAM pretavane nizi // 222 // khaDgavyagrakareNaikAkinA rAjasuta ! tvayA / AgantavyamahaM tatra sthAsyAmyAtmacaturthakaH // 223 // (yugmam ) evamastviti jalpitvA kumAraH svagRhaM gataH / caturdazyAzca yAminyAM tathA tatra yayAvasau // 224 // kumAro yoginAmANi bhaviSyanti vibhiissikaaH| tattvayA rakSaNIyo'hamete cottarasAdhakAH // 225 // SEXSXXXXXXXXXXXXXXX 134 BABA Page #273 -------------------------------------------------------------------------- ________________ kumArovocata svasthaH kuru mantrasya sAdhanam / ko nAma kartu vighaM te samarthoM mayi rakSake // 226 // kRtvA'tha maNDalaM tatra sthApito yoginA zavaH pracAlya vahni tasyA''sye cakre homavidhistataH // 227 // pUrayanniva dikcakraM gaganaM sphoTayanniva / nirghAto'bhUd gurutaro vizvaM badhirayanniva // 228 // saMjAtA'tha dvidhA dhAtrI tena randhreNa nirgataH / kAlaH karAlaH pAtAlAd nara eko'tibhISaNaH / / 229 // Uce ca kimare ! pApa! divyakAntAbhilApukaH(ka) kSetralotra vijJAto meghanAdastvayA nahi // 230 // mama pUjAmakRtvA tvaM mantrasiddhaM samIhase / epo'pi rAjatanayastvayA''yo vipratAritaH // 231 / / ityuktvA siMhanAdaM so vidadhe tjighaaNsyaa| trayo'pi yoginaH ziSyA nipetuste mahItale // 232 // so'tha proktaH kumAreNa re! tvaM garjasi ki vRthA ? | vidyate tava zaktizcettayudhyasva mayA saha // 233 // kumAro'pyamucat khaDgaM taM nirIkSya nirAyudham / pracaNDabhujadaNDAbhyAM tau yuddhaM cakratustataH // 234 // yudhyamAno'tha sa kSetrapAlo balavatA kSaNAt / kumAreNa samAkrAnto vajrasArasvavAhunA // 235 // so'tha tuSTo'bravIt sAdho! nirjito'haM tvayA khalu yAcasva rucitaM kiJcidyate sampAdayAmyaham // 236 // jagAdevaM kumArastaM vimucya svabhujagrahAt / cetsiddho'si kuru tvaM tadyogino'sya samIhitam // 237 // proktaM kSetrAdhipenA'sya ythepsitphlprdH| siddhaH sarvottamo mantro mAhAtmyena tavaiva hi // 238 // tataH svaM vAJchitaM brUhi yena tatpUrayAmyaham / mahAbhAgya ! bhavedyasmAdamoghaM devadarzanam // 239 // Page #274 -------------------------------------------------------------------------- ________________ zAntinA- 60 dhacaritram // 135 // SaSThaH prastAva kumAreNa tato'bhANi yadyevaM tattathA kuru / yathA me vazamAyAti bhAryA kanakavatyasau // 24 // jJAtvA jJAnena sovAdId bhAvinI sA vaze tava / nUnaM kAmitarUpeNa tacca bhAvi tvaajgh| // 241 // evaM dattvA varaM tasyA'dRzyo'bhUta kSetrapAlakaH / siddhamantraH sa yogIndraH kumAraM prazazaMsa ca // 242 // smartavyo'haM tvayA bhUyaH paropakRtikarmaTha / / ityuditvA nijaM sthAna ziSyaiH saha yayAvasau // 243 // prakSAlyA'Gga kumAro'pi praviveza nijaM gRham / suSvApa tatra zayyAyAM vIraveSa vimucya tam // 244 // dvitIyadinayAminyA AdyayAme gate sati / adRzyarUpavAna so'tha priyAyAH sadanaM yayau // 245 // dadarza tatra kanakavatI ceTIdvayAnvitAm / evamUce ca sA dAsyau kiyanmAnA nizA hle||| 246 // tAbhyAmUce na cA'dyApi pUryate praharadvayI / vartate tatra gamanavelA svAmini ! saMprati // 247 // tataH snAtaviliptAGgI vastrAlaGkaraNAJcitA / devAvAsasamAnaM sA vimAnaM nirmame kSaNAt // 248 // tatrAdhiruhya dAsIbhyAM saha yAvaccacAla sA / tad dRSTvA guNadharmo'pi dadhyau tAvat savismayaH // 249 // aho ! vimAnamanayA khecaryeva kRtaM katham / atrA''ruhya triyAmAyAM kutra caiSA prayAsyati // 250 // athavA kiM vikalpenA'dRzyarUpo'nayA saha / gatvA'hamapi vIkSe tad yat karotyasako khalu // 251 // iti dhyAtvA vimAnaikadeze'dhyAruhya so'calat / uttarAbhimukhaM tacca gatvA dUramavAtarat // 252 // mahAsarovarAsane tatrA'zokavanAntare / eko vidyAdharastena kumAreNa nirIkSitaH // 253 // // 135 // Page #275 -------------------------------------------------------------------------- ________________ e mone vimAnamadhyAniHsRtya kumArasya priyA'tha sA / kRtvA praNAmametasya sabhIpe samupAvizat // 254 // anyAzca yoSitastisrastrAgatya praNamya tam / niSedustatra cA'nye'pi khecarAH samupAyayuH // 255 // tasyA'bhUd banakhaNDasyaizAnyAM dizi manoharam / vizAlaM nirmalaM zrImayugAdijinamandiram // 256 // suvarNamaNisopAnaM bhUristambhasamucchritam / vimAnamiva devAnAM tadvibhAti sma bhUsthitam // 257 // kSaNAntareNa sarvANi jagmustAni jinAlaye / prArabdhaH khecaraistatra jainasnAtramahotsava Uvai'tha khecarendreNa kasyA nRtye'dya vArakaH / tatsamAkarNya kanakavatyuttasthau kSaNena sA // 259 // saMyamya paridhAnaM svaM raGgabhUmau pravizya ca / hAvabhAvakRtau dakSA cakre nRtyavidhi varam // 260 // anyAsAM tisRNAM madhyAdvINAvAdanamekakA | veNutAlAvAdanaM ca cakrardakSAH krameNa tAH // 261 // guNadharmakumAro'pyadRzyarUpaH savismayaH / tatraikatra sthitaH sarvaM tatsvarUpaM vyalokayat // 262 // tadA ca kanakavatyA nRtyantyA nyapatadbhuvi / suvarNakiGkiNImAlA truTitvA kaTisUtrakam // 263 // zIghrameva kumAreNa pracchannaM jagRhe sakA / AlokitA na ca prAptA raGgasyAnte tayA tataH // 264 // svaM svaM sthAnaM yayuH sarve'pyagAt kanakavatyapi / nijAvAsaM saceTikA kumAro'pi tathaiva sH|| 265 // sA tasthau svagRhe tacca vimAnaM saMhRtaM tayA / rAtrizeSe kumAro'pi suSvApA'gatya mandire // 266 // matisAgarasaMjJasya sakhyuH putrasya mntrinnH| kiGkiNImAlikA sA'tha kumAreNArpitA prage // 267 // Page #276 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 136 // paSThaH prastAva iyaM bhaMdra / priyAyA me'rpaNIyA samaye-tvayA / zikSA dattveti tatpArzve yayau tena sahaiva saH // 268 // abhyutthAnaM vidhAyA'sya dattamAsanametayA / kumAro nyapadattatra tasyopAnte sakhA ca saH // 269 // sArikrIDA prakurvatyA kumAro vijitastayA / kizcidgrahaNaka nAtha-! sArayetyuditaM tataH // 27 // tenA'valokitaM vaktraM sakhyuH so'pi smaarpyt| kiGkiNImAlikAMtasyAH kRSTvA nivasanAntarAt // 271 // dRSTvA soce madIyeyaM yuvAbhyAM kSudraghaNTikA / kva samprAptA kumAro'thAvAdIta kutra papAta te? // 272 / / sthAnaM samyag na jAnAmi tayetyukte nRpAtmajaH / uvAca mama mitro'yaM mahAnaimittikaH priye ! // 273 // pAtasthAna tavaitasyAH kathayiSyati nizcitam / pRSTastayA so'pyavAdIta zvo'haM kathayitA'smi te // 274 // athotthAya samAyAtaH kumAro nijamandiram / punastathaiva taccaitye yayau rAtrau tayA saha // 275 // vINAyA vAdanaM tasyAH kurvatyAH patitaM tadA / kathaJcidnU puraM pAdAta kumAreNA''dade ca tat // 276 // tadapyanviSya bahudhA sA svagehaM samAgatA | arpayAmAsa tadapi mitrasya nRpanandanaH // 277 // dvitIye'hani tadgehe so'tha mitrasamanvitaH / prayayAvupaviSTazca tayA dattAsane prabhuH // 278 // zAstragoSThI kSaNaM kRtvA tayA sa matisAgaraH / pRSTo nirUpitaM bhadra ! kiM nimittaM tvayA vaMda // 279 // so'thA'vAdInimittasya balena nanu vemyaham / tavA'nyadapi tanvani ! naSTa kizcid vibhUpaNam // 280 // 1 arpaya... XXXXXXXXXX Kom 136 // Page #277 -------------------------------------------------------------------------- ________________ tataH sAzaGkacittA'pi sArahitthA jagAda sA / kiM tadvibhUpaNaM nAma nimittajJa ! nivedaya // 281 // kiMvaM svayaM na jAnAsItyuktvA bhartAjavIta punaH jAnAmina punastasyaM pAtasthAnaM smarAmyaham // 282 // kumAro'padadanyena kenacit kathitaM mama / dUraM gatAyAstvatpatnyA nUpuraM cyutmityho| // 283 // tayena jagRhe subhra ! vijJAtaH sa mayA nrH| gRhItaM nUpuraM taca tasya hastAd balAdapi // 284 // dadhyau kanakavatyevaM prayogeNeha kenacit / maddhA mama vRttAnto nUnaM so'pi vIkSitaH // 285 // athavAkSurabhadraM kalA cAndrI caurikA krIDitAni ca / prakaTAni tRtIye'ti syunchannaM sukRtAni ca // 286 // vicintyevamabhApiSTa tanmaJjIraMka me priya / / samarpitaM ca tattasyAstanmitreNa tadAjJayA // 287 // tatazca sA punaH smAha satyamAkhyAhi kAnta ! me| idaM tvayA kva samprApta so'pradata patitaM va te ? // 288 // yatra sthAne papAtedaM tad dRSTaM bhavatA na vA satasyA iti pRcchantyA bhUyo'niSTottaraM vyadhAt // 289 // soce svayaM tvayA dRSTa tatsthAnaM yadi tadvaram / tanme'gninApi no zuddhiryadyanyena niveditam // 290 // evamuktvA'sako vAmakaranyastazirodharA / cintayA vigatotsAhA babhUvA'dhomukhI kSaNAt // 291 // hAsayitvA kumArastAM parihAsasya vArtayA / gato nijagRhaM rAtrau tathaiva punarAyayau // 292 // sA sakhyAvAntare'bhANi velAtikrAmati sphuTam / ropaM vidyAdharaH kartA svAminyevaM vicintaya // 293 // Page #278 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 137 // SaSThaH prastAva tato dIrgha viniHzvasya tayaivaM paribhASitam / sakhyetadviSamaM kArya mandabhAgyA karomi kim ? // 294 // yataH pravarttamAnA'haM kumArItve piturguhe / tena vidyAdharendreNa zapathaM kAritA hyamum // 295 // mayA'nujJAtayA kAntaH sevanIyastvayA khalu / AgantavyaM tathA'vazyaM nizyupAnte sadA mama // 296 // pitrormayoparodhenA'nurAgeNa ca rAjasaH / uDho'bhimatazcA'bhUt tasyA'hamapi sammatA // 297 // kathaJcittatra gacchantI jJAtA'hamamunA sakhi ! / so'pi vidyAdharo'nena sAkSAdeva vilokitaH // 298 // tato me vallabhastena khecareNa haniSyate / hantA'thavA khecaro mAmityAzaGkAM karomyaham // 299 // anyacanavInayauvanArambho bahvapAyaH pravartate / uttame ca mama khyAte pitRzvazurayoH kule // 30 // atyantaviSamo loko yadvA tadvA prajalpati / kAryANAM gahanatvenA'kulIbhUtA'smi sarvathA // 301 // soce svAmini ! yadyevaM tiSTha tvaM tatra yAmyaham / sakhI me'paTudehAstItyAkhyAsyAmi tadagrataH // 302 // atho kanakavatyAkhyadevaM kuru zubhAzaye ! / ityuktvA'rpayati smA'syA vimAnaM viracayya sA // 303 // tasminnAruhya sA dAsI yayau tatra tayA saha / guNadharmakumAro'pi cintayanniti mAnase // 304 // adya tasyA'paneSyAmi dhruvaM vidyAdharezatAm / gurvI ca prekSaNazraddhAM jIvalokanivAsinAm // 305 // prArabdha khecaraiH snAtramatha zrImajinezitaH / ceTI vimAnAduttIrya prAvizat sA jinAlaye // 306 // // 137 // Page #279 -------------------------------------------------------------------------- ________________ Rec kumAro'pi tathaivA'sthAcchannaH sarva vilokayan / ekena khecareNaivaM ceTikA sA prajalpitA // 307 // kimadya mahatI velA lagnA te svAminI va vA / sA'pi kRtvottaraM pUrvamUcehaM prepitA tayA // 308 // tacchrutvA khecarendro'sau kopena sphuritaa'dhrH| provAca kuruta snAtraM bho yUyaM vRSabhaprabhoH // 309 // ahaM tvasyAzcikitsAmi pApiSThAyAH zarIrakam / ityuktvA dAsaceTIM tAM mUrdhajeSvagrahIdasau // 310 // kumAro'pi parikara vavandha niviDaM tadA / khaDgaM ca praguNIcake bhagnazca prekSaNotsavaH // 311 // Uce vidyAdharazceTIM tavA''dau rudhireNa me / upazAmyatu kopAgniH pazcAd yuktaM kariSyate // 312 // tacaM smarA'bhISTadevaM paJcatvasamaye'dhunA / pratipadyasva zaraNaM taM ca yaH pratibhAti te // 313 // sAvAdIdeSa sarvajJo devaasurnraarcitH| abhISTadevo bhagavAn smRtaH zrIvRSabho mayA // 314 // zaraNaM ca mamASTavyAmasyAM maraNameva bhoH|| vidyate ko'pi na trAtA tathA'pyevaM bhaNAmyaho! // 315 // zUro dhIro mahodAro vairidvipaghaTAhariH / mamA'stu zaraNaM nityamAryaputro guNaikabhUH // 316 // jajalpa khecaraH ko'yamAryaputro vadA'dhame! / dadhyau kumAro'pyamunA sAdhu pRSTaM mamApi yat // 317 // sandeho vartate citte tatazceTI jagAda sA / vRtaH samakSa bhUpAnAM svAminyA yaH svayaMvare // 318 // (yugmam ) yena dRSTaH kSaNArdhena tvaM pApa! na bhvsyre!| guNadharmakumAro'sau zaraNaM vihito mayA // 319 // taravArimathodyamya sa tAM hantu smudytH| vikozIkRtakhar3agena kumAreNeti jalpitaH // 320 // Page #280 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 138 // prastAva: vizvaste vyAkule dIne bAlavRddhAbalAjane / praharanti yake pApA dhruvaM te yAnti durgatim // 321 // strIhatyApAtakaM kartumudyatasya tavA'dya re|| ahameva bhaviSyAmi prAyazcittavidhau guruH // 322 // smitvA vidyAdharojthA''khyat tatra gatvA'pi yomyaa| hantavyaH svayamevA'sau maraNAyA''yayAvaho // 323 // tato yuvA cchalaM labdhvA tasya vidyAdharezituH / guNadharmakumAreNa zirazchinnaM mahaujasA // 324 // bhayabhItaM ca tatsainyaM tenaivA'zvAsitaM girA / atrAntare ca bAlAstAstisro'pyUcuridaM vcH|| 325 // vayaM vimocitAH svAminnetasmAt khecarAt tvayA / jantavaH suprasannena guruNA pAtakAdiva // 326 // bhavatyastanayAH kasya kumArasyeti pRcchataH / ekA provAca tanmadhyAdrAjJaH zaGkhapurezitaH // 327 // sutA durlabharAjasya nAmnA kamalavatyaham / bhayenaitasya mayakA vivAho nepsitaH khalu // 328 // kumAro'cocata bhayaM sneha kopaja nu vA / sA'vadat kopaja taddhi snehajaM tu kuto yataH // 329 // ahaM hi kuTTimatalAdanenA'pahRtA purA / tataH svarasanAcchedaM kurvataivaM prajalpitA // 330 // ramaNaH pratipattavyastvayA'vazyaM maduktayA / AgantavyaM samIpe me yAminyAM sarvadA tathA // 331 // bhaviSyati vimAnaM te suzIlAyA mamA''jJayA / yadyevaM kuruSe tatvAM vimuzcAmi na hanmyaham // 332 // kRtvA zapathanirbandha pratipannaM mayA'pi tat / anena zikSitA cA'smi sAdho nRtyAdikA klaaH|| 333 // evamanyA vaze'nena kRtAstisro nRpaatmjaaH| tvayA vinimnatA dhenaM sarvAsAM vihitaM sukham // 334 // Com 138 // Page #281 -------------------------------------------------------------------------- ________________ iti zrutvA kumAreNa svasthAnaM prepitA imAH / sa ca svapreyasIvezma ceTyA saha samAyayau / // 335 // taM dRSTvA kanakavatyA pRSTA dAsI yathA hale / / hRto'dya mama kAntena duSTavidyAdharaH sa kim ? // 336 // tatazca tadvadhodantastayA tasyA niveditaH / svamatapIrupotkarSamAkarNya mumude ca sA // 337 // guNadharmakumAro'tha kRtvA vArtA tayA saha / tatraiva zarvarIzepe suSvApa snehanirbharaH // 338 // vidyAdharasya tasyAjyA'nujena kruddhcetsaa| utpATya so'rNayekSepi muktvA cAjyatra tatpriyAm // 339 // labdhyA phalahakaM kiJcit saptarAtreNa so'mbudheH / AsasAda taTaM tatrAdrAkSItApasamekakam // 340 // tatazca samamevena sa gatastApasAzramam / dadarza tatra kanakavartI sa nijavallabhAm // 341 // kumAro'tha kulapateH samIpe vihitAnatiH / nipaNNo bhaNitastena bhadreyaM kimu te priyA ? // 342 // Ameti bhaNite tena so'vatrIca dinaaditH| atikrAnte tRtIye'si saMprAptA kAnanA'ntare // 343 // uddhya taruzAkhAyAmAtmAnaM martumudyatAm / imikAmahamadrAkSaM tvadviyogena sundara! ... // 344 // (yugmam ) chicA pAzaM mayA seyaM kathaJcidrakSitA mRteH| tvadAgati jJAnavalAd jJAtvA''khyAya ca topitA // 345 // kadalyAditaruphale prANavRttiM vidhAya tau / rAtrau supupatustatra vivikte'tha latAgRhe // 346 // bhUyo'pyutpATya kheTena prakSiptau tau mahArNave / saMprAptaphalako tIramAsAdya militI punaH // 347 // kumArovocadetAni vidhevilasitAnyaho / / viSayAsaktacittAnAM vipado vA na durlamAH // 348 // 25. Page #282 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 139 // prastAva anenaiva virAgeNa tyaktA'zeSaparigrahAH / nirmamatvA mahAsattcAstapaH kurvanti sAdhavaH // 349 // atho kanakavatyUce nAtha ! tvaM sati pauruSe / vipAdaM kiM karoSyadyAnAptamartyaphalo'si yat // 350 // dInoddhAro na vidadhe naikacchatrA kRtA mahI / viSayA nopabhuktAzca prakAmaM khidyaseGga! kim ? // 351 // tatastasya girA rAtrI jAgratA tena khecrH| sa Agato nirjitazca jIvana mukto mahAtmanA // 352 / / anujJApya kulapati sa gataH kvApi pattane / sari tadvahiradAkSIdguNaratnamahodadhim // 353 // taM natvA sapriyo'pyeSa mohanidrAnivAriNIm / zuzrAva dezanAM puNyapAdapArAmasAraNIm // 354 // sari natvA'nyato gatvA sa jagAda virAgavAn / priye'sya sadguroH pArzve pravrajyA gRhyate'dhunA // 355 / / viSayeSvaviraktA sA jagAdAdyApi nau navam / yauvanaM vartate kAnta ! tad vrataM kriyate katham // 356 // so'vadavRddhabhAve'pi keSAzcidviSayaiSitA / dRzyate yauvanasthAnAmapyanyeSAM virAgitA // 357 // pRSThA kizcidatizayajJAninaM svAvasAnatAm / vijJAya ca yathAyukta kAryamityuktavatyasau // 358 // guNadharmo'tha tadvAkyamaGgIkRtyAvizat pure / kiJcid bhojanamAnetuM tasthau tatraiva sA punaH // 359 / / tadA ca guNacandrAkhyo rAjaputraH samAgataH / vanasthAM yauvanasthAM tAM dRSTvA jajJe'nurAgavAn // 360 // ityuvAca ca namrA'Ggi! kA'si tvaM kena hetunaa| tiSThasyekAkinI bAle ! kiM te bhartA na vidyate ? // 361 // vijJAya sA'nurAgaM taM viraktaM ca nijaM patim / sA'pyAkhyAya svavRttAntaM jAtA tadanurAgiNI // 362 // sari natvAkA sA jagAdAyApi no nAma dRzyate yauvanasthAnAmapyAmatyuktavatyasau. 139 // Page #283 -------------------------------------------------------------------------- ________________ prArthanAtatparaM taM ca sAbhApata kathaJcana / vazcayitvA svabhartArameSyAmi tava mandiram // 363 // ityuktaH sa yayau strauko guNadhamoMna pattane / durodarakrIDayA svamarjayAmAsa kiJcana // 364 // kArayitvA gRhItvA'tha maNDakAna sa samAgataH / udyAne priyayA sAdhaM vidadhe bhojanaM tataH // 365 // cintayA zUnyacittatvAddhAtryA vilikhanena c| iGgitajJaH kumAro'sAvanyAsaktAM viveda tAm // 366 // athotthAya vanasyAnte baddhalakSo(kSyo) bhramannasau / pRSTaH kenApi ki rAjaputro'dyApyatra tiSThati // 367 // ko'sau rAjasuta iti guNadharmasya pRcchtH| socadad guNacandrAkhyo rAjasUnurihA'jAmat // 368 // kayAcidyopitA sAdhaM so'bhUdvArtAparAyaNaH / ahaM tadAjJayA'nyatra gatvA''yAto'smi sundara! // 369 // tatpRcchAmi bhavantaM ki gatA sA tasya mandire 1 gatetyuktvA kumAro'pi puruSaM visasarja tam // 370 // dadhyau ca nopakAreNa naujasA hanta ! yoSitaH / gRhyante na kulaM zIlaM maryAdAM gaNayanti ca // 371 // raho na jAyate yAvat kSaNaM prArthayitA na c| satItvaM tAvadevAsAM nArINAM nArado'bravIt // 372 // tatastAM mAtulagRhe muktvA'sannapurasthite / sa samIpe munIndrANAM teSAmevA'bhavad vratI // 373 // tatazcogre tapaH kRtvA mRtvA gatvA surAlayam / saMprApya ca manuSyatvaM nirvANaM samavApsyati // 374 // mandirAd mAtulasyA'tha sA nirgatya kathaJcana / guNacandrakumArasya priyA kanakavatyabhUt // 375 / / tadanyagehinIdattagaralena vipadya sA / raudradhyAnavatI prAptA caturthI narakAvanau // 376 // Page #284 -------------------------------------------------------------------------- ________________ paSTa zAntinAthacaritram // 14 // prastAva uddhRtya, narakAdeSA bhramiSyati bhavaM ciram / evaM dadAti viSayapramAdo nRpate'sukham // 377 / / ||iti guNadharmakanakavatIkathAnakam // kaSAyaviSaye rAjan ! nAgadattakathAnakam / tIrthe yadvardhamAnasya bhAvi tat kathayAmi te // 378 // __jambUdvIpasya bharate'smin vasantapure vare / samRddhavasudattAkhyAvabhUtAM vaNijau varau // 379 // dvAvapyanuddhatAvalpakapAyau saralAzayo / cakraturvyavahAraM tau maitrIbhAvayutau samam // 38 // yatkiJcit prakarotyeka kArya taditareNa ca / ityekayogakAritvAd nizcayo vartate tayoH // 381 // anyadodyAnasaMprAptau munIndraM tAvapazyatAm / vajraguptA'bhidhaM dharmamAcakSANa sabhAntare // 382 // taM namaskRtya tatpArzva zrutvA dharma zubhAzayau / pratipannau susAdhutvaM tau parityaktabandhanau // 383 // kRtvA saMlekhanAmante'nazanaM pratipadya tau / vipadya tridivaM prAptau tatrApi prItizAlinau // 384 // yaH pUrvamAvayormadhyAcyavate so'pareNa hi / saMsthApyaH sarvadA dharme saMketamiti cakratuH // 385 // (yugmam ) jIvaH samRddhadattasya cyutvAna bhrtaavnau| pure dhArAnivAse sAgaradattebhyamandire // 386 // mAyA dhanadevAyA: kukSijo vararUpavAn / zrInAgadevatAdattavareNa samabhUta sutaH // 387 ||(yugmm ) nAgadattA'bhidhAno'sau dvispttiklaanvitH| gAndharve niratastena jAtastatpUrvanAmakaH // 388 // vINAvAdye'tidakSazca gAruDe kuzalojya sH| anyasmin dina udyAne krIDati sma suhRdyutaH // 389 // 40 // Page #285 -------------------------------------------------------------------------- ________________ // 390 // / / 391 // // 392 // // 393 // // 394 // vasudatta surezepa bahudhA pratibodhitaH / na kiJcid manyate devastatazcaitraM vyacintayat atyanta sukhito nA'yaM tAvaddharma kariSyati / na yAvat pAtitaH kaSTe prANasaMzayakAriNi vicintyaivaM mune rUpaM dhRtasarpa karaNDakam / sa rajoharaNamukhavastrikAsahitaM vyaghAta prapaccha nAgadattastaM yAntamAsannavartmanA / eteSu tvatkaraNDeSu vidyate bho narendra ! kima ? sarpA ityudite tena so'travI tarhi taanhm| krIDayiSyAmi nAgAMstu madIyAn krIDaya tvakam vArtiko'pyavadad vArtA na kartavyA svayedRzI / zakyAH krIDayituM naite yanmadIyA mahoragAH // 395 // devAnAmapi durgrAhyAMstvametAn nanu bAlakaH / grahISyasi kathaM mUDha ! mantropadhivalaM binA // 396 // nAgo'bhApata pazya tvaM gRhyamANAnimAn mayA / tvaM me'ddIn vA gRhANA''dau so'troca mucyatAmiti // 397 // nAgadattena muktAste laganti sma na tattanau / lagnA vA devazaktitvAt kurvanti sma vyathAM nahi N // 398 // gAndharvanAgadatto'tha jalpaivaM samatsaraH / muJca lamapi sarpAn svAn re / vilambayase'tra kim 1 / / 399 // melaya svajanAn sarvAn nRpaM ca kuru sAkSikam / iti gAruDikenokte nAgadattastathA'karot // 400 // jagAdoccaiHsvaraM teSAM puro gAruDikanutraH / bhUtvA'vahitaciMtA bho ! yUyaM zRNuta madvacaH // 401 // gAndharvanAgadatto me sarvaiH krIDitumicchati / yadyatau dazyate taistad deyo doSo na sarvathA // 402 // 1 munIndra ! iti vA pAThaH / . 18851 Page #286 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 141 // prastAva ayaM malA cakragamanA pazcimA / yAmyAyAM yamasakA pUrvasyAmAdimo'yaM mayAmi svajanairito naiSa virarAma yadA tadA / mumoca paritastasya pannagAna so'hivAhaka: // 403 // jajalpa ca mahAkrUrA mamaite hanta ! jihmagAH / amISAM nAmamAhAtmyaM pratyekaM kathayAmi ca // 404 // AraktanayanaH krUro dvijihvo viSapUritaH / krodhAbhidhAnaH pUrvasyAmAdimo'yaM sarIsRpaH // 405 // ayamaSTaphaTATopabhISaNaH stabdhavarmakaH / yAmyAyAM yamasaMkAzo mAno nAma mahoragaH // 406 // vaJcanAkuzalA vakragamanA pazcimAzritA / iyaM mAyAyA nAgI dhartu keneha zakyate ? // 407 // bhayaM hi dizi kauberyo lobhI nAma bhujaGgamaH / samudra iva duSpUro daSTo yena bhaved naraH // 408 // ya etairdazyate prANI caturbhirapi pannagaiH / patatyadhaH sa-niyamAdAlambanavivarjitaH // 409 // gAndharvanAgadatto'tha tamUce kimu niSphalam 1 / karoSi vAcAM vistAraM muzca shiighrmimaanre||| 410 // tatastena vinirmuktairmantraupadhyanivAritaH / daSTaH zreSThisuto nAgaizcaturbhirimakaiH samam papAta ca dharApIThe tanmitravividhauSadhaiH / lebhe kRtopacAro'pi cetanA nepadapyasau // 412 // armu jIvApayetyuktastadvandhubhiruvAca sH| tato jIvatyasau haho! kuryAcedduSkarakriyAm // 413 // ahamapyazito'bhUvamamIbhirduSTapannagaiH / etadviSanirAsArtha karomyevaMvidhAM kriyAm // 414 // luJcAmi sakalAn kezAn mukhazIrSavinirgatAn / zvetAni sapramANAni vAsAMsi nivasAmi c|| 415 // vividha ca tapAkarma caturthAdi karomyaham / bhujetirUkSamAhAraM tpHpaarnnke'pyho| // 416 // 141 // Page #287 -------------------------------------------------------------------------- ________________ atyAhAraM na gRhNAmi pibAmi virasaM payaH / udeti tadvipaM bhUyo yadyevaM na karomyaham // 417 // kadAcit kAnanasyA'ntaH kadAcit parvatopari / tiSThAmyahaM kadAcicca zUnyAgArazmazAnayoH // 418 // sahe parIpahAn samyag madhyastho dveparAgayoH / evaM kriyAM kurvato me bhaved no vipavikriyA // 419 // stokAhAro'lpanidrazca yo bhavenmitabhASaka: / na kevalamamI tasya vaze syustridazA api // 420 // ki baktena yadyevaMvidhayA kriyayA'sako / saMtiSThate tato jIvatyanyathA mriyate dhruvam // 421 // kriyAM karteti lokena bhaNite'maravArtikaH / Alikhya maNDalaM vidyAmuccacAreti pAvanIm // 422 // sarvasiddhAna namaskRtya mahAvidyAstathA'khilAH / vakSye daNDavidhimahaM vipavegavinAzanam // 423 // prANAtipAtamanRtamadattasvaM ca maithunam / parigrahaM ca sakalaM yAvajjIvaM vivarjaye: // 424 // anayA vidyayA svAhAyuktayA sa mahebhyasaH / nidrAkSaya ivottasthau prabhAvena divaukasaH // 425 // svajanairvArtikAdiSTA kriyA tasya nyavedyata / azraddadhat sa tAM gehAbhimukhaH prAcalad drutam // 426 // papAta ca kSaNAt pRthvyAM punarnirnaSTacetanaH / punaH prArthanayA svAnAmullAgho merutA kRtaH // 427 // evaM tRtIyavelAyAM vihite gADhanizcaye / gAndharvanAgadatto'pi tasya vAkyamamanyata // 428 // devo nItvA tamudyAne suratvaM svaM nivedya ca / tasyA'cakhyau pUrvabhavaM so'pi jAti tato'smarat // 429 // 1 sajaH / 2 devena | Page #288 -------------------------------------------------------------------------- ________________ zAntinA thacaritrama // 142 // evaM pratyekabuddhIsa jAto munipuGgavaH / taM vanditvA'maraH so'pi jagAma sthAnamAtmanaH // 430 // caturo'pi kapAyAhIna niyamyA'GgakaraNDake / rakSayAmAsa sa muniryatnAnnirgacchato bahiH evaM gacchati kAle'sAvutpAdya varakevalam / mahAnandapadaM prApa hatvA karmasamuccayam' // iti gAndharvanAgadattakathA || // 431 // // 432 // L L evamAdipramAdo'yaM paJcadhA'pi vivekibhiH / heyo'narthakaro dharmo vidheyatha caturvidhaH yati zrAvakabhedAbhyAM punareva dvidhA bhavet / yatidharmazca dazadhA jJeyo bhedaiH kSamAdibhiH samyaktvaM prathamaM tatra dvaidhaM traidhaM caturvidham / paJcadhA dazadhA caiva jJeyaM sUtrAnusArataH aNuvratAni paJca syurguNapUrva vratatrayam / zikSApadAni catvArItyukto dharmo hyagAriNAm sthUlaprANAtipAtasya viratitratamAdimam / jAyate sukhadaM pAlyamAnaM tadyamapAzavat tathAhi - ihaiva bharate vArANasyAM durmarSaNo nRpaH / babhUva kamalazrIzca tatpriyA kamalAnanA sumaJjarIti vikrAntastatrA'bhUd daNDapAzikaH / yamapAzazca cANDAlo jAtyA naiva ca karmaNA naladAmA vaNika tatra dayAdiguNasaMyutaH / sumitrA gehinI tasya mammaNazca suto'bhavat anyadA varNigAnItaturaGge so'tha bhUpatiH / ArUDho'dhiSThitathA'vo nRpavairisureNa saH // 433 // // 434 // // 435 // 436 // // 437 // // // // 438 // 439 // 440 // // 441 // pachaH prastAvaH // 142 // Page #289 -------------------------------------------------------------------------- ________________ utpatya gaganenaiva vegeneyAya kAnanam / rAjJA mukto vimuktazca prANairapyA'zu so'zvakA // 442 // tatraiko hariNo bhUpaM dRSTvA jAtismaro'bhavat / evamajJApayat taM ca likhitvA'gre'kSarAvalIm // 443 // devalo nAma te rAjannabhUvaM shriikriidhrH| mRtvA''rtadhyAnadopeNa jAtastiryakatvadUSitaH // 444 // tenA'tha darzitaM nIraM tRpitasya mahIpateH / svasthIbhUte'tha tasmistu tatra tatsainyamAyayau // 445 // hariNo'sau kRtajJena rAjJA nIto nijaM puram / rAjadattAbhayastatra svecchayA saMcacAra saH // 446 // anyadA mammaNasyATTe sa samAgAt paribhraman / pUrvajanmamatsareNa vaNik tasmai cukopa saH // 447 // tAtamUce ca mAryo'yamaparAdhako mRgaH / so'vadaddhanyate jIvo nA'paro'pi vaNikkule // 448 // ayaM tu bhUpateriTona hantavyaH suta! tvyaa| tathApi nihatoropAdvyAkSiptasyA'sya so'munA // 449 // kurvan karmedRzaM so'ya mammaNaH shresstthinekssitH| dUrasthitena yamadaNDenevA'ntavidhAyinA // 450 // tato niveditastena tavRttAnto mahIpateH / kona sAkSIti rAjJokte sojadajanako'sya hi // 451 // nRpAhUtena tenA'pi tatsatyamiti jalpitam / tato'sau satyavAdIti pUjitaH pRthivIbhujA // 452 // vadhArtha mammaNasyA'ya samAdiyo mhiibhujaa| yamapAzo'bravId deva ! nahi hiMsAM karomyaham // 453 // kathaM tvaM prANino hiMsAM mAtaGgo'pi karopina / iti pRSTo'vanIzena sa AkhyAti sma kAraNam // 454 // istizIrSa puravare damadanto vnnisutH| anantatIrthakRtpArzve zrutvA dharmamabhUd vratI // 455 // Page #290 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 143 // prastAvaH tapaH prakurvatastasya labdhayo'nekazo'bhavan / gItArtho viharannekaH sa nagaryAmihA'yayau // 456 // tasthau pitRvanopAnte kAyotsargeNa ca sthir:-| itazca tanayo me'sti prabho! nAmnAtimuktakaH // 457 // aupasargikarogAtoM gataH pitRvane'tha sH| muni nanAma nIrogastasya zaktyA babhUva ca // 458 // mama tena svavRttAnto gRhametya niveditaH / tato'haM sakuTumbo'pi tatrANAM rogapIDitaH // 459 // muktazca vyAdhinA tena tato'haM zrAvako'bhavam / yAvajjIvaM ca hiMsAyA virato'smi dharApate // 46 // tenaiva sAdhunA deva ! pratibodhakathA nijA / AkhyAtA mama pRSThena tato'hamapi vemi tAm // 461 // tatazca pUjito hRSTacetasA sa mahIbhujA / cANDAlAnAM samastAnAmadhipazca vinirmitaH // 462 // anyena zvapacenA'yaM mammaNo vinipAtitaH / yamapAzazca mRtvA'nte babhUva tridazottamaH // 463 / / ||praannaatipaatvirtivissye yamapAzamAtaGgakathAnakam // dvitIyaM ca vrataM nAma kanyAlIkAdi paJcadhA / alIkabhASaNe doSo bhadrasyeva prajAyate // 464 // kSitipratiSThitapure vaNijau dhanavarjitau / duSTabuddhisubuddhayAkhyAvabhUtAM viditau jane // 465 / / prapannasauhRdAvetau kiJcidAdAya paNyakam / dezAntarapracalitAvarthopArjanahetave // 466 / / prAptau ca kramayogeNa pure kA'pi purAtane / dinAni katicittatra tasthaturlAbhakAviNau // 467 // dehacintAkRte kApi khaNDaukasi subuddhinA / upaviSTena saMprApta nidhAnaM kizcidanyadA // 468 // // 143 // Page #291 -------------------------------------------------------------------------- ________________ taddaSTavuddhinA sArgha gRhItvA'sau nyabhAlayat / yAvattAvaca dInArasahasraM samajAyata // 469 // kRtakRtyau tatazrutAvAgatau nagaraM nijam / tatredaM mantrayAmAsa duSTaH saha subuddhinA // 470 // ardhamargha vibhajyedaM gRhaNIvazceddhanaM sakhe / / tadA saMbhAvanA gurvI bhaviSyatyAvayorjane // 471 // tato nidhAnalAmaM nau jJAtvA bhUpaH kathazcana / tadgrahISyati dAridryaM tadavasthaM tadAvayoH // 472 // gRhItvA zatamekaikaM zeSadravyamiheva hi / nikSipyate vaTopAnte saMmataM tava ced bhavet // 473 // evamastviti tenokte rAtrau nikSipya tatra tat / prabhAte to nija gehameyaturmuditAzayau // 474 // taddInArazatamatho duSTabuddherasadvyayAt / niSThitaM divasaiH kaizcit puNyenaiva sthirendirA // 475 // punaH subuddhidurbuddhI gatvA nizi tato dhanAt / dInArazatamekaikaM gRhItvA gRhamAgatau // 476 // anyadA cintayAmAsa duSTabuddhirmanasyadaH / subuddhi vaJcayitvainaM zeSa khaM svIkaromyaham // 477 // vicintyaivaM sa yAminyAM gatvA tatra tadAdade / vaJcyate janako'pyarthalubdhairanyasya kA kathA ? // 478 // mitramUce ca tad dravyaM vibhajyAnIyate gRham / bahi:sthitecanotasmizcintA nau yAti citttH|| 479 // tadvAkyamanumene'tha subuddhiH saralAzayaH / gatvA cakhAna tat sthAnaM saha tena ca duSTadhIH // 480 // tatrApazyan ghanaM tacca sa kuuttkpttaalyH|haa! vaJcito'smi kenApItyAjaghAna ziro'zmanA // 481 // jagAda ca tvayA taddhi subuddhe'pahRtaM khalu |jaanaati nA'paraH sthAnamidamAvAmyAM vinA ytH|| 482 // Page #292 -------------------------------------------------------------------------- ________________ 33:33 para zAntinAthacaritram // 144 // so'bravId hartakAmaH svamabhaviSyamahaM yadi / ekAntalabdhaM tatte nAkathayiSya purA'pyadaH // 483 // tvaM tu svavaJcakatvena mAmapyevaM vimanyase / pittAtiplAvito nIramapi jvalitamIkSate // 484 // evaM tau kalahAyantau samIpe nRpatergatau / iti vijJapayAmAsa tamAdau so'tha durmatiH // 485 // devAvAbhyAM nidhiH kvApilabdhasteno niveditA lubdhAbhyAmamukasthAne nikSiptazca miyA tava // 486 // 'anena vaJcayitvA mAM jagRhe sa subuddhinaa| iti jJAtvA yathAyuktaM vidhehi tvaM mahIpate / / 487 // rAjoce vartatevA'rthe sAkSiko nanu kastava ? / vicintya sovadad duSTabuddhiH punaridaM vacaH // 488 // yasyA'dhastAdvinikSiptaM tad dravyamavanIpateH / sa eva hi mahAvRkSaH sAkSiko'styatra nishcitm|| 489 // idaM vittamanenA''ttamiti vAkyamasau yadi / tasarvakti tato rAjan ! jJeyaH sUnRtavAgaham // 490 // rAjA provAca yadyevaM kariSyasi kathaJcana / satyavAkyo bhavAneko bhaviSyati tato jane // 491 / / idaM hi hyo mayA kAryamityukte duSTavuddhinA- visRSTau tau narendreNa dattapratibhuvau gRham // 492 // aho ! sudurghaTaM kArya kathameSa kariSyati / dharmasyaiva jayo veti dhyAyana vezma yayau sudhIH // 493 // itaro'pi gRhaM prAptau bhadrAkhyaM pitaraM nijam / provAca tAta ! dInArA mama hastaMgato ime // 494 // kSepsyAmi tvAmahaM nItvA-nizAyAM vaTakoTare / AttaM subuddhinA rikathamiti vAcyaM tvayA prage // 495 // / 1 dattaH pratibhUH sAkSI yAbhyAM tau / / // 144 // Page #293 -------------------------------------------------------------------------- ________________ so'thA'bhApiSTa re duSTamate ! netaddhi sundaram / uparodhena te putra ! kAryametad mayA param // 496 // cakre ca ma tathA tena dvitIye'ti mhiipteH| puraH paurajanasyApi tamacitvA mahIruham // 497 // duebuddhiradovAdId gRhItaM kena taddhanam / satyamAkhyAhi vRkSeza ! vivAdastvayi tiSThate // 498 // (yugmam ) vaTakoTarasaMstho'tha bhadrazreSThI zazaMsa saH / haho ! subuddhinopAttaM tad dravyamiti budhyatAm // 499 // tacchUnA vismitAH sarve subuddhiM cAdad nRpH| aparAdhyasi bhostAvad nidhAnaM me samarpaya // 500 // so'tha davyau na taravo jalpantIha kadAcana / iyaM hi kUTaracanA duzvuddhavibhAvyate // 501 // vaTasya koTarAdu vANI yadasau nirgatA ttH| manye saMketito'nena prakSipto'tyatra kazcana // 502 // jagAda ca tavA'vazyamarpaNIyaM mayA dhanam / mahArAja ! paraM kiJcidvijJapyamiha vidyate // 503 // tato vijJAyetyukto rAjJAcocadasau punaH / jagRhe tad mayA dravyaM na nItaM hi gRhe param // 504 // taruphoTaramadhyeca prakSipyA'I gato gRham / anyasmin divase yAvattadAdAtumupAgataH // 505 // tAvattatrAhimadrAkSaM phaTATopamayaGkaram / devatAdhiSThitamidamiti cA'cintayaM tadA // 5.6 // (yugmam ) tattaM dvirasana dravyagotAraM deva ! hanamyaham / upAyeneha kenApi yadyanujJA bhavetava // 507 // evaM kurviti rAjJokte sa sayastarakoTaram / tapaNeH pUrayAmAsa bahizva parito'sya hi // 508 // 1 kaatthH| Page #294 -------------------------------------------------------------------------- ________________ zAntinA prastAvaH pacaritram // 145 // tato jvalayituM bahAvArabdhe chagaNodbhavaH / babhUva pracuro dhUmastena pluSTekSaNaH kSaNAta // 509 // duSTabuddheH pitA so'tha papAta pRthivItale / bhadrazreSThIti bhUpena lokazcA'pyupalakSitaH // 510 // (yugmam ) kimetaditi pRSTazca sarvairapi sakautukaiH / so'vadat kUTasAkSitvamahaM duSTena kAritaH // 511 // alIkavAkyajaM pApamihaiva phalitaM mama / iti jJAtvA na vaktavyamaho! kenA'pyasUnRtam // 512 // tato'sau saMsthito bhadobhadradhIH so'tha ttsutH| rAjJA sarvasvamAdAya purAd nirvAsito nijAta // 513 // subuddhistvarcitastena vstraalngkrnnaadibhiH| satyatvAt sarvalokasya prazaMsAM samavApa saH // 514 // asatyamiha loke'pi jJAtvaiva duHkhakAraNam / tatvayA parihartavyaM cakrAyudha ! mahIpate ! // 515 // ||astyvissye bhadrazreSThikathAnakam // sthUlAdattaparityAgasaMjJametadaNuvratam / pAlanIyaM prayatnena guNakRjinadattavat // 516 // vasantapuramityasti puraM puraguNAzcitam / yathArthanAmA tatrA'bhU jitazatrurdharApatiH // 517 // tanayo jinadAsasya jinadatto'bhidhAnataH / babhUva zrAvakastatra jIvAjjIvAditacavit // 518 // saMprAptayauvanaH so'thdiikssaa''daankRtaashyH| vivAhaM kulakanyAyA necchati smArthito'pi san // 519 // mitramaNDalasaMyukto yayau copvne'nydaa|| uttuGgazikharaM tatrAdrAkSIca jinamandiram // 520 // tato'sau vidhinA tatra pravizya kusumAdimiH / samabhyarcya jinAdhIzaM vidadhe caityavandanAm // 521 // // 145 // Page #295 -------------------------------------------------------------------------- ________________ 524 // // 525 // // 526 // // 527 // Agatya kanyakaikA'thottarIyapihitAnanA / zumradravyairjinA'cayAcakAra mukhamaNDanam // 522 // kapole jinavimbasya patravallIM vitanvatIm / tAM vIkSya vismito'vocajjinadattaH sakhIniti // 523 // kasyeyaM tanayA ho ! te'vocan viditA na kim 1 | taveyaM priyamitrasya sArthavAhasya nandinI // eSA jinamatInAmnI yathA nArIziromaNiH / tathA tvamapi rUpAdyairguNairnaraziromaNiH karoti gRhavAsena saMyogaM yuvayoryadi / vedhAstattasya nirmANaprayAsaH saphalo bhavet jinadatto'bhyaghAd yuktaM na yuSmAbhirvidhIyate / vayasyA yat kRtaM hAsyamiha sthAne mayA saha parAbhiprAyavijJAnadakSA apyanugAminaH / kiM na jAnIta mAM yUyaM dIkSA''dAna kRtAzayan 1 mukhamaNDana vijJAna kautukena mayA'pi bhoH ! / pRSTametadanyathA tu strIkathAstra na yujyate ityuditvA sthitaH so'ya jinamatyA nirIkSitaH / anurAgatha saMjAtastasyAstasmin zubhAkRtau // jJAtaH sakhIjanenA'syA abhiprAyo manogataH / saMprAptena gRhaM so'tha pitroragre niveditaH jinadatto'pi sadanaM gatvA kRtvA ca bhojanam / haTTe gatvA vyavahati cakre'rthArjanahetave jinamatyAH pitA gatvA jinadAsasya sannidhau / kanyApradAnaM vidadhe'numene so'pi tanmudA // 533 // gRhaprAptasya vRttAntaH pitrA norniveditaH / asau dIkSA milApitvAdudvAhaM necchati sma ca jinamandirayAnAdi svavRttAntaM nivedya saH / pitrA punarvivAhArthe bhaNito maunamAzritaH // 528 // // 529 // 530 // // 531 // // 532 // // 534 // // 535 // Page #296 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 146 // SaSThaH prastAva anyadA kanyakA sAtha nirgacchantI gRhAd nijAt / dRSTA purArakSakeNa vasudattena bhoginA || 536 // tato jAtA'nurAgeNa tena gatvA'tha tatpituH / pArve sAyAcitA dattA jinasyeti ca so'bravIt / / 537 // tato ruSTaH sa duSTAtmA mAraNAtmikayA dhiyaa| saMjAto jinadattasya cchidrAnvepI divAnizam // 538 // azvavAhikayA rAjJo gatasyodyAnamanyadA | papAta kuNDalaM karNAcalatyazve'tiraMhasA // 539 // taccAgatena vijJAtaM tena rAjakule tataH / vasudattaH samAdiSTastadanveSaNahetave // 540 // tadartha so'caladyAvattAvattasya puraHsaraH / jinadatto bahirgantuM pravRtto'rthena kenacit // 541 // dRSTvA tatkuNDalaM mArge so'tha dUramapAsarat / loSTuvat paradravyANi yataH pazyanti sAdhavaH // 542 // vasudatto'pi tatrAgAt kimetaditi cintayan / dRSTvA''dAya ca tacchIghramArpayacAvanIpateH // 543 // rAjA provAca bhobhadra ! kuto labdhamidaM tvayA ? / jinadattAnmayAprAptamityUce sa ca duSTadhIH // 544 // jinadatto'pi kiM nAma paradravyaM hrtyho|| iti pRSTe narendreNa vasudatto'bhyadhAt punaH // 545 // samAno jinadattena taskaraH ko'pi nA'paraH / yaH sadA pazyato'pyartha parasmAd harati prabho! // 546 // vadhya AjJApito rAjJA tato'yaM kruddhacetasA / vasudatto'pi baddhvA taM rAsabhAropitaM vyadhAt // 547 // raktacandanaliptAGgo rasadvirasaDiNDimaH / nIyamAnaH purImadhye kRtahAhAravo janaiH // 548 // gRhAnirgatayA so'tha jinamatyAvalokitaH / sA caivaM cintayAmAsa rudatI nibhRtasvaram // 549 // (yugmam ) // 146 // Page #297 -------------------------------------------------------------------------- ________________ dharmArthI sadayo devagurubhaktiparAyaNaH / nirAgo jinadatto hI prAptavAn kIdRzI dazAm ? // 550 // dRSTvA tAM jinadatto'pi niyAjasnehavatsalAm / sadyo'nurAgavazagazcintayAmAsa mAnase // 551 // aho! akRtrimA prItiH kA'pyasyA mayi vartate / dRSTvA madvyasanaM duHkhabhAginI yA'bhavat kssnnaat||552|| etasmAd vyasanAnmokSobhaviSyati mamAJya cet / kiyatkAlaM tato bhogAn bhokSye'hamanayA saha // 553 // anyathA'nazana me'stu sAgAramiti cintayan / vadhyasthAne sa ArakSanarainIto durAzayaH // 554 // priyamitrasya putrI sA kanyakA kRtanizcayA / kAyotsarga vyadhAd gehacaitye gatvA manasvinI // 555 // cetasA'cintagacaitra mAtaH! zAsanadevate! | jinasya kuru mAnidhyaM yadyahaM janazAsanI tasyAstasya ca zIlena tuSTA zAsanadevatA / babhaja zUlikAM sadyo vArAMstrIstRNamAtravat // 557 // sa codvaddhastato vRkSe rajjugchinnA jhaTityapi / kRtAH khaDgaprahArAca jajJire kusumasrajaH // 558 // ArakSakanarAstasya dRSTvA'tizayamIdRzam / vismitAH kathayanti sma tamAgatya mahIbhujaH // 559 // bhayavismayasaMpUrNaH sa gatvA tatra satvaram / jinadattaM gajArUDhamAninAya nijaukasi // 560 // pRSTo'tha sarvavRttAntaM jinastasya nyavedayat / rakSati smA'rakSakaM ca mRtyorjIvadayAparaH anujJAtastato rAjJA nijagehamagAdasau / pitrAdisvajanastasya sarvo'pi mumudetarAm // 562 // Agatya priyamitreNa jinadattasya dhImataH / vArtA'cakhye svanandinyA devatArAdhanAdikA // 563 // Page #298 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 147 // prastAva tatastuSTo vizepeNa sa tAM jinamatI satIm / paryaNaiSItsumuhUrte mahotsavapuraHsaram // 564 // bhuktvA bhogAMstataH kAlaM kiyantamanayA saha / pravabAja viraktAtmA susthitAcAryasaMnidhau // 565 // pAlayitvA ciraM dIkSAM khaDgadhArAsamAmimau / vipadyA'nte samAdhAnaparau tridivamIyatuH // 566 // ||prdrvyaaphaarvirtau jinadattakathA // audArikaM caikriyaka dvividhaM maithunavratam / tiryaGmanuSyabhedenaudArikaM tu dvidhA bhavet // 567 // vijJeyaM vaikriya caikavidhaM devAGganAgatam / etadbata samastAnAM vratAnAmapi duHsahama // 568 // paradAraprasaktAnAM duHkhAni syuranekadhA / yathA karAlapiGgo'bhUtpurodhA duHkhabhAjanam // 569 // ko'sau karAlapiGgAkhya iti cakrAyudhena tu / pRSTo jagAda bhagavAnurvIza ! zrUyatAmiti // 570 // astIha bharatakSetre puraM nalapurA'bhidham / babhUva nalaputrAkhyastatra rAjA mahAbhujaH // 571 // karAlapiGgo nAmnA'bhUttasyA'bhISTaH purohitaH / zAntikarmaNi niSNAto rUpayauvanavittavAn // 572 // mahemyatanayastatra puSpadevo'bhidhAnataH / mitraM purohitasyA'sya vasati sma vaNigvaraH // 573 // tasyA''sIt pravarA bhAryA padmazrIH prANavallabhA / pativratA(ta)prabhRtibhiH strIguNaiH samalaMkRtA / / 574 // purodhasA'nyadA tena kenacidvitakarmaNA / toSitaH pRthivIpAlastataH so'smai dadau varam // 575 // viSayAsaktacittena tenedaM yAcitaM ttH| pure'smin svecchayA rAmA ramaNIyA mayA prabho! // 576 // // 147 // Page #299 -------------------------------------------------------------------------- ________________ rAjA provAca yA kAcidicchati vaamihaanyclaa| sevanIyA tvayA sA hi sarvadAnA'parA punH|| 577 // anicchantI ca cedrAmA raMsyase vArthayiSyasi / kariSyAmi tato daNDaM pAradArikavat tava // 578 // svairaM saMcaratA tena pure tasmin purodhasA / vallabhA puSpadevasya padmazrIvarvIkSitA'nyadA // 579 // tato vidyallatAnAmnIM tasyA dAsI jajalpa sH| bhadre / bhaNa tathemAM tvaM yathA vAJchati maamsau|| 580 // satItvaM pAlayantI sA necchatyenaM kathaJcana / svayaM karAlapiGgena rantumabhyarthitA'nyadA // 581 // sAdhvAdInmedRzaM hi jJAsyatyetatsakhA tava / socavIca tathA kArya yathA'nyatra prayAtyasau // 582 // kathita nijakAntasya tadvAkyamakhilaM tayA / pratIkSamANaH kAlaM ca so'sthAd dhRtvA mnsydH|| 583 // purohitena tenA'tha vidyAsAmarthyato'nyadA / kRtA durvipahA zIrSe vedanA medinIpateH // 584 // tamAkArya tato rAjJA tatsvarUpaM niveditam / apaninye sakA tena ziro'rtimantravAdinA // 585 // punastuSTo'sya bhUpAlo'vadadyAcastra kiJcana / tenApi jalpitaM deva ! kurvidaM tvaM vaco mama // 586 // kiMjalpisaMjJake dvIpe santi kiMjalpikAH khgaaH| susvarA dRzyamAnA bhavanti sukhadA hi te|| 587 // teSAmAnayanArtha tat puSpaH saMpreSyatAM vaNika / tadaGgIkRtya bhUpo'pi tadartha visasarja tam // 588 // saurvastikakRtaM caitatso'pi vijJAya buddhimAn / bhartuH pramANamAdeza ityuktvA ca yayau gRham // 589 // 1 sIvastikaH purohitH| Page #300 -------------------------------------------------------------------------- ________________ paSTaH zAntinAyacaritram // 148 // prastAvA akArayabhUmigRhaM gRhasyA'ntastatazca saH / naraiH pratyayitairyantraparyaDU tasya copari // 59 // bhaNitAzca narA ete yadyetyatra purohitaH / tadvadhdhvA channamevA'yamAnetavyo mamAntikam // 591 // dacA''dezamamuM teSAM so'tha niHsRtya mandirAta | kila dezAntaraM gantuM tasthauM vApi purAdahiH // 592 // hRSTaH karAlapiGgo'gAt puSpadevasya mandire / tatropavezitastasmin paryaGke yantranirmite // 593 // patitazca tato bhUmigRhe tatra sthitainaraiH / badhdhvA mayUravandhaizca puSpadevasya so'rpitaH / / 594 // tenAsAvAtmanA sAdha nIto dezAntaraM tataH / SaDbhirmAsairvalitvA'gAta punareSa nijaM puram // 595 // nirmAlya madanaM tena liptvA paurohita vapuH / paJcavarNaistataH picchaiH parito'laMkRtaM vyadhAt // 596 // gatvA'tha bhUpateH pAva puSpadevo vyajijJapat / gRhItA bahavo'bhUvana deva ! te pakSiNo mayA // 597 / / paramAgacchato mArge te sarve nidhanaM gatAH / AnItastveka evA'sti tattaM kiM darzayAmi vaH // 598 // rAjA provAca tamihA''nIya darzaya me dvijaim / zRNomi susvaraM tasya taM ca pazyAmyaho yathA / / 599 // tatazcA''nIya mukto dAk tenA'sau nRpateH puraH / Uce ca bhUpatiraho apUrva rUpamasya hi // 600 // yadayaM mayasaMkAzo yuktaH pakSatibhistayA / tadasya zrAvaya vaM mAmitaH zrutisukhaM varam // 601 // AdAyaprAjanaM so'tha taM kiyAdhI''rayAbhRzamajalpeti bhaNitastena kiM jalpAmIti so'vadat / / 602 // 1 madana loke mINa iti prasiddham / 2 pakSiNa / 3 mnussysdRshH| 4 karNasukhakaram / 5 ArayA sUcIsamazastravizeSeNa / 148 // Page #301 -------------------------------------------------------------------------- ________________ rAjA'pi darzanaM tasya daSTvA tamupalakSya ca / Uce bhoH puSpa ! pakSyepa matpurohitasannibhaH // 603 // sa evA'yamiti prokta tena bhuuyo'vviinnpH| kathamIhakkRta iti vyAkhyo so'ya tatkathAm // 604 // tatazcA'jakSakanarA ityAdiSTA mahIbhujA / anyAyakAriNamamuM re vyApAdayatA'dhamam // 605 // nAnAviDaMbanAH kRtvA bhramayitvA pure'khile / sa taiApAdito ghorAM jagAma narakAvanim // 606 // tatrApi prajvalallohaputrikAliGgAnAdikam / duHkhaM vipadya saMsAramapAraM sa bhramiSyati // 607 // // iti caturthavrate karAlapiGgakayA // parigrahavataM sthUlaM sacittA'cittamizrakaiH / bhedaistridhA tathA taca navabhedaM bhvtyho| // 608 / / dhane dhAnye kSetravAsturUpyakupyepu hemani / dvipade catuSpade ca kuryAnmAnaM parigrahe // 609 // etasmAdanivRttAnAM duHkhAnIha zarIriNAm / sulasazrAvakasyeva saMjAyante nirantaram // 610 // cakrAyudho'vadatu ko'yaM bhagavan ! sulsaahvyH| zrIzAntinAthaH proce ca tatkathA zrUyatAmiti // 11 // ihA'marapuraM nAma nagaraM bharatAvanau / vidyate tatra bhUpAlo'maraseno'bhavadalI // 612 // zreSThI vRpanadattAkhyastatrAvAtsIdvivekavAn / zrAddho'vicalasamyaktvo jinasaMyatapUjakaH // 613 // tasyA''mIjinadevIti gahinI guNasaMyutA / saundaryapArakalazaH sulaso nAma tatsutaH // 614 // saMprApto yaunanaM so'tha pitamyAM pariNAyitaH / tanayAM jinadAsasya subhadrAM nAma kanyakAm / / 615 // Page #302 -------------------------------------------------------------------------- ________________ zAntinAyacaritram / // 149 // prastAva *.XXXXXXXXXXXXXXXESXS janakasyopadezena so'tha gurvantikaM gataH / zrAddhavratAni jagrAha parigrahamitiM tu na // 616 // kalAsu rasikaH so'tha no viSayeSvarajyata / zreSThinyA bhaNitaH zreSThI taM nirIkSya tathAvidham // 617 // Avayostanayo nAtha ! dRzyate niHspRho yataH / tattvaM tathA kuru yathA viSayaiSI bhavedayam // 618 / / zreSThayUce medRzaM vAdIrabhyasteSu bhave bhave / bhAveSu svayamevA'yaM prAyaH prANI pravartate // 619 // tathA'pyatyAgraheNA'syAH zreSThinA nijanandanaH / durlalitAnAM paTale kSiptau vaidagdhyahetave // 20 // vismAritakalAbhyAsaH sa taiH kautukadarzanAt / nItaH kAmapatAkAyA vezyAyAH sadane'nyadA // 621 // saMbhrAntayA tayA so'thA'kyA ca svaagtoktibhiH|aasnsy ca dAnena dhanavAniti pUjitaH // 622 // upaviSTazca tatrA'yaM mitrANAmupadezataH / prArabdhA cA'jayA goSThI sarvabhASAvidagdhayA // 623 // tadvAkyaracanAkSiptaM taM vijJAya zanaiH zanaiH / jagmunija nijaM sthAna pApamitrA ime'khilAH // 624 // tathA tayA raJjito'sau yathA tanmandirAna hi / niHsasAra dhanaM mAtApitarau preSayataHsma ca // 625 // tatrA'sthAt SoDazAbdAni sulasastasya tau punaH / saMsthitau pitarau bhAryA tathaiva preSayaddhanam // 626 // sAtha saMpreSayAmAsA'laGkArAniSThite dhane / akkA tAnArpayattasyAH sahasraM rUpakAMstathA // 627 // bhaNitA'tha tayA kAmapatAkA putri te patiH / saMjAto gatavibhavastatparityajyatAmayam // 628 // 1 thAbhiyAnasvAgatoktibhiH ityapi / 2 mAtRtAtau iti sAdhuH / 3 mRtau / 4 kssiinne| SEXKXXXXXXXXXXXXXXXXXXX Pan 149 / / Page #303 -------------------------------------------------------------------------- ________________ dattaM mUri dhanaM vena sa kathaM tyajyate'mbike ! / tayetyuktA'nurAgiNyA bhUyo'bhASiSTa kuTTinI // 629 // vezyAdharme sadA sevyo vibhavAlaGkRto naraH / nirdhanastu parityAjyo niSpIDitarasekSuvat // 630 // iti prokte'pi sA yAvatsulasaM tyajati smana / svayamevA'kayA tAvadityabhANi sako'nyadaH // 631 // kSaNamekamadhobhUmau bhadrAvatara samprati / yAvatpramAyate citrazAlIyaM rajasAJcitA // 632 // ajJAtatadabhiprAyaH so'vatIrya sthitastataH / ThyA proktaH kimatra tvaM nirlajjAdyA'pi tiSThasi ? // 633 // niHsatya tadgRhAta so'tha cacAla svagRhaM prati / svargAccyutvA martyabhavaM gIrvANa iva khedavAn // 634 // sAdhvaGgamiva nirlepaM pakSivaca nirargalam / tenauko dadRze nirvRtyapyanirvRtikArakam pratyAsannaraH kazcit pRSTastena yathA kimu / idaM vRSabhadattasya bhadra ! gehaM bhavenna vA // 636 // bhavatItyudite tena sonavIca kimIdRzam / dRzyate kiMtu sa zreSThI kuzalI vartate na vA // 637 // tatazca zreSThizreSThinyoH paJcatvAdikathAmasau / sulasasya samAcakhyau tacchrutvA mo'pyacintayat // 638 // hA mayA duSTapatreNa vezyAsaktaina pApmanA / pitarau daSpratIkArI na jAtau saMsthitAvapi idaM hi dhanadAvAsasadRkSaM pitRmandiram / mayA vyasaninA hanta kRtaM pretavanopamam // 640 // suhatsvajanalokAnAM pApo'haM vadanaM nijam / kathaM pradarzayiSyAmi lakSmIlAbhavivarjitaH // 641 // valitvA'sau tataH sthAnAd gatvA ca nagarAdahiH jIrNodyAne kharatAlapatre kSurikayAlikhat // 642 // Page #304 -------------------------------------------------------------------------- ________________ zAntinA thacaritram // 15 // prastAva svasti natvA jinAdhIzAna sulasaH preyasIM nijAm / svakSemavArtayA''hvAdha saMdidezeti sAJjasam / / 643 // priye vezyAgRhAdadya nirgato'haM tataH kathAm / zrutvA maraNajAM pitrohiyA nAgAM tvadantike // 644 // gatvA dezAntare lakSmImupAyaM mAnasepsitAm / ihaiSyAmi dinaiH stokaiH khedaH kAryastvayAna hi // 645 // likhitvA kSurikAgreNetyakSarAlI tatazca saa| saMpUritAGgAramaSyA tena saMvartitaM ca tat // 646 // tadA ca tatpriyAdAsI daivAttatra samAgatA / tasyAH samarpya tatpatraM paradeze yayAvasau // 647 // ekasminnagare gatvA jIrNodyAne sthito'tha sH| prarohaM brahmavRkSasya nirIkSyaivaM vyAcintayat // 648 // na syAdakSIravRkSasya praroho vibhavaM vinA / bahvalpaM vA bhaved dravyaM dhruvaM bilvapalAzayoH // 649 // prarohe vIkSite sUkSma stokadravyaM viveda sH| suvarNamiti cA'jJAsIt kSIre tadvarNake sati // 650 // OM namo dharaNendrAya namaH zrIdhanadAya ca / evamAdhuccaranmaMtraM tatsthAnaM khanati sma saH // 651 // labdhaM sahasradInAramAnaM tacca nidhAnakam / saMgopya paridhAnAntaH praviveza pure'tha saH // 652 // ekasya vaNijo haTTe niviSTo vyAkulasya ca / prabhUtagrAhakaistasya sAhAyyaM sulaso vyadhAt // 653 // vilokya tasya dakSatvaM hRSTaH zreSThI vyacintayat / aho supuruSasyA'sya vijJAnaM puNyasaMyutam // 654 // jAtaH prabhUtalAmo'dya sAhAyyAdasya yanmama / tadayaM na hi sAmAnya iti dhyAtvA'bravIcca sH|| 655 // 1 palAzavRkSasya / // 150 // Page #305 -------------------------------------------------------------------------- ________________ kuto grAmAt purAvA tvamAgato'si mahAzaya !| sulasovocadamarapurAdbhadrAgato'smyaham // 656 // tarhi prAghuNakaH kasyeti pRSTo zreSThinA punaH / tavaivetyuktavAna so'tha ninye tena ca mandire // 657 / / abhyaGgovartanasnAnabhojanAni ca kAritaH / punarAgamane hetuM pRSTaH zreSThivareNa saH // 658 // sulasaH mAha tAtA'hamarthopArjanahetave / ihA''gato'smi tat kizciddhaTTa mama pradarzaya // 659 // gRhItvA bhATakenA'TTa vyavahAra prakurvataH / paDbhirmAsaiH sudInArA dviguNAstasya te'bhavan // 660 // krayANakAni maMgRhya mahAsAthaisamandhitaH / jagAma so'tha tilakapure vArdhitaTasthite // 661 // tatrA'pyasaMjAyamAne lAbhe ceto'bhivAJchite / prayayau yAnamAruhya ratnadvIpe tatazca saH // 662 // upAyanamupAdAya samIpe nRpatergataH / amunA'pyardhadAnena prasAdo'sya vyadhIyata labdhAnyanena ratnAni lAbhazcA'nena vAJchitaH / pravRttaH punarapyepa svadezAbhimukhaM tataH // 664 // lakSmImAdAya calite tasmiMstadyAnapAtrakam / pusphoTa svaviyogAta vAririva mAnasam // 665 // labdhA phalahakaM kiJcidvakSasA pariramya tat / paJcabhirdivasaiH pAraM prAptavAn sulaso'mbudheH // 666 // prANayAtrAM vyadhAttatra pezalaiH kadalIphalaiH / papau ca nIramanviSya sasthaH punaracintayat // 667 // ananyasadRzAM Rddhi saMgrApyA'pi kRto'smyaham / hastadvitIyo daivena pazyA'ho! pApmanaH phanam // 668 // tyAjyaH puruSakAro no vipatsapi mayA khalu / yasmAvadanti vidvAMso vizeSeNedRzaM vacaH // 669 // 26 Page #306 -------------------------------------------------------------------------- ________________ zAntinAthacaritram SaSThaH prastAva nIcaiArabhyate kArya kartuM vighnabhayAt khalu / prArabhya tyajyate madhyaiH kiJcidvipna upasthite // 670 // 'uttamAstvantarAyeSu bhavatsvapi sahasrazaH / prazasya kAryamArabdhaM na tyajanti kathaJcana // 671 // evaM vicintya sulasaH pravRtto gantumagrataH / dadazaikatra gRdhrANAM sannipAtaM sakautukaH // 672 // gatastadanusAreNa tatrA'pazyadasau zavam / granthau tasya sa ratnAni koTimUlyAni paJca ca // 673 // tato dadhyau mayA tAvadadattAdAnanivRtiH / kRtA paramidaM dravyaM grAhyamasvAmikaM yataH // 674 // etanmUlena caityAni kArayiSyAmyahaM kila / amISAM svAminaH puNyamanUnaM bhavatAditi // 675 // evaM vicintya ratnAni gRhItvA tAni so'calat / saMprApto jaladhitaTaM nAma velAkulaM puram // 676 // yayau ca zreSThinastatra zrIsArasya niketane / tenA'pi vihitA tasya bhojanAdhucitakriyA // 677 // koTidvayena vikrIya tatra ratnadvayaM tataH / bhAMDAnyAdAya tena svadeza prati cacAla saH // 678 // sahito gurusArthena saMprApto'tha mahATavIm / tatraikatra pradeze'sthAtsArtho madhyandine'tha saH // 679 // ghAnyapAkAdikAryeSu vyagraH sAthai jano'khilaH / kuto'pyatarkitairetya luTito bhillataskaraiH // 680 // saMnA saparIvAro'pyehayuH sulasastataH / DuDhauke saMgarAyAtha sAdhU taskarasenayA // 681 // palAyAMcakrire bhillairjitAste sulasAnugAH / sulasastu gRhItastairyudhyamAno malimlucaiH // 682 / / 1. mUladhanena / 2. maanii| EXTRETREENERBERIESXEEEXX Page #307 -------------------------------------------------------------------------- ________________ vikrItazca vaNikapArzve dravyalAbhena tena ca / parakUle martyaraktArthino lokasya sannidhau // 683 // raktamAkRSyate tatra mAnupANAM zarIrataH / kSipyate tacca kuMDeSu jAyante tatra jantavaH // 684 // kRmirAgo bhavettaizca rajyate tena cIvaram / rakSApi raktavarNA syAdagdhe tasmin kRzAnunA // 685 // sulasastAdRzaM duHkhaM sahamAno'nyadA hRtaH / raktAcitAGgo nabhasA sAmudrikapatatriNA // 686 // nItazca rohaNagirau tatra muktvA zilAtale / tamattumudyataH pakSI dRSTo'jyena sa patriNA // 687 // kalahaM kurvatoH so'tha pakSiNoH prAvizad guhAm / niryayau ca guhAmadhyAdanyatra gatayostayoH // 688 // ekasminnirjare gAtraM prakSAlya payasA tataH / vraNAni rohayAmAsa saMrohiNyA rasena saH // 689 / / uttatArA'calAtso'tha greinnuutkraaNstthaa| narAn khanitrapANIzcAdrAkSIt paJcakulaM tathA // 690 // papracchaikaM naraM so'tha bhadra!ko'yaM zilocayaH / ko dezaH ko'thavA bhUpaH kimanyacceti zaMsa me // 691 // nareNa bhaNitaM tena yAti dezAntare hi yaH / tatsvarUpamasau vetti tvaM tu nAmApi vetsi na // 692 // patito'si kimAkAzAta paataalaannigtosivaa| kathamatrA''gato'si tva yanna jAnAsi kiJcana // 693 // sulaso'pyatravIt satyaM gaganAta patito'smyaham / bhUyaH kimiti tenokte zazaMsa sulaso'pyadaH // 694 // suhRdvidyAgharo me'sti tenA'haM meruparvate / nabhasA netumArabdho rUpaM tasya pradarzitam // 695 // atrAntare ripustasya tatrA''gAta khecro'prH| saha tena pravRtto'sau saMprahartu vimucya mAm // 696 // Page #308 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 152 // paSThaH prastAva etena kAraNenA'hamAkAzAt patitaH kila / AkhyAhi tvamitaH sarva bhadra ! pRSTo'si ynmyaa|| 697 // so'vadadrohaNo nAmnA dezo'yaM parvato'pi ca / nRpatirvajrasAro'tra tasya paJcakulaM hyadaH // 698 // khanitrapANayaH pRrthI khanitvA puruSA ime / ratnAkRSTiM prakurvanti dadate ca kara vibhoH // 699 // tacchrutvA sulaso dadhyAvupAyo'yaM dhanArjane / bhavyaH paraM pure kvApi sthiti kRtvA kariSyate // 700 // gato'tha tainaraiH sArdha ratnapuJjAbhidhe pure / vRddhasya vaNijo gehe sogAnena ca bhojitaH // 701 // tasyA''khyAya svavRttAntaM sAmagrI pravidhAya ca / ratnAnyamelayatso'tha prabhUtAni mahodyamI // 702 // labdhaM tena mahAmUlyaM ratnamekamathA'nyadA / kathaJcid gopayitvA'Gge tadgAyAH sa niryayau // 703 // tadvarjamanyaratnAnAM dacA bhAgaM narezituH / pUrva digbhUSaNe sogAcchrIpattanapure vare // 704 // tatra vikrIya ratnAni gRhItvA ca krayANakam / punaH svadezAbhimukho'calat prAptazca soSTavIm // 705 // dagdhaM davAgninA tatra sarva tasya RyANakam / saMjAtaH punarekAkI grAme kA'pi yayAvasau // 706 // parivrAjakamekaM ca tatrAdbhAkSIt praNamya tam / tasyopAnte niviSTo'sau tenaivaM paribhASitaH // 707 // kutastvamAgato bhadra ! gantavyaM kutra vA tvyaa| kAryeNa kena vA pRthyAmekAkI sNcrsyho| / / 708 // sulasovocadamarapurAdbhadrAgato'smyam / sarvatra medinIpIThe vibhavArthI bhramAmi ca // 709 // so'thAbhANi parivrAjA tiSTha tvaM mama saMnidhau / kiyantyahAni yena tvAmIzvaraM vidadhAmyaham // 710 // *XXXXSEE 152 // Page #309 -------------------------------------------------------------------------- ________________ mahAprasAdaM ityuktvA so'sthAttasyA'ntike ttH| ekasminmandire tena mojito bubhuje ca sH|| 711 // gatastapasvinastasyAvamathe sulasastataH / papracchaica kathaM tvaM mAM kariSyasi samRddhakam ? // 712 // so'yAcAdIdra sakapakalpo'sti mama sannidhau / tasyaikavindunA'nekA vidhyante lohakoTayaH // 713 // taMto vidhehi sAmagrI mahipIpucchamekakam / mahatpramANamAnIya mama tAvatsamarpaya // 714 // svayaM vipannaserimyAH pucchaM tasyArpayatsakaH / pagmAsA~stailamadhye tatprakSiptaM tena yoginA // 715 // kalpasya pustikA tena dhRtai kasmin kare ttH| dvitIye ca kare pucchaM vastrAyugalaM tathA // 716 // dve tumbe maJcikAM ca cale: paTalikA tthaa| agnisthikAM ca sulasamastakesau nyavezayat // 717 // tau girevivaraM prAptau tasya dvAranivezitAm / abhyarcya yakSapratimAM tatra prAvizatAM tataH // 718 // uttasthau tatra yaH kazcidbhutavetAlarAkSasaH / bali cikSepa sulasaH saMmukhaM tasya nirbhayaH // 719 // sairibhIpucchadIpena dRSTamArgAvubhAvimau / yojanadvayamullaMthya saMprAptau rasakUpakam // 720 // caturhastasuvistIrNa dIrgha ca caturaH karAn / caturasramamuM prekSAMcakrAte to ca harSitau // 721 // pazcikAM praguNIkRtya rajjUM tatra nivadhya ca / yogyUce sulasAna tvamupavizyAvaTe viza // 722 // gRhItatumbakaH so'thopaviSTotra zanaiH zaneH / prakSipto yoginA kUpatale gAdrasasannidhau // 723 // 1 mahiSyAH / 2 rajjudvayam / 3 pUnAyAH / 4 ekavacanaM cintyam / 5 rajjudvayam / Page #310 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 153 // / prastAva namaskAraM paThana yAvadrasamAdAtumudyataH / so'bhavanniyeyau tAvattasya madhyAditi svaraH // 724 // kuSThisaMjJa rasamamuM mA spAkSIstvaM kareNa bho / / amunA'Gge vilagnena prANatyAgo bhavedyataH / / 725 // sAdharmikasya sAhAyyaM tataste prakaromyaham / ete rasena saMpUrya tumbike te'rpayAmi yat // 726 // sulasastatsamAkarNya proce tvAM dharmavAndhavam / vande kastvaM svarUpaM svaM zaMsa me kautukaM mahat // 727 // sobravIdbhavizAlAkhyapUrvAsI vaNigasmyaham / jinazekharAbhidhAno vANijyenA'mbudhau gtH|| 728 // bhagnaM pravahaNaM tatra jIvito'haM kathaJcana / kSiptaH parivrAjakena kUpe'smin rasalobhavAn // 729 / kaNThe gatasya me pArthAdgRhItvA rasatumbakam / ahaM rasAntaH prakSiptastena bhoH pApakarmaNA // 730 // manye tvamapi tenaiva prakSipto'syatra kiMtu me / Atmano gotramAkhyAhi suzrAvaka ! mahAzaya ! / / 731 // sulaso'pi svavRttAntaM tatastasya nyavedayat / sa ca tasyA'rpayAmAsa rasenA''pUrya tumbake / / 732 / / badhdhyA te maJcikAdhastAdajjU cAlayati sma saH / UrdhvakUpataTaM yAvadAkRSTo yoginA tataH // 733 // uce ca bhadra ! prathama tumbake me samarpaya / sulasa: smAha baddhe sto macikAyA adho hi te // 734 // asakRdyAcamAne'tha rasatumbe tapasvini | sulaso nArpayattasya te cikSepa ca kUpake // 735 // vimucya kUpamadhye taM yayau so'tha tridaNDikaH / sulaso'pi mekhalAyAM papAta na rasAntare // 736 // 1 tvaM dharmabAndhavaH / vada kastvamityApa / // 153 // Page #311 -------------------------------------------------------------------------- ________________ tataH punarnamaskAramuccakairucarannayam / AtmAnamAtmanaiveti bodhayAmAsa duHkhitaH // 737 // hA jIva ! vinivRtti cedakariSyaH parigrahAt / tataste nedRzaM duHkhamabhaviSyat kathazcana // 738 // adhunA'pi gRhItvA tvaM zrAmaNyaM svasya sAkSikam | gRhANA'nazanaM yena tarasyAzu bhavArNavam // 739 // ityuditvA vidhAtuM tadudyato'sau nivAritaH / jinazekharasaMjJena tenedaM parijalpatA // 740 // yadA tadA mulikAcaiti kenA'pi varmanA / rasaM pAtuM tatastasyA valitAyAstvamapyaho // 741 // gADhamAdAya tatpucchamitaH kUpAdviniHsareH / mariSyAmyadhunA kiMtu tatkurAdhanAM mama // 742 // yugmam // jJAtvA'ntasamayaM tasya sulasaH zrAvako varaH / jinazAsanatatvajJo vyadhAdArAdhanAM varAm // 743 // karmavIje vinirdagdhe ye na rohanti bhUtale / saMsArapAragAstvaM tAn smaredAnImarUMhataH // 744 // arhanti vandanAdIni prAvihAryANi ye'thavA / siddhipUHsArthavAhA~stAnahataH smara samprati // 745 // aSTaprakArakarmArIna pranti ye'mitatejasaH / smartavyAste'rihantAro bhagavantastvayA'dhunA // 746 // iti teSAM namaskAraH sarvadApi sukhAvahaH / jAyate sarvasatcAnAM prathamaM maGgalaM tathA // 747 // kSipayitvA'khilaM karma ye gatAH paramaM padam / trailokyamastakasyAstAna smara siddhAnnirajanAn // 748 // iha ye parameSThI(SThi)nAM dvitIyasthAnasaMsthitAH / teSAM kRto namaskAro dvitIyaM maGgalaM bhavet // 749 // 1 godhA / 2 tIrthakarAn / Page #312 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 154 // *RESSE / / 750 // / / 751 // svayaM paJcavidhAcAramAcarantiM prayatnataH / kathayanti ca ye'nyeSAM saMsmaryAH sUrayo hi te zidbhirguNairyuktAH zubhalakSaNazobhitAH / bhavanti te mahAtmAnastRtIyaM maGgalaM jane ye'GgAnaGgagataM sUtraM pAThayantyudyatAH sadA / suziSyA nirjarArtha tAnupAdhyAyAn smarA'dhunA // 752 // upAdhyAyanamaskAraH kriyamANaH sucetasA / jIvaloke samaste syAccaturtha maGgalaM khalu sAdhayanti yake sarvAn yogAnnirvANasAdhakAn / manovAkkAyaguptAstAn bhadra ! sAdhUnnamaskuru aSTAdazasahasrANi zIlAGgAnAM dharanti ye / te sAdhavo bhavantIha paJcamaM maGgalaM dhruvam zrIpaJcamaGgalamidaM sarvamaGgalasattamam / smaredAnIM bhavAMbhodhau (dhi) yathA tarasi lIlayA catvAro maGgalaM proktA arhatsiddhasusAdhavaH / sarvajJoktastathA dharmaH sarvajIvadayAparaH sarveSAmeva lokAnAmete lokottamA matAH / eta eva hi bhavyAnAM zaraNaM khalu dehinAm jAnAsi duSkRtaM ya chasthatvAt kRtaM navA / siddhAnAM sAkSikaM tasya mithyAduSkRtamastu te cAturgatike'pi bhave ye dUnA jantavastvayA / teSAmapi samastAnAM mithyAduSkRtamastu te vedanAyAH samUhe 'smi saGgrAma iva duHsahe / zUravajjayaketuM tvaM gRhANA''rAdhanAmimAm ityepAssrAdhanA zrAddhasulasena prajalpitA / jinazekharasaMjJenA'GgIkRtA zrAvaNa sA 1 SatrizatA iti pAThaH sAdhIyAn / // 758 // // 759 // 1 // 760 // // 761 // // 762 // // 753 // 754 // / / 755 // // 756 // 11540 11 // SaSThaH prastAvaH // 154 // 1 Page #313 -------------------------------------------------------------------------- ________________ kRtvA bhaktaparityAgaM namaskAra vibhAvayan / vipadyA'Tamakalpe'bhUtridazo jinazekharaH // 763 / / huMkArAdAnato'thainaM viveda sulaso mRtam / tato manyubharAkrAntakaNThorodId gurusvaram // 764 // hA jinazekharavandho! sAdharmika! gunnaaly|| vimucya duHkhitaM tvaM mAM gato'si mahAzaya ! // 765 // dhArAdhanarajjvA tvaM niHsRtya bhavakUpataH / manye'haM tridivaM prApto rasakUpagato'pi san // 766 // atrAntare ca sA godhA''gatya pItvA ca taM rasam / cacAla sulasastasyA lAGgale vyalagad dRddhm||767|| kvApi suptaHsthitaH kvApi niviSTaH kA'pyasau ttH| kRcchreNa niryayau goghaapucchlgnstto'vttaat|| 768 // dRSTvA ravi parvataoNzca tasyAH pucchaM mumoca saH / sApi tadbhayabhItAgAdvegena sthAnamAtmanaH // 769 // gRhItvaikAM dizaM so'tha yaavtprclitsttH| ekena dantinA dRSTo dhAvitaH so'pi taM prati // 770 // so'tha dadhyAvaho ! antaM naikaduHkhasya yAmyaham / yAvattAvat kuto'pyetat dvitIyaM daukate mama // 771 // praNazyan hastinA tena kareNa jagRhezya saH / gADharopAbhibhUtena prakSiptazca nabhastale // 772 // bhavitavyaniyogena patannekasya zAkhinaH / zAkhAmAlamya tatraiva tasthau dakSaH sthirAzayaH // 773 // yAvaddhastI tarau tasmina ropAdvedhaM ddaavsau| tAvattatrA''yayau siMho itastena sa vAraNaH // 774 // vyAghrathA'jyAdatho tatra hastimAma vibhakSitum / ekabhakSyakRte yuddhaM pravRttaM vyAghasiMhayoH // 775 // 1 manyuH shokH| Page #314 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 155 // prastAva yuddhaM prakurvatorevaM tayorjAtA vibhAvarI / ekasyAM taruzAkhAyAmudyotathA'bhavattadA // 776 // sulaso'nalasaH so'tha kimetaditi vismitaH / ekasya pakSiNo nIDe dadazaikaM maNi varam // 777 // sarpAsthIni ca tatpArzve vilokyaivaM vyacintayat / nUnametadbhujaGgasya phaNAratnaM vipApaham // 778 // kRtvA karatalasthaM taduttatAra tarorasau / agnivattejasA tasya vyAghrasiMhau praNezatuH // 779 // vibhAtAyAM triyAmAyAM vastragranthau nivadhya tat / prAptaH pAramaraNyasya sulasaH saptabhirdinaiH // 780 / / ekatra parvate rAtrau dRSTvodyotaM kRzAnujam / so'gAttadanusAreNa samIpe dhAtuvAdinAm // 781 // dinAni katicittatra tasthau tatprakriyAparaH / ta eva bhojanaM tasya dadire dakSatAjupaH // 782 // suptasya so'nyadA rAtrau gRhItastasya tairmaNiH / tasya sthAne'paro baddhaH pApANastatpramANakaH // 783 / / tataH sthAnAdaniSpadyamAne svarNaM cacAla sH| saMprAptazcASTavIzIrSanAmakaM nagara kramAtU // 784 // ratnasya vikrayArtha taM yAvadgranthi vibheda saH / tAvadazmAnamadrAkSIna ca taM sarpaja maNim // 785 // tato dadhyAvayaM muSTo'smyahaM tairdhAtuvAdakaiH / kasteSAmathavA doSo doSo'yaM karmaNo mama // 786 // mahAnizAyAM so'zvetacaturdazyAmathA'nyadA / gatvA mahAzmazAnAntargurusvaramadovadat // 787 // bho bho vetAlabhUtA ! me vacanaM zRNutAhatAH / vikrINAmi mahAmAMsaM sa gRhNAtu ya icchati // 788 // 1 AlasyarahitaH / MEXSEKESEKKRRECORRRRRRRR. // 155 // Page #315 -------------------------------------------------------------------------- ________________ // 789 // // 790 // tanizamya kilakilAM kurvantaH sahasotthitAH / nRtyantaH katrikAhastA bhUtapretAdayo hi te avavenmahAmAMsaM vikrINAsi virAgataH / patA'tra sthAnake tattraM gRhImo yena tadvayam nirbhayaH sulasastatra patati sma mahItale / amipagrahaNArtha te parito'sya DuDhaukire jina zekhara devo'tha taM vijJAya tathAsthitam / zIghraM samAyayau tatra naSTA bhUtAdayo'tha ve devaH provAca bhoH zrAddha ! vande tvAM mitra ! kiM tvayA / jinazAsanadakSeNa karmamAravdhamIdRzam // 793 // eSo'haM bhavato mitraM jinazekharanAmakaH / kRtA niryAmaNA yasya kUpamadhye tadA tvayA tavA''rAdhanayA bhadra ! sahasrAre suro'bhavan / indrasAmAnikastena tvaM guruH sarvathA mama // 791 // // 792 // // 794 // / / 795 / / sosssy vande tvAmahamapyaho / iti jalpan samuttasthau papraccha svAgataM ca tm|| 796 // devosvAdI ho mitra ! kimabhISTaM karomi te / so'vAdIt priyamevedaM jAtaM yaddarzanaM tava // 797 // tathA'pyevaM samAkhyAhi kiM me'dyA'pyantarAyakam / vidyate niviDaM karma yena gRhNAmyahaM vratam // 798 // devaH provAca tatkarma kSINaprAyaM tathA'sti bhoH ! / asti bhogaphalaM cA'pi nArhasyadyApi tadvratam // 799 // tato mahAmANikya suvarNadhanarAzayaH / sureNa DhaukitAstasya cAruvastrAdikaM tathA sulasaH smAha mAM deva ! mahAsArthasamanvitam / parANaya nijaM sthAnaM prasiddhiryena me bhavet // 801 // 1. kAryamA 0 iti pAThaH sAdhIyAn / // 800 // SEEEEEEEEEEEEEEEEEE Page #316 -------------------------------------------------------------------------- ________________ paSThaH zAntinApacaritram / prastAva: devo'pi hi tathA kRtvA jagAma sthAnamAtmanaH / sulasAgamanaM tatra jAnAti sma narezvaraH // 802 // purapravezaM cakre ca. tasyA'bhigatipUrvakam / ucitajJaH sulaso'pi bhUpasyopakRti vyadhAt // 803 // gRhaM gato'tha sulasaH pUjitaH priyayA tayA / prAvati ca gRhe vardhApanakaM sukulInayA // 804 // vezyA kAmapatAkA sA veNIvandhasitAMzukaiH / zomitA dadRze tena subhadrAyAH samIpagA // 805 // babhUva gehinI sA'pi sulasasyA'nurAgiNI / sa evaM bubhuje bhogA~stAbhyAM saha virAgataH // 806 // so'nyadA cintayAmAsa jIva! re lobhalampaTa ! / kiM kiM te nA'bhavadaHkhaM parigrahamiti vinA / / 807 // manasaiva vyadhAta so'tha parimANaM parigrahe / zeSa dharmavyaye dravyaM dadau devagRhAdipu // 808 // kiyatyatho gate kAle kSINaM tadapi taddhanam / sarojalamiva grISme purA vihitakarmaNA // 809 // tataH zyAmamukhaH kizcitsa yAvatsulaso'bhavat / tAvatso'vadhinA jJAtvA nirjaraH punarAyayau / / 810 // Uce ca durmanAH kiM tvaM dRzyase zrAddhapuGgava! / mayi mitre'nukUle te kA cintA vibhavasya bhoH||1|| 811 // ityuditvA suvarNAnAM rAzIstasya gRhAjire / sa sadyaH prakaTIcakre tuSTo dhanadavat kSaNAt // 812 // jajalpa sulaso dravyametAvatsaMmataM na me / yato'sti vihitaM mAnaM mayA mitra ! parigrahe // 813 // devo'pyuvAca bhoH zrAddha ! sAdhvidaM vihitaM tvyaa| asmi~zca viSaye yena paThyate'dastapodhanaiH / / 814 / / 1- gRhAMgaNe / 156 // Page #317 -------------------------------------------------------------------------- ________________ % 3 D %3D - -- yathA yayAmpo lomaH svaadlyaarNbhprigrho| tathA tathA sukhaM nagAM dharmasidvizca jAyate // 815 // tatazca tadabhipretaM datvA tasya dhanaM surH| tamApRcchaya ca saMsthAnaM punareva jagAma saH // 816 // mulamaH so'nyadodhAnaM gataH kApi nighAnAm / dadarza na tu jagrAha vratamaGgamapAta kila // 817 // nirIkSyamANastad dRSTyA sa dRSTo rAjadUrupaiH / gate tasmizva tatredametairapi vilokitam // 818 // nUnamasmAn vilokyedaM nidhAnaM nA'grahIdasI / iti dUrasthiterebhiIkSitaH sapta vAsarAn // 819 // tatazca mulase tasmin dipapyasyAmagacchati / kathitaM tanmahImazceSTita taiH savismayaH // 820 / / AkArya bhUmujA'mANi sunaso'ya sasaMbhramam / dRSTvA'pi ki tvayA bhadra nidhAnaM jagRhe na t?|| 821 // parigrahapramANasya vRttAnte'ya nivedite / anicchannapi rAjJA'sI bhANDAgAre niyojitaH / / 822 / / AgAdamaracandrAkhyaristatra pure'nyadA / naregakena sulasasyA''khyAtAya tadAgatiH // 823 // tena cA''khyAyi bhUpasya tatasto smricchdau| gattA nalA ca taM sari yathAsthAnaM nipedanaH // 824 // tatazca guruNA tena pratiyodhavidhAyinI / dezanA vidadhe bhavyamanonidAyinI / / 825 // atrAntare sa gulamaH papraccha bhagAna! kayam / labdhA labdhA'pi kanhAnme kamalA pralayaM gtaa|| 826 // prone zubhaguru: mo'tha catuniribhUSitaH / prAptA prAptA'pi yatte zrIpeyI tacchRNu kAraNam // 827 / / naMditAsAragrAme tAracandro'bhidhAnataH / AmIH kauTumbiH pUdAnavadvArApaNaH // 828 // Page #318 -------------------------------------------------------------------------- ________________ zAntinAthacaritram // 157 // paSThaH prastAva yAcakazramaNAdibhyo dadaddAnamasau kramAt / babhUva zrAvakaH kiMtu manasyevamacintayat // 829 // hA mayA pracura dattaM na dAnasamayo'dhunA / ataH paraM na dAsyAmi dattenA'pi guNoca kaa|| 830 // varaM hi bandinAM dAnaM gotrakhyAtividhAyakam / dattena kimu sAdhUnAM ye prazaMsAM na kurvate // 831 // bhAvaimanogatairevaM tAracandro'ntarAntarA / babandha nirvivekatvAdRDhaM karmAntarAyakam ||832||dRssttvaa sAdhUna punardAnazraddhA tasyA'bhavadvarA / evaM cA'nekadhA dattaM khaMDitaM taJca dudhiyA // 833 // so'nte samAdhinA mRtvA saudharme tridazo'bhavat / tatazyutvA samutpannaH saumya tvaM shresstthinndnH||834 // tad bho! dAnaM manaHzudhdhyA dAtavyaM suvivekibhiH| anyadapyakhilaM dharmakRtyaM syAt saphalaM tyaa|| 835 / / pratibuddho'tha sulaso jajalpaivaM nRpaM prati / grahISyAmi parivrajyAM nRnAtha visRjA'dya mAm // 836 // uvAca rAjA'hamapi pratibuddho'smi sundara ! / nivezya tanayaM rAjye pravrajiSyAmi nizcitam // 837 // guruM natvA gRhe gatvA kRtvA putraM ca pArthivam / tau rAjasulasau dhanyau dIkSAmAdadatustataH // 838 // cakratustau tapo'tyugraM saMvegaparibhAvitau / utpAdya kevalajJAnaM sulasastu yayau zivam // 839 // cakrAyudha mahArAja ! paJcamANuvrate tava / sulaso'yaM samAkhyAta iti zAntijino'vadat // 840 // ||iti parigrahapramANe sulasakathA // aNuvratAni pazcApi kathitAnIti te mayA / ito guNavratAni tvamAkarNaya mahIpate / // 841 // // 157 // Page #319 -------------------------------------------------------------------------- ________________ prathamaM divrataM bhogopamogavratameva ca / anarthadaNDazceti syAtrividhaM tadguNavatam // 842 // yat pUrvAdiSu kASThAsu tiryagRrdhvamadhastathA / kriyate parimANaM tatsyAdguNavatamAdimam // 843 // prAmotyanekduHkhAni jIvo'sminnakRtAvadhiH / yathA svayaMbhUdevAkhyaH saMprApto mlecchanIvRtam // 844 // astyanekakRtAvAsasaMkTaM zrIvazaMkaTam / puraM gaGgAtaTaM nAma vipakSANAM mahotkaTam // 845 // tatrA'pasarpad dUtaughaiH pratirASTra niyojitaiH / jJAtasarvanRpodantaH sudantaH pArthivo'bhavat // 846 // tatra svayaMbhUdevAkhyo vasati sma kuTumbikaH / kRpyAdikarmanirataH saMtopaparivarjitaH // 847 // nidrAvirAme so'nyeyU rAtrAvevamacintayat / iha sthitasya me lAbho na manovAJchito bhavet / / 848 / / tato dezAntare kvApi gatvA lakSmImupAya' ca / sarvathA pUrayiSyAmi sarvAnijamanorathAn // 849 // tato vidhAya sAmagrI sa cacAlottagapatham / yayau ca zanakairlakSmIzIrSake nagare vare // 850 // pravizyA'bhyantare tatra vyavahAraM prakurvataH / tAdRglAbho bhavettasya yAdRk sRSTaH svakarmaNA // 851 // anyadA'nyatra nagare sa vabhrAma dhanAzayA / jAnAti sma varAko na lokarUDhamidaM vacaH // 852 // zrUyamANAH zubhA dezA rAjAnaH sevitAstathA / sarva dUrasthitaM vastu syAtyAyo vismayAvaham // 853 // prAptena nagare kvApi vaNijaH ke'pi viikssitaaH| pRSTAstena ca bho! yUyaM kuto dezAtsamAgatAH // 854 // 1. mhecchadezam / Page #320 -------------------------------------------------------------------------- ________________ zAntinAmacaritram // 158 // paSThaH prastAva te'pyavocana caNijyena cilAtaviSaye vayam / gatvopAya' bahu dhanaM punaratra samAgatAH // 855 // tataH krayANakaM kiJcid gRhItvA zambalAdikam / sahito bahusArthena taM dezaM prati so'clt|| 856 // saMprAptazca mahAtaptavAlukAbhidhavartmani / gacchati sma tamullaMdhya himamArge'tizItale // 857 // tatazca girimArge'sAvatyantavipame yayau / lobhAbhibhUtaH puruSaH kiM kiM tana karoti yat // 858 / / yAvaccilAtadezasya samIpe gatavAnasau / virodho mlecchabhUpe syAdanyabhUpeH samaM tadA // 859 // cilAtadezaM yAtIti sa sArthaH ziSTarAjabhiH / sarvasAramupAdAya vAlitaH svagRhAn prati // 86 // svayaMbhUdevastad dRSTiM vaJcayitvA kathaJcana / gatastatra gRhItazca bhillAnAM DiMbharUpakaiH // 861 // hastayoH pAdayodhdhvA rudhireNa vilipya ca / mucyate smATavImadhye sa tairnItvA durAtmabhiH / / 862 // nipeturmRtakabhrAntyA tatra gRdhrA anekazaH / tIkSNacaJcaprahAraughaistADayanti sma taM ca te // 863 // hattvA bANairatho gRdhAna sAyaM te bhillanandanAH / svayaMbhUmAnayanti sma gehe vigatavandhanam // 864 // bhojayitvA ca yatnena dhArayanti sma mandire / evaM dine dine duHkhaM darzayAmAsurasya te // 865 // anyasmin divase yAvattathA kRtvA dhRto'sti sH| tAvattatrA''yayau vyAghrI naSTAste bhillyAlakAH // 866 // vyAghyAcotpAyya nIto'sau sthApatyArtha vnaantre|tutrott daMSTrayA cA'syAH karAMghyostasya bandhanam / / 867 // vimucya tamatho vyAghrI bAlAnveSaNahetave / yayau banAntare naMSTvA svayaMbhUrapi satvaram // 868 // 158 // Page #321 -------------------------------------------------------------------------- ________________ smaacaa|| nadyAMpra(ca)bAlayitvA'Gga samaM sArthana kenacit / dineH katipayairAgAta sagehamiti cintayan // 869 // amRtadhanalobhena bhrAnto'si kila bhUtale / bhojanasyA'pi sandeho babhUva taba jIva re / // 870 // jIvan gehe yadA''gAsvaM tallAbhamavayucyatAm / mUtrarodhe tu saMjAte kiM saubhAgyena dehinAm ? // 871 // viraktaH so'ya zrAmaNyaM jagrAha munisanidho / vizuddha pAlayitlA tanmRtvAJca tridivaM yayau // 872 // // iti digbate svayaMbhUdevakayA / mogopabhogayormAnaM dvitIyaM syAd guNavatam / bhojane karmatazceti tad dvidhA parikIrtitam / / 873 // bhojane'nantakAyAdi na bhoktavyaM vivekinA / karmataH kharakarmANi sarvANyapi vivarjayet // 874 / / sacittaM tena saMmizra duHpakkApakkameva ca / tucchaupadhizca pazcAticArA bhojanatastvime // 875 // kamatazca paJcadazAticArA AgamoditAH / jJeyA aGgArakarmAyAzcakAyudha nRpa / tvayA // 876 // upabhogeca dRSTAnto jitazatrurmahIpatiH / vijJeyaH paribhoge ca brAhmagI nityamaNDitA // 877 // ihaiva maratakSetre vasantapurapattane / jitazatruriti khyAto babhUva pRthivIpatiH // 878 // subudinAma nanmantrI buddhinirjitavAkpatiH / atyantavallabhastasya babhUva pRthivIpateH // 879 // viparItaturamAbhyAmanyedhurapahatya tau| nItI nirmAnupAThavyAM bhrAntau cA'tra dintrym| // 880 // tatpRSThalagnamanyena to labdhI rAjamantriNI / punarnagaramAnItI caturthe'ti cubhukSitI // 881 / / Page #322 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 159 // prastAvaH tataH kSudhAturo rAjA sUpakArairakArayat / jaghanyamadhyamotkRSTAM sarvA rasavartI kSaNAt // 882 // naTaprekSaNadRSTAntaM bhAvayagnijamAnase | Adau jaghanyamAhAraM bubhuje sa mahIpatiH // 883 // tatazca madhyamotkRSTamAkaNThaM bhuktavAnasau / tathA yathodare tasya nodgArasthAnamapyabhUt // 884 // rAjJo visUcikA tasyA''hAreNA'jIryatA'bhavat / mRtvA tatpIDayA cA'sauvyantaraH smjaayt|| 885 // upabhogAnivRttAnAmayaM doSo niveditH| paribhogAnivRttau tu doSaH samprati kathyate // 886 // ___ ihA''sIdvardhanagrAme vedAbhyAsarato'nizam / agnidevAbhidho vipraH sunandA tasya gehinI // 887 // gauravyo gAmalokasya so'tyantaM dvijapuGgavaH / labhamAnastato vittamIzvaraH samabhUt kramAt // 888 // kAritaM tena bhAryAyAH sarvAGgAbharaNaM varam / tadaGgalagnaM sA nityaM babhArAbhAramAninI // 889 // patyA'tha maNitA'nyedhuna tvayedaM vibhUSaNam / paridheyaM vinA parva dhArya guptaM hi sarvathA // 890 // kiJcitpratyantavAsitvAdyadA ghATI patiSyati / tadA'jartho'munA gAtre bhaviSyati tava priye / / 891 // sA'pyavocata yadyetadehe na paridhIyate / tataH kArya kimetena taddhanaM yadvibhujyate / // 892 // sameSyati yadA dhATI tadaivA'hamidaM kSaNAt / aGgAduttArayiSyAmItyukte tUSNIM vyadhAd dvijH|| 893 // ghATI pracaNDabhillAnAM tatra grAme'nyadA'patat / daivayogena sA pUrva viprasyA'syAjyamad gRhe // 894 / / pIvaratvAttanostasyAstadAdAtumanIzvarAH / hastapAdAditadehacchedaM cakrurmalimlucAH // 895 // - - R.XXXXXX // 159 // Page #323 -------------------------------------------------------------------------- ________________ guNavatam / bheTAyAH kthaa(the| padhyAnaM sa tadbhUSaNAnyupAdAya jagmuste sthAnamAtmanaH / ArtadhyAnavatI sA tu vipadya narakaM yayau // 896 // // ityupabhogaparibhogayoH kthaa(the)|| . anarthadaNDaviratiH syAttRtIyaM guNavatam / bhedAstasyeha catvAro vijJeyAH kIrtayAmi tAn // 897 // tatra syAdyadapadhyAnaM sa bhedaH prathamastathA / pramAdAcaritaM nAma bhaved bhedo dvitIyaka: // 898 // hiMsrapradAnasaMjJazca tRtIyo bheda ucyate / turyaH pApopadezazca bhedo'narthasya bhASitaH // 899 // atrodAharaNaM rAjan ! zRNu tvaM kIrtayAmyaham / astIha dhAtakIkhaNDabharate raipuraM puram // 900 // yathArthanAmA tatrA bhUdripumardanabhUpatiH / samRddhadattasaMjJazca vikhyAtotra kuTumbikaH // 901 // susajAgarito'nyeyuH sa evaM paryacintayat / yadi me jAyate lakSmIstato rAjA bhavAmyaham // 902 // paTakhaNDaM bharatakSetra sAdhayiSyAmyahaM tataH / vaitAddhyavAsino vidyAM dAsyanti mama khecarAH // 903 // tato vidyAbalenA'haM gamiSyAmi vihAyasA / ityAvezAtsa zayyAyA utpapAtAmbaraM prati // 904 // papAta sahasA pRthvyAM pIDitazca tanau dRDham / krandannutpATya zayyAyAM prakSipto gRhamAnuSaiH // 905 // vedanopazamo'syA'bhUt kaSTena mahatA tataH / jAtaH svasthazarIrazca sa svagehamapAlayat // 906 // ito'sya vidyate khaDgazcArulohavinirmitaH / krItaH prabhUtadravyeNa vidito viSaye'khile // 907 // 1. deshe| Page #324 -------------------------------------------------------------------------- ________________ dhAntinApacaritram // 16 // prastAva B pramAdAdvismRto'yeyuH so'sirasya gRhAjire / rAtrau gRhAntaH suptasya smRtazca praharadvaye // 908 // paraM pramAdadoSeNa nA''nItaH sa gRhAntare / ko'grahISyatyamumiti dhyAyanidrAmavApa saH // 909 // atrAntare kathamapi praviSTA duSTaceSTitAH / rajanyAzcarame yAme taskarAstasya mandire // 910 // taM gRhItvA yayuste'tha tabalena durAzayAH / kathazcijagRhurbande nagarazreSThinaH sutam // 911 // rAjaloMkahatAcorA hataH zreSThisutastu taiH / khaDgaH samRddhadattasya Dhaukitazca mahIpateH // 912 // kruddhena bhUbhujA''kArya prokto'sau kimare tvayA / akAri pApakarmedaM kRpANo'yaM yatastava // 913 // tatazca kathitA tena khaDgavismRtijA kathA / tathApi daNDito rAjJA'narthadaNDe ko sakaH // 914 // so'nyeradhurarpayAmAsa yAcitaH sahasA viSam / aparijJAya kasyA'pi vairiNaH pRthivIpateH // 915 // saro'ntastena tat kSiptaM ghAtanArtha dharApateH / pIte tasmin jale kecitsaMpAptA nidhanaM jnaaH|| 916 // kimetaditi bhUpasya jijnyaasormulshuddhinaa| kenacit kathitA puMsA pravRttirvipadAnajA // 917 // tatastena narendreNa smaratA nItimAtmanaH / punaH samRddhadattaH so'nyAyakArIti daNDitaH // 918 // grAmaparvadyupaviSTo yAvadAsItsako'nyadA / tAvatkauTumbikaH kazcittatrAgAd vRSayugmabhRt // 919 // samRddhastamathAmAkSIdetau vatsatarau tvyaa| kiM nu bho damito no vA neti provAca so'pi tam // 920 // punaH samRddho'vAdIdbhorArAghAtAdibhistvayA / damitavyo vRSAvetau bhUtvA nirdayacetasA // 921 // BSTRISABHA // 16 // Page #325 -------------------------------------------------------------------------- ________________ SXXXXXXXXXXXXXXEXAXEEEEXXXX zrutvA taniSThuraM vAkyaM tasmai cukupaturvRSau / prAyeNa dehinAM duHkhaM nocyamAnamapi priyam // 922 // tatastena balIvavanyedhurvAhitau tathA / babhUva sukumAratvAdantastroTo yathA tayoH // 923 // kSapayitvA''tmaduSkarmAkAmanirjarayA zubhau / vyantarau samajAyetAmanaDvAhauM vipadya tau // 924 // jJAtvA samRddhadattaM tamAtmano'hitakArakam / Agatya cakratustasya zarIre vividhA vyathAH // 925 // jajalpatuzca re pApopadezo vRSabhau prati / pradatto yastvayA tasya phalaM bhukSvA'dhunA'pyadaH svasya vyantaratAmasya kathayAmAsatuzca tau / tatastau kSamayAmAsa sapraNAmamasAvapi // 927 // kopATopaM parityajya tatpIDAmapahRtya ca / svasthAnaM vyantarAvetau jagmatuH so'pyacintayat // 928 // re jIvAnarthadaNDo'yaM caturdhA'pi kRtstvyaa| pratyekazo'pi saMprAptaM duHkhaM tajanitaM tathA // 929 // tataH pArzve munIndrANAM bhUtvA'sau shraaddhpunggyaa| prAyeNa ca vipadyA'nte kalpe'bhUt prathame surH||930|| tatazyutvA manuSyatvaM saMprApya sukule kramAt / jIvaH samRddhadattasya lapsyate nivRteH sukham // 931 // // ityanarthadaNDavrate samRddhadattakathA // itaH zikSAvratAni tvaM zRNu catvAri bhUpate ! / teSAM ca madhye prathamaM bhavetsAmAyikavatam // 932 // sthAvaratrasajIveSu yatra bhAvo bhavetsamaH / jJeyaM sAmAyika tadbhoH! kartavyaM ca punaH punaH // 933 // 1 dantratroTo yathA iti saadhuH| 2 anazanena / BSISEXXXSSSXXXXXXSEXEEEEEXXXX Page #326 -------------------------------------------------------------------------- ________________ zAntinA caritram // 161 // // 934 // // 935 // // 936 // // 937 // // 938 // // 939 // kRte sAmAyike yasmAcchrAvakaH sAdhuvadbhavet / tadetannirjarAmUlaM vidhAtavyamanekazaH vizuddhe kriyamANe'smin vrate nivalacetasA / jAyate bhavyajIvAnAM siMhazrAvakavatsukham kossau ca zrAvakaH siMha iti puSTe sabhAsadaiH / tatkathAM kathayAmAsa tataH zAntijinezvaraH ihA''sIdbharatakSetre ramaNIyAbhidhe pure / zUro hemAGgado rAjA hemazrIstasya vallabhA zrAvako jinadevAkhyo jinadAsIti tatpriyA / tatputraH siMhanAmA'bhUtsuzrAvakadhurandharaH || sAmAyika suvidhinA gRhItvA'sau sunizcitaH / pratikramaNakaM cakre sandhyayorubhayorapi so'nyadA saha sArthena dravyopArjana hetave / krayANakAnyupAdAya yayAvuttaraMnIvRtam AvAsitosvImadhye sa sAtha nimnagAtaTe / tatra sAmAyikaM siMho jagrAha zrAvakAgraNIH atrAntare ca bahuzastatrA''gAnmazakabrajaH / tatazca tannirAsArthaM dhUmastomaM vyadhAjjanaH // 942 // sa tu siMho mahAsacco mazakAnAM parISaham / meruvanniSprakampAGgaH sahate sma samAhitaH // 943 // kSaNAdakSiNavAtena preritA mazakA yayuH / gatopasargaH siMho'pi sAmAyikamapArayat // 944 // jAtaM mazakadUnaM taddehaM zophena dUSitam / kiyadbhirvAsaraistacca sollAghamabhavat punaH // 945 // tataH krameNa gatvA'sau vasantapurapattane / krayANakAni vikrIya lAbhaM saMprApya cottamam // 946 // 1 uttaradezam | // 940 // // 941 // SaSThaH prastAvaH // 161 // Page #327 -------------------------------------------------------------------------- ________________ EXXXXXXXXSHES sAjarAcAra valitvA''gAnijaM gehaM tatra dhrmpraaynnH| saptakSetryAM vapana vittaM gRhavAsamapAlayat // 947 // saMlekhanAM vidhAyA'nte'nazanena vipadya sH| divaM prAptastatazyutvA kramAnmuktiM gamiSyati // 948 // ||iti sAmAyike siMhazrAvakakathA // zikSAvrataM dvitIyaM tu bhaveddezAvakAzikam / dikhate parimANasya saMkSepakaraNAdiha // 949 // sarvavratAnAmathavA saMkSepona vidhIyate / AnayanaprayogAdyAzcA'ticArA ihoditAH // 950 // etadapi vrataM zuddhaM vihitaM saphalaM bhavet / ihaloke paraloke gaGgadattagRhasthavat + paraloka gaGgadattagRhasthavat // 951 // atraiva bharatakSetre pure zaGkhapurAbhidhe / vasati sma bhuvi khyAto gaGgadattAbhidho vaNik // 952 // zrAddhadharmo'nyadA tena gRhIto gurusannidhau / taM dvAdazavidhamatho pAlayAmAsa sojjvaham // 953 // dezAvakAzikaM so'thA'nyadA jagrAha zuddhadhIna mayA'dya vinA caityaM nirgantavyaM gRhAditi // 954 // gRhasthito'sau mitreNa vaNijAgatya jlpitH| yato bahiH purAdadya sArtho'sti bhrAtarAgataH // 955 // tadehi tvaritaM tatra mahAlAbhavidhAyakam / yenA'vAmeva gRhNIvo mahArya paNitaM bahu // 956 // gaGgadatto'bravItatra naiSyAmyadya yato mayA / gRhItamasti dezAvakAzikaM svagRhasthitiH // 957 // pratyUce'sau bahudhanalAmaM gRhNAsi nA'dya kim ? / anyasminnapi divase kariSyasi punavratam // 958 // punargago'vadadyatra dharmahAnirbhavet skhe!| lAbhenApi kRtaM tena bahAraMbhavidhAyinA // 959 // BREXXXXXXXXXXXXXXXXXXX - Page #328 -------------------------------------------------------------------------- ________________ zAntinA: pacaritram // 162 // prastAva jJAtvA vinizcayaM tasya vayasyaH sa gRhaM gataH / prayayau gaGgAdattazca sArthamadhye paredyavi // 960 // dRSTaM krayANakaM tena daivAdakSatameva tat / vikrItaM ca tadAdAya mahAlAbho babhUva ca // 961 // so'tha dadhyau prabhAvo'yaM dharmasyaiva tato mayA / viniyojyamidaM vittaM dhruvaM devagRhAdiSu // 962 / / vicintyaivamatho tena jinapUjAH pravartitAH / sakalasyApi saMghasya dattaM dAnaM ca bhaktitaH // 963 / / evaM dharmodyamaM kRtvA mRtvA'nte'nazanAdinA / sa babhUvA'maraH pazcAtkramayogena setsyati // 964 // ||iti dezAvakAzike gaGgAdattakathA // dezAvakAzikamidaM sadRSTAMtaM niveditam / kathayAmi tavedAnImamalaM paupadhavratam // 965 // kriyate yaccatuSpayA~ dharme poSaM dadhAti yH| sa bhavet paupadho rAjazcaturdhA parikIrtitaH // 966 // AhArapauSadho dvedhA sarvato dezatastathA / AdhazcaturvidhAhArapratyAkhyAne prajAyate // 967 // tridhA''hAropavAse vA'cAmAmlAditapassuvA |prtyaakhyaane samaste'pi dezataH pauSadho bhavet // 968 // dvitIyo dehasatkArAbhidho bhedotra kIrtitaH / sarvazArIrasatkAravarjanAt sarvato bhavet // 969 // vijJAtavyo dezatazca so'snAnakaraNAdikaH / tRtIyo brahmacaryasya paupadho dvividhazca saH // 970 // sarvataH sarvathA strINAM karaspAdivarjanam / dezatazca punastAsAM saMbhogasyaiva varjanam // 971 // avyApArazcaturthaH syAt pauSadhaH sa ca sarvataH / sarvavyApArahAniH syAdekatyAge tu dezataH // 972 // // 162 // Page #329 -------------------------------------------------------------------------- ________________ RRIERSXXXEREXEXXXXXXXXX dRSTAnto jinacanTasya kathyate pauSadhavate / anantavIryo rAjA'bhUta sapratiyAbhidhe pare // 973 // zrAvako jinacandrazca jinadharme sunizcalaH / babhUva gehinI tasya sundarI sundarAkRtiH // 974 // jagRhe pauSadhaM tena kvApi parvadine'nyadA / madhye pauSadhazAlAyAH pravizya zubhacetasA // 975 // atrAntare sahasrAkSaH prAzaMsattaM samAntare / surairapi na cAlyo'yaM vartate pauSadhAditi // 976 / / tadAkaNyakagIrvANaH kartuM tadvAkyamanyathA / tatsamIpamupAgatyA'kAle sUryodayaM vyadhAt // 977 // kRtvA tadbhaginIrUpamUce bhrAtaH! kRte tava / AnItamastyado bhakSyaM tavaM pAraNakaM kuru // 978 // anuSThAnAdikaraNe'numAnena viveda sH| kRtA devena kenA'pi mAyeyaM paribhAvyate // 979 // evaM vicintya manasA so'sthAnmaunaparAyaNaH / mitrarUpI suraH so'sya vilepanamaDhaukayat // 980 // puSpANi ca sugandhIni gRhaannetymunoditH| na kiJcidapi jagrAha zrAddho'sau nA'pyabhASata // 981 / / puMsakena nIyamAnAM tato'sau tasya gehinIm / tridazo darzayAmAsa tathA'pyeSa cukopana // 982 / / anukUlopasargAstAna suraH kRtvaivamAdikAn / tataH siMhapizAcAdIna pratikUlAn vyadhAttataH // 983 // na cukSobha tathA'pyeSa divyarUpo'tha so'maraH / zaMsan zakraprazaMsAM tAM kiM karomItyabhASata // 984 // nirIhazrAvakastasmAnna kizcidapyayAcata / devovAdIna moghaM ca jAyate mama darzanam // 985 / / jinacandro'vadattarhi surazreSTha tathA kuru / yathA'tra jAyate loke zAsanasya prabhAvanA // 986 // 28 Page #330 -------------------------------------------------------------------------- ________________ SaSThaH dhAntinAthacaritram // 163 // prastAva: pratipadyA'tha tadvAkyaM sa devo jinamandire / parivArayuto gatvA vyadhAdaSTAhakotsavam // 987 // sugandhakusumaiH pUjAM vidhAya ca jineshituH| UrvIkRtabhujadvandvo nRtyaM cakre puro'sya saH // 988 // nRtyantaM tridazaM dRSTvA janaH sarvo visimiye / jajalpa cAho! mAhAtmyaM jinadharmasya mRtale // 989 // devo'pyuvAca kalpadracintAmaNisamaprabhaH / janA ! jinendradharmo'yaM dhruvaM svargApavargadaH // 990 // tadatra sarvathA yatno vidhAtavyo sukhaipibhiH / loko'pi hi tathA cakre tadbhaktiM prItamAnasaH // 991 // evaM jinendradharmasya suraH kRtvA prabhAvanAm / ApRcchatha jinacandraM ca saudharmamagamat punaH // 992 // sa epa jinacandraste kathitaH pauSadhavate / nA'cAlyata mano yasya dharmadhyAnAtsurairapi // 993 // // iti paupadhanate jinacandrakathA // AtathInAM saMvibhAgo vijJeyaM dvAdazaM vratam / tithiparvotsavagaNastyakto yeneha so'tithiH|| 994 // nyAyAgataiH kalpanIyaiH sudravyairodanAdibhiH / dezakAlocitaiH zraddhAsatkAravidhipUrvakam // 995 / / saMvibhAgo'nagArANAM bhaktyA dharmadhiyAna yat / bhavedatithidAnaM tanmahApuNyanivandhanam // 996 // (yugmam ) AtathInAM dAnametatsukhahetuH prajAyate / zUrapAlanarendrasya dattaM pUrvabhave yathA // 997 // cakrAyudhana peNA'tha pRSTaH zAntijinezvaraH / ka epa zUrapAlAkhyo yuSmAbhiH kathitaH prabho / // 998 // sarvasAdhAraNenA'tha vacasA meghanIravat / tatkathA kathayAmAsa zAntinAtho jinezvaraH // 999 // // 163 // Page #331 -------------------------------------------------------------------------- ________________ astIha bharate ramyaM zrIkAzcanapuraM puram | RddhayA'marapuraprakhyaM vikhyAtamavanItale // 1000 // jitArirnAma bhUpAlo marAlojjvalasadyazAH / babhUva vikramI tatra tasya rAjJI sulocanA // 1001 / / mahIpAlo'bhidhAnena kSatrajAtiH kRSIvalaH / avAtsInagare tatra bhAryA tasya ca dhAriNI // 1002 // samajAyanta dharaNIdharaH kIrtidharastathA / pRthvIpAlaH zUrapAla iti putrAstayoH kramAt // 1003 // candramatI kIrtimatI zAntizIlamatIdvayam / ityabhUvana priyAsteSAM catasraH kramayogataH // 1004 // mahIpAlasutAste'tha varSAkAle'nyadA yayuH / karma kartu nijakSetre samutthAya nizAtyaye // 1005 // pazcAtteSAM priyAstatra yAvat pracalitAstadA / ataniSTa ghano vRSTi vidyudgAravottaraH // 1006 // pratyAsannavaTe'thaitAstatpayo vaJcituM gtaaH| tasyaikadezamAzritya tasthuzca nirupadravAH // 1007 // tatpRSThe zvazurastAsAmAgAta so'pi bhayAdapAm / dvitIyaM dezamAzritya tasthau tasyaiva zAkhinaH // 1008 // ajAnantyo mahIpAlamekAntatvAdazaGkitAH / svecchAlApamamuM cakrazcandramatyAdayo'tha taaH||1009 // zuzrAva zvazuro'pyAsAmAlApaM nibhRtasthitaH / Uce'tha candramatyevaM brUta svarucitaM hlaa:1|| 1010 // zIlamatyavadata karNA vRterapi bhavanti yat / svabhAvakathanaM tanna yuktamatreti me matam // 1011 // itarA smAha mA bhaistvaM yato nAstyatra kazcana | soce tarhi krameNocyA sarvAbhiH svasvakAmanA // 1.12 // 1 jalAnAm / Page #332 -------------------------------------------------------------------------- ________________ zAntinAghacaritram // 164 // prastAva . LAL. candramatyavadattAvat sadyaH siddhaM ghRtAnvitam / mama kSipracaTa(TI) bhoktuM samIhA vartate halAH! // 1.13 // yadvA paryupitA rabbAM yuktAM dadhnA ghRtena vA / saMsaktAmraphalakaccUrakakacarikAnvitAm // 1014 // avocat kIrtimatyevaM labhyate cenmanaHpriyam / tataH khaNDaghRtayutA kSareyI rocate mama // 1015 // saghRtau zAlispo vA tIkSNAmlavyaJjanAni ca |uuce zAntimatI vAJchA madIyA shruuytaamitH||1.16|| susvAdamodakAdIni pakvAnnAni priyANi me / maMDikeDarikAdIni bhakSyANi ca vizeSataH // 1017 // zIlavatyatravInnA'naM spRhayAlurahaM yataH / yAcate jaTharaM pUraM na kUramiti lokagIH // 1018 // jAnAmyado yadi snAtA viliptA kuGkumAdibhiH / paridhAya suvastrANi bhUpaNabhUSitA satI // 1019 // zvazurajyeSThabhartRNAM prayacchAmi subhojanam / gRhalokAya sarvasmai dInAdibhyo dadAmi ca // 1020 // zepaM kadazanaM kiJcidbhojanaM prakaromi cet / tato me manaso nityaM nivRttiH saMprajAyate // 1021 // evaM svakIyAbhiprAye zIlamatyA nivedite / jajaspuranyAH sveccheyaM ghaTamAnA na tAvakI / / 1022 // koTumbikAnAM gehe yadazanAdyapi durlabham / suvasAbharaNAdInAmutsargasya ca kA kathA ? // 1023 // tAsAmevaM vadantInAM vRSTiviramati sma saa| tatastAH prayayuH kSetre mahIpAlo'pyacintayat // 1024 / / pshyaa'ho| bhojanasyA'rthe tAmyantyevaM mama snupaaH| nUnaM bhaktamapi zvazrU tAsAM saMprayacchati // 1025 / / tatogatvA gRhe'dyA'haM varjayitvA svagehinIm / etAsAM pUrayiSyAmi tisRNAmapi cintitam // 1026 // ECREECERTEKERSXEEEEEEE: // 164 // Page #333 -------------------------------------------------------------------------- ________________ I asamaJjasabhApiNyAstUryavadhvAH paraM mayA / pUraNIyA kadazanAddAravAcaiva kevalam // 1027 // gehe gatvA tatastena kathayitvA vadhUkathAm / proktA bhAryepsitAhAro vadhUbhyo deya ityalam / / 1028 // ityAdizya mahIpAlo'pyagAt kSetre tatazca tat / sarva bhojanavelAyAM gRhamAgAt kuTumbakam ||1029 // bhartAraM bhojayitvA'tha tanayAnapi dhAriNI / patyAdiSTarasavatyA bhojayAmAsa tAH snuSAH // 1030 // anyo'nyaM vIkSya vaktrANi cintayanti sma tA iti / kenA'pi kAraNenA'dya jAtaM no mntritaashnm|| 1031 // eka sthAnaniviSTAyAH kimetasyAH kubhojanam / dattamityAdi tAstisrazcintayantyo'tra jemitAH // 1032 // zIlamatyapi dadhyau kiM mamA'gauravabhojanam / dIyate'dya kimu mayA mandire'tra vinAzitam / / 1033 // bhuktvA stupAcatasro'pi tAH kSetre calitAH punaH / punareva vadanti sma zeSAH zIlamatImiti // 1034 // halA ! cintitaH so'dya saMpanno no manorathaH / tvayA'pi cintitaM yADhak tAdRglabdhaM hi bhojanam // 1035 // phalaM cintAnurUpaM syAt prAyaH puNyavatAmapi / manoratho'pi no tucchastataH kAryo manISiNA || 1036 || sA'pyavocat kimanayA bhojanasyecchayA yataH / bhuktaM sAramasAraM vA tulyaM syAdudare gatam / / 1037 // manobhirucitaM kArya yadA saMpatsyate mama / tadA kRtArthamAtmAnaM gaNayiSyAmi nizcitam // 1038 // bhojana prAptyA nityaM sAzaGkamAnasAH / tisro vadhUTikAH zrabhraM pRcchanti smaivamanyadA kimatra ! bhojanaM phalgu zIlamatyAH pradIyate / kiM vA'smAkaM pratidinaM taddhi prAghurNa kocitam // / 1039 // 1040 // Page #334 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 165 // prastAva: tatastayA samAkhyAtaM tAsAM tanmantraNAdikam / tAbhizca zIlamatyAstatsA'bhUnmlAnamukhI kssnnaat|| 1041 // pRSTA sA zUrapAlena raabaavekaantgaa'nydaa| priye ! prasannavaktrA'pi kimudvigneva dRzyase ? // 1042 // kiM vA te'vajJayA mAtA bhojanaM saMprayacchati / akAryavinayaH kazcicayA kiMvA vinAzitam // 1043 // na gopyamasti te kiJcidityuktA'tha tyaa'khilaa| svavArtA kathitA tsyaa'bhipretkthnaadikaa|| 1044 // so'ya dadhyAvaho tAtAmbayoH pazyata mUrkhatAm / paribhUtaM kubuddhibhyAM yAbhyAM strIralamIdRzam // 1045 // aho ! asyAH priyAyA me suprazasyo manorathaH / madhye nArIjanasyaipA bhaviSyatyuttamA khalu // 1046 // tato dezAntare kvApi gatvA karma karomi tat / yenA'syAH pUryate sarva sugehinyA stravAJchitam / / 1047 // vicintyaivamatho pRSTA gatyartha tena tatra sA | modvignacitA bhAvIstvaM AzveSyAmIti jalpitA // 1048 // veNIvandhaM tathaitasyAH paridhAnaM niyamya ca / vidhAya sa svapANibhyAM punarevamabhApata // 1049 // veNIdaNDasya mokSo'sya kAryoM mayyAgate priye / madvaduttAraNIyo'yaM kaJcuko'pi na vakSasaH / / 1050 // evamAbhASya patnI svAM zUrapAlaH sthamandirAt / khaDgasahAyo niHsRtya cacAlaikadizaM zritaH // 1051 // tatpriyA'pi kSaNaM harSavipAdAmyAM samAkulA / sthitvA punarlagati sma strocite gRhakarmaNi // 1052 / / zUrapAlamapazyanto mahIpAlAdayo'ya te / papracchrastatpriyAM zuddhiM na jAnAmIti sAJcadava // 1053 // 1 bhUyAstvaM iti sAdhu / 165 // Page #335 -------------------------------------------------------------------------- ________________ / / tatpravRttimajAnAnA mantrayanti sma te mithaH / parAbhUtaH sa kenA'pi yayau niHsRtya mandirAt // jagadustanayAstAtaM nA'smanmadhyAtsa kenacit / virUpamuce'niSTaH syAt prAyeNa na kaniSThakaH // punaH pRSTA vadhUTI taiH kiM bhadre ! svayakA saha / roSasya kAraNaM kiJcinna jAtaM dayitasya te // soce sArdhaM na me bhartrA ropasthAnaM kimapyabhUt / kiM tvayaM veNidaNDo me kRtastena svayaM nizi idaM cAsbhANi mocyo'yaM svahastena mayA priye / / etadeva hi jAnAmi tatsvarUpaM hi nA'param / / trayospi cintayAmAsurbhrAtaraste yadambayA / vadhUTI paribhUteyaM sa gatastena hetunA // 1059 / / jananIM janakaM bandhuM dhanaM dhAnyaM gRhaM gRhAmuM (n) / apamAnakarAddUrAcyajantyetAni mAninaH // 1060 // api mAtR ( tA ) pitRkRtAdapamAnAdvibhorapi / iha mAnadhanairjIvairdezatyAgo vidhIyate apamAnaM guroreva ziSyasyaiva hitAvaham / yataste tarjayantyenaM vAraNasmAraNAdibhiH parAbhavaH sa tasyaiva tatpriyAyAH kRto hi yaH / pIDitAyAM tanau nAma zarIrI dUyate na kim|| sarvatrAnvepayitvA tamatha te janakAdayaH / cakrire svAni karmANi nityaM tadvirahArditAH prayayau zUrapAlospi mahAzAlAbhidhaM puram / jambUvRkSasya cchAyAyAM suSvApopavane ca saH parizramavazAttasya tatra nidrA samAyayau / tatprabhAveNa no tasya tarocchAyA nyavartata 1 dArAn / / 1061 // 1054 // 1055 // 1056 // 1057 // 1058 / // 1062 // 1063 // // 1064 // // 1065 // // 1066 // Page #336 -------------------------------------------------------------------------- ________________ zAntinA thacaritram // 166 // // // atrAntare pure tatrA'putro rAjA vyapadyata / cakre ca paJcadivyAdhivAsanA sacivAdibhiH // 1067 // paribhramya pure tAni dinasya praharadvayam / prAptAni tatra yatrA'bhUcchUrapAlaH sa puNyavAn taM nirIkSya karIndreNa cakre gulagulAyitam / hepitaM ca turaGgeNa cchatraM tasyopari sthitam bhRGgAreNa pradatto'rdhazvAmarAmyAM sa vIjitaH / utthitazca jayajayArako maGgalagItimAn tato'sau mantrisAmantaH sarvAGgeSu vilokitaH / cakrasvasti kamatsyAdyairlakSitaH zubhalakSaNaiH estartamAnAM ca chAyAM jambUtarozca te / evamRcurayaM svAmI jAtaH puNyena naH khalu vinidraH zUrapAlostha kimetaditi cintayan / abhyarthya sacivAdyaistairupAvezya ca (ta) viSTare tataH snAnaviliptAMgaM vastrAbharaNabhUSitam / enamArohayAmAsuH sacivAdyAH suhastinam tato dhRtAtapatro'sau cAmarAbhyAM ca vIjitaH / mahAvibhUtyA nagare pArthivasteH pravezitaH prArthyamAnaH purandhIbhizcetasA kRtamaGgalaH / pravizya rAjasadane sabhAyAM nipasAda saH kRtAbhiSekaH pratyekaM sAmantaH prativAsaram / pure tatra mahArAjaH pAlo babhUva saH // 1077 // so'nyedyuzcintayAmAsa rAjalakSmyA kimetayA / yadasau mama bhAryA no pUrayatyAtmavAJchitam // 1078 // svahastalikhitaM lekhamarpayitvA'nyadA'munA | svAnAnetumatho rAjJA prepitA nijapUruSAH te kAJcanapure prAptAstatra taM sakuTumbakam / dadRzurna mahIpAla manveSaNaparA api // // // 1079 // // 1080 // // 1068 // // 1069 // // // 1070 // 1071 // 1072 / / 1073 // 1074 // 1075 // // 1076 // SaSThaH prastAvaH // 166 // Page #337 -------------------------------------------------------------------------- ________________ kenApi kathitaM tepAM jajJe durbhikSamatra yat / jAtaM kimapi no tasya mahIpAlasya karpaNe // 1081 // tataH so'nyavyavasAyAnabhijJaH sakuTumbakaH / anyatra prayayau kvApi zuddhina jJAyate param // 1082 // ityAkarNya pumAMsaste calitvA''gatya bhUpateH / tadvArtA kathayAmAsustacchrutvA vipasAda sH|| 1083 // svamAnupANAM vaidhuryazravaNAtsa mahIpatiH / saMprAptarAjyalAbho'pi sukhaM lebhe kadApi na // 1084 // itazca varSe yatrA'sau nirgataH pitRmandirAt / tato dvitIyavarSe no meghavRSTirajAyata // 1085 // tato babhUva durmikSe bhUrilokakSayaMkaram / yatrADhyA api sIdanti durgatAzca vizeSataH // 1086 // mArgA duHsaMcarA yatra jAyante taskarabajaiH / mAnupo mAnuSeNaiva kSudhitena ca bhakSyate // 1087 // tyajyante yatra lokena svApatyAni rudantyapi / vikrIyante'thavA tAni nindhanIcakulepapi // 1088 // labhante yatra kapTena bhikSAmapi tapodhanAH / Acchidya raGkanivahastebhyo bhikSA'pi bhujyate // 1089 // mucyate yatra bhAryA'pi yasyAM sneho mhttrH| tasya durbhikSakAlasya vArtA'pi bhayakAriNI // 1090 // ||cturbhiH kulakam // sakuTumbo mahIpAlaH sa nirgatya purAttadA / kurvANojnekakarmANi sthAne sthAne paribhraman // 1091 // nivasana zUnyazAlAsu prAptaniHsnehabhojanaH / bubhukSitakuTumbena dUyamAno duruktibhiH // 1092 // Page #338 -------------------------------------------------------------------------- ________________ zAntinA thacaritram // prastAva // 167 // laMghayanagaragrAmaparvatAraNyanimnagAH / AgAnmahAzAlapure prAptaH kaSTadazAmimAm // 1093 // // trimivizeSakam // zIlamatyapi veNI tAM kaJcukaM ca paTacaram / amuM muJceti zvazureNocyamAnA'pi naa'muct|| 1094 // tadvAkyAkaraNAta sarvakuTumbodvegakAriNI / bhatsitA'pi tatastena sahamAnA parAbhavam // 1095 // patyAdezaM prakurvantI rakSantI dUpaNaM kule / sA'pi tasmin pure tena zvazureNa sahA'gatA // 1096 // itastena narendreNa sarvalokahitaiSiNA / pure khAnayituM tatrArabdhamekamabhUtsaraH // 1097 // tatra karma karoti sma nirdhanaH pracuro janaH / kuTumbasahitaH so'tha mahIpAlo'pi tadvyadhAt / / 1098 // anyadA sarvalokena vijJapto jagatIpatiH / taDAgena prabho ! dRSTayA prasAdaH kriyatAmiti // 1099 // tato hastisamArUDhaH sarvasenAsamanvitaH / zUrapAlanRpastatrA''yayau lokoparodhataH // 1100 // atha karmakarAna sarvAn vIkSamANena bhUbhujA / sakuTumbo mahIpAlo dRSTo'sau janako nijaH // 1101 // sA ca zIlamatI dRSTA virahAvasthayA tayA / durvalAzI paranarAlokakarmaparAGmukhI // 1102 // dadhyau ca me kuTumbasya devayogena kIdRzI / jAtA karmakarAvasthA hI vipAkaH kukarmaNAm // 1103 // tataH karmakarAna sarvAn pratyekaM vIkSya bhuuptiH| uddizya sa kuTumyaM tat proce pazcakulaM prati // 1104 // nava mAnuparUpANi kurvantyetAni karma sat / dIyate'tra kimetepAmityukte'tha tadA'bravIt // 1105 // / Page #339 -------------------------------------------------------------------------- ________________ ACCEP A -- - - bhRtakAnAM hi sarveSAmekaiko rUpakaH prbho!| dIyate kaNabhaktaM ca madhyamaM yuSmadAjJayA // 1106 // puna po'bravIdeSAM sAdhukarmavidhAyinAm / vizeSaH kriyatAM kazciyenedaM paThyate jane // 1107 // sAdhvasAdhujane svAmI nirvizeSo yadA bhavet / tadA sAdhuguNotsAhaH sAdhorapi na vardhate // 1108 // amISAM dviguNAM vRttiH kaNabhaktamathottamam / deyamityudite rAjJA tAnyA(nA)haya jagAda tat // 1109 // haho yuSmAkamAryeNa prasAdo'yaM vinirmitaH / mahAprasAda ityuccamahIpAlAdayo'vadana // 1110 // rAjJoce dvikalatro'sti kimekastanayastava / nirIkSyante trayo'mI yaccatasrazca tathA'parA // 1111 // putrapravAsavArtA'sya tatastena niveditA / kutastvamAgato'sIti punaH papraccha taM nRpaH // 1112 // tenApi kAzcanapurAditi prokte nRpeNa sA / zIlamatyAtmano gehamAhUtA tahetave // 1113 // tatazcA'gAnnapo gehaM janaH sarvo visimiye / kenA'pi saha naHsvAmI naitaavjlptiityho!||1114|| sA'tha zIlamatI prAptA gorasArtha nRpaukasi / tadAdiSTapratIhAryA kathitA sA mhiibhujH||1115|| tena sA bhaNitA bhadre! kaJcukaH kitavedRzaH lajjAvanamrayA kiJcittayA cana hi jalpitam // 1116 // 1 etaczlokAnantaram - "pRSTazca bhUbhujA vRddhaH kimetaiH saha tAta ! te / ko'pi svajanasaMbandho na veti dhRtasmRtaH // 1 // aGgulyA darzanAt so'tha deveyaM mama gehinI / ete'tha tanayA etA jananyA vadhvazca yat // 2 // " iti prakSiptazlokadvayamazuddhaprAyakvacitpustake TippanikArUpeNa dRSTaM prakRtasaMbandhopayogitvAdihApi TippanikArUpeNaiva yathAvastha nyastamasmAbhiH prasiddhikartRbhiH / XXXXXXXXXXXXXEEXXEX-XXBEER Page #340 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 168 // prastAva rAjJA'tha dApitaM tasyAH pracuraM gorasAdikam / sA saMprAptA nije gehe bhaNitAzvazurAdibhiH // 1117 / / kUpasaM tvaM navaM vatse ! paridhehi yato gtaa| vigupyasi nRpAvAse sA taccakre na tadvacaH // 1118 // dvitIyadivase proktA sA rAjJA sadane gatA / gRhANa vAkhANaM tvamamuM bhadre ! mayA'rpitam // 1119 // tataH sA tamagRhNantI kruddheneva mahIbhujA / abhANIdamakurvatyA bhavitA sundaraM na te // 1120 // sAdhvocatsundaraM deva! bhavatAdvA asundaram / ahaM hi na kariSyAmi nijanizcayakhaNDanam // 1121 // yata:-"AyAtu yAtu vA lakSmIryattadvA vadatAjanaH jIvitaM maraNaM vA'stu satAM nyAyyakriyAvatAm" 1122 iyaM re kSipyatAM guptau mamAjJAbhaGgakAriNI / ityAdiSTainerai rAjJA cAlitA sA'tha tAM prati // 1123 // evaM kRte'pi sA yAvanna mumoca svanizcayam / tatastuSTena bhUpenA''nAyitA svAntikaM punaH // 1124 // Uce ca kAraNena tvaM kena bhadre! na muzcasi / jIrNametaM cAravANamaGgavarUpyakArakam // 1125 // sA'pyavAdIdiyaM veNI mama bharcA vinirmitA / tenevA'haM svahastena kaJcukaM paridhApitA // 1126 // tato'yaM mucyate deva ! bhartureva kareNa me / so'bravIttava bhatA'haM bhavAmi tyaja kaJcakam // 1127 // bhaNitaM ca tayA nedaM vaktumapyucitaM tava / yatastvaM medinIpAlo durnItiparirakSaka: // 1128 // duHzIlaH(le.) paribhUtAnAM satInAMzIlakhaNDanam / tataH satyamidaM jAtaM yato rakSA tato bhayam // 1129 / / anyacca-gotraM vigopitaM tena paurupa caritaM tthaa| bhrAmito medinIpIThe yazaHpaTahako'khile // 1130 / / // 168 // Page #341 -------------------------------------------------------------------------- ________________ mahArNyamapi tena svaM vihita rajasA samam / parastrIsevanaM yena nirlajjena kRtaM khalu // 1131 ||(yugmm ) proktaM pArthasthitairbhadre prArthyate yo'valAjanaiH / kathaM tamavajAnAsi prArthanAtatparaM nRpam ? // 1132 // sA'pi smAha lagatyale pariNItaH ptirmm| jvAlAkarAlo bahirvA jIvantyA nA'paro naraH // 1133 // tataH saMketavAkyAni tatpratItAni bhuuptiH| AkhyAyovAca saMvIkSya mugdhe! mAmupalakSaya // 1134 // yato'haM nagare'muSminaputranRpatema'tau / paJcadivyaiH kRto rAjA zUrapAlaH sa te patiH // 1135 // sarva sapratyayaM rAjavAkyamAkarya vismitA / nirIkSya saMmukhaM samyak sAstrakAntaM vivedatam // 1136 // dRSTA sajalapAthodadarzanAta kekinIva sA | jAtA romAJcitAGgI ca dhArAhatakadambavat // 1137 // tato rAjasamAdiSTaceTibhiH snapitA skaa| sarvAGgeSu ca tanvaGgI kuGkamena vilipya ca // 1138 // tataH paTAMzukAdIni vastrANi parighApitA / bhUSitA tilakacaturdazenA''bharaNena ca // 1139 // sA yayau bhUpateH pArzve tenA'pyardhAsane nije| upAvezi tato mantrisAmantAdhairnamaskRtA // 1140 // itastasmin dine zAntimatyetA'bhUttayA saha guptiprakSekAle'syA valitvA sA gRhaM gtaa|| 1141 // zazaMsaivaM kuTumbasya yathA'sau rAjaDhaukitam / sukaJcukamagRhNantI kArAvAsinyajAyata // 1142 // sarvairapi tato'mANi yuktamasyA idaM sphuTam / bahudhA bhaNyamAnA'pi yA no vAkyamamanyata // 1143 // 29 Page #342 -------------------------------------------------------------------------- ________________ paSThaH zAntinAthacaritram // 169 // prastAva bhoktuM nimantrito'jyedhurmahIpAlo mhiibhujaa| Ayayau sakuTumbo'pi sakAle rAjamandire // 1144 // kArayitvA tataH snAnaM vastrANi paridhApya c| yathAyogyamalaGkAraiH sakuTumbo'pi maNDitaH // 1145 // mahIpAlastato dadhyau kimepa jagatIpatiH / karotyasmAkamatulaM bandhunAmiva gauravam ? // 1146 // yasya pAdyadA yena labhyaM syAdhadilAtale / labhate nirguNo'pyeSa tasya pAttidaiva tat // 1147 // evaM vicintayazcitte tatkuTumbamathA'khilam / ramyAsaneSu rAjJA bhojanArthamupavezitam // 1148 / / nyavezyanta vicitrANi sthAlAnyasya purastathA / nipasAda ca bhUpo'pi bhoktuM tatrocitAsane // 1149 / / atrAntare nRpAdiSTA devI zIlamatI svayam / vidadhe zAlimpAdyAhArasya parivepaNam // 1150 // bhaNitA sA punA rAjJA cirakAlavicintitAn / saphalIkuruSva sarvAna priye'dya stramanorathAn // 1151 // bhojane ca kRte rAjJA mahIpAlo nivezitaH / siMhAsane vare'nyeSu bhrAtarazca yathAkramam // 1152 // jananI bhrAtRjAyAzca yathAyogyAsaneSu ca / tato natvA mahIpAlaM zUrapAlanRpo'nadat // 1153 // tAta ! so'haM tava suto nirgato yastadA gRhAt / tAvakInamidaMrAjyaM tataste sevako'smyaham // 1154 // vijJAyA'pi mayA tvaM yatkAritaH karma garhitam / kSantavyaH pUjyapAdaHsa sarvo'pyavinayo mama // 1155 // zIlamatyapi sarveSAM natvA pAdAnado'vadat / mayA saMtApitA yattatkSamacaM yUyamadya me // 1156 // yayuSmadvacanenA'pi na muktaH kaJcuko mayA / tadavazyaM svakAntasya tAta ! vAkyamanuSThitam // 1157 // // 169 // Page #343 -------------------------------------------------------------------------- ________________ mahIpAlo'pyabhASiSTa hRSTaH samupalakSya tm| nijapuNyArjitAM lakSmI tvaM ca sukSva cira sut!|| 1158 // jAtastavadarzane vatsa! harSavallolavAnaham / sarasvAniva zItAMzorudaye hi vidUragaH // 1159 // utthAyA''dAya bAhubhyAM zUrapAlaM tataH pitaa| nivezayAmAsa siMhAsane nItivizAradaH // 1160 // rAjyapratiSThitaH putro vandyaH pitrA'pi saanyjsm| rAjanItiriya yena mahIpolo'pi tadvayadhAt // 1161 // bhaNitaivaM priyairvAkyairguruNA zIlamatyapi / jIvaloke tvamevaikA putri! dhanyA'si sarvathA // 1162 / / yasyA manorathAnAmasaMbhAvyAnAmapi sphuTam / jAtA siddhiH samastAnAM strIratnaM tatvameva hi // 1163 // rakSitaM yattvayA'nanyasadRzaM zIlamAtmanaH / vihitA patyurAjJA ca tatte tulyA'parAtra kaa?|| 1164 // yA'bhUt pade pade pUrva tasya saMtApakAriNI / sA'pi jAtA stutipadaM prabhAvo muvyhoshriyH|| 1165 // soce'pamAnatA tAta! saphalA me tavA'bhavat / gurUNAmapamAno'pi yataH syaadvaanychitprdH|| 1166 // yadi tvamapamAnaM me tadA naa'drshyissythaaH| AgamiSyattatazcAtra kathaM tAta! tavA''tmajaH // 1167 // alapsyata kathaM rAjyaM gauravaM bhavatAM katham / akariSyadasauM me vA'pUrayiSyat kathaM priyam // 1168 // evamuktvA sthitA sA'tha zurapAlo nreshvrH| uddizya sarvasAmantAnadovAdIt pragalbhavAk // 1169 // bhobho| me janako'yaM hi mamaite bhraatrstthaa| iyaM mAtA aMjAvatyastisrazcatA mama sphuTam // 1170 / / 1 zvazureNa / 2 bhrAtRbhAryAH / Page #344 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 17 // prastAva tadeteSAM gurUNAM me praNAma kurutA''darAt / ityuktAste tathA cakrurdulaMdhyaM svAmizAsanam // 1171 // rAjJA'tha zUrapAlena sarve te nijapUrvajAH / bhUridezapradAnena cakrire maNDalezvarAH // 1172 / / pitarAvAtmanaH pArzve sthApitau tau sagauravam / sa evaM kRtakRtyaH sannija rAjyamapAlayat // 1173 // athA'nyeyuH pure tatra zrutasAgarasaMzakaH / samAyayau sarivarastasthau ca nagarAhiH // 1174 // taM nantuM dhArmika lokaM niryAntaM vIkSya pattanAt / tatkAraNamasau rAjA papraccha sacivaM varam // 1175 // vijJAtaparamArtho'sau jajalpevaM mahIpatim / jJAnavAnAgato'styadya ko'pi sUrivaraH pure // 1176 // rAjA provAca he mantrina ! yathaite yAnti naagraaH| tathA'cArya namaskatu yAmo vayamapi sphuTam // 1177 / / yuktamityudite tena so'tha taatpriyaanvitH| gatvA navAca taM sUri niSasAdA'sya sanidhau // 1178 // Acakhyau marirapyasya dharma sarvajJabhASitam / saMsArasAgarottAragurupotasamaprabham // 1179 / / tataH zrAvakadharma sa gRhItvA gurusnnidhau| bhUyo'pi taM namaskRtyA''yayau ca nijamandiram // 1180 // evaM pratidinaM sUrivandanArtha yyaavsau| anyasmiMzca dine tena pRSTaH sa bhagavAniti // 1181 // prabho! pUrvabhavekAri kimayA sukRtaM yataH / kaSTa vinA'pi yeneyaM labdhA rAjyendirA varA // 1982 // so'thA'bhASiSTa hRSTAsyaH suguruH zrutasAgaraH / rAjasvayAtithisaMvibhAgazcake purA bhave // 1183 / / haiva bharate bhUmipratiSThe nagare vare / vIradevo'miyAnena zrAvakaH pravaro'bhaktU // 1184 // Page #345 -------------------------------------------------------------------------- ________________ tasyA''sIt suvratAnAmnI zrAvikA vrgehinii| tAvapAlayatAM gehavAsaM dharmaparAyaNau // 1185 // anyedhuraSTamISane vIradevaH sa pauSadham / jagrAha pAraNe caivaM cintayAmAsa cetasi // 1186 // dhanyAste parvadivase ye kRtvA varapauSadham / tatpAraNe susAdhubhyo dAnaM dadAti bhAvinaH // 1187 // dvArAvalokanaM sojtha kurvannamavarjitiM / dadarzA''gacchadAvAse sAdhuyugmaM tapaHkRzam // 1188 // kRtvA'bhigamanaM tasya natvA ca caraNadvayam / sadbhaktyA bhaktapAnena vIrastat pratyalAbhayat // 1189 // stokabhUmimanuvrajya tau natvAca munI punaH / svavezmanyAyayau vIro dhanyo'hamiti cintyn|| 1190 // dadhyau sA suvratA'pyevaM kRtArtho'yaM patirmama / dattaM yena susAdhubhyAM dAnaM zraddhAtirekiNA // 1191 // evaM vizuddhabhAvena prakurvatyAnumodanAm / supAtradAnapuNyasya tayA'pyaMza upAjitaH // 1192 // evaM tau dampatI dhanyau dacA dAnamanekadhA / pAlayitvA susamyaktvau ciraM ca zrAvakabatam // 1193 // kRtvAnte cAzanatyAgaM vipadya ca samAdhinA / IzAnakalpe saMjAtAvamarau sukhazAlinau // 1194 / / yugmam // vIradevasya jIvo'tha devalokAta paricyutaH / pracaNDo medinIpAla: zUrapAlo bhavAnabhUt // 1195 // babhUva suvratAjIvo divazyutvA tava priyA / eSA zIlamatInAmnI sumanorathazAlinI // 1196 // haho pUrvabhave dattaM yadhuvAbhyAM vihAyatam / tena rAjyamidaM labdhaM vinA klezena bhUtale // 1197 // 1 dAnam / Page #346 -------------------------------------------------------------------------- ________________ zAntinAyacaritram // 171 // SaSThaH prastAvaH tatazca jAtismaraNaM nRpo'vApa sa sapriyaH / pratyakSamiva tatpUrvabhavavRttaM dadarza ca // 1198 // candrapAlaM nijasutaM rAjye ca ('tha) vinivezya sH|staatH sapriyo diikssaaNgurostsyaantike'grhiit||1199|| vizuddhAM pAlayitvA tAM kRtvA ca vividhaM tapaH / yayAvAtmatRtIyo'pi samokSa prAptakevalaH // 1200 // // ityatithisaMvibhAgate zUrapAlanRpakathA // anyacca supAtradAnajAddharmAdihaloke'pi maanvH| abhISTArthamavApnoti vyAghraH koDambiko yathA // 1201 // saMjAtasarvatobhadre pAribhadre pure vare / babhUva kSatriyo jAtyA vyAghranAmA kRSIvala: // 1202 // sevAvRtti parityajya kurvato'pyasya karSaNam / samapadyata no vittaM kRtadAridyadharSaNam // 1203 // tadbhAryA vijayAnAmnI DimmarUpamasUyata / prativarSa prasannasya dAridyasya prabhAvataH // 1204 // so'nyadA zithilAraMbho bhaNitobhAryayA tyaa| nizcinta iva he kAnta ! nirvyApAraH kathaM tvsi?||1205|| so'vadanmandabhAgyasya vyApArAH phaladA na me / nRpasevAkarSaNAdyAstatpriye! kiM karomyaham // 1206 // punarUce tayA so'tha bhAgyahIno'si yadyapi / tathApi svocitaM kAnta ! vyApAraM kuru knycn|| 1207 // suvastrAbharaNAdInAM zobhA dUre'stu tvadgRhe / bhojanasyA'pi no vAJchA pUrNA mama kdaacn|| 1208 // imAni DimmarUpANi jemanArthamanekazaH / rudanti vIkSya kiM nAma tava ceto na dUyate? // 1209 &SSESXXEXERCISEXEEEEEEXXX solu 171 // Page #347 -------------------------------------------------------------------------- ________________ tvayA'gre vihitA sevA purasyA'sya mhiipteH| adhunA'nyasya kasyA'pi bhUpateH sA vidhiiytaam|| 1210 // tayaivaM bhaNitaH so'bhUtsevAvRttisamudyataH / prAyeNa gRhiNIvAkyaM durlavyaM gRhamedhinAm // 1211 // athA'sau vaNija kazcidityUce me kuTumbinI / yadyAcate deyamasyAstanmamoddhArake tvayA // 1212 // narendrasevayA lkssmiimupaayaa''hmupaagtH| pUrayiSyAmi bhavataH svapriyAyAzca vAJchitam // 1213 // kiJcitpAtheyamAdAya sumuhUrte tatazca saH / vastrazastrAdisAmagrIsaMyukto niryayau gRhAt // 1214 // pure zaMkhapure gatvA vatsalasyA'nujIvinAm / sevakatvaM prapanno'sau zUrasenamahIpateH // 1215 // vacasA''hlAdito'tyantamalpadAnena caa'munaa| vyAghraH sarvAtmanA sevAM cakre tasya dhnaashyaa|| 1216 // kiyadbhirvAsarairdravyaM tatsarva tena makSitam / anyaccAlabhamAnena vikrItaM kSurikAdikam // 1217 // saMvatsare'pyatikrAnte tataH kiJcidanApnuvan / sa evaM cintayAmAsa viSAdakalitAzayaH // 1218 // AdAvudAravacano niHsAro'yaM zanaiH zanaiH / babhUva me mahIpAlaH zAlmalIpuSpasannibhaH // 1219 // asyAH kusvAmisevAyAstadvaraM karpaNaM mama | viyogaH svakuTumbena yatra naiva prajAyate // 1220 // niHsvasya gehagamanaM hrIkara mama yadyapi / tathApi niSphalArambhaH kimanyat prakaromyaham // 1221 / / vicintyaivaM tataH sthaanaanniaastyaa'saavshmblH| AgAt panthAnamullaMdhya rAtrau nijaniketanam // 1222 // 1 nirdhanasya / Page #348 -------------------------------------------------------------------------- ________________ zAntinApacaritram / 172 // prastAnA gRhAbahiH sthitaH kubyAntare zuzrAva ca priyAm / yAcamAnAna zubhAhAraM bodhayantI shishuuniti|| 1223 // he putrA! bhavatAM tAtaH sevAM kartuM mahIpateH / gato'sti so'dhunA vittaM bahAdAya sameSyati // 1224 // tasmin samAgate dAsye yuSmabhyaM varabhojanam / samAneSyati vAsAMsi bhavadyo gyAnyasau tthaa|| 1225 // mamA'pyeSa suvastrAlaGkArAna kArayitA sphuTam / bhaviSyati zubhaM sarva vidheyaM tanna rodanam // 1226 // zrutvA tadvacanaM tasyA dadhyau vyAghro manaspadaH / aho saMbhAvanAM gurvI matpriyA manyate myi|| 1227 // yadi mAmIdRzAvasthaM drakSyatyeSA gRhAgatam / saMjAtahRdayasphoTA nirAzA tanmariSyati // 1228 // prabhUtenApi kAlena samupAyaM zriyaM mayA / AgantavyaM svagRhez2a nA'nyathA tu kathazcana // 1229 // nirmito'si naraH kivaM vilIno'syudarena kim / jIvare nirdhanAvasthA jAtA yasyezI tava // 1230 // nArjitA kamalA naiva cakre bhartavyapoSaNam / dattaM ca yena no dAna tasya janma nirarthakam // 1231 // AtmAnamaprakAzyaiva tataH sthaanaadviniHsRtH| cAruratnAnyupAdAtuM so'cAlIdrohaNaM prati // 1232 // kurvan bhikSATana mArge taM ca pRcchan janaM janam / krameNa sa yayau tatra dUraM kiM vyavasAyinAma? // 1233 // khanitvA'tha khanitreNa rohaNAcalabhUmikAm / jagrAha vararatnAni kanthAntastAni cA'kSipat // 1234 // bhikSAvRtyA punarjIvana valitaH svagRhaM prti| niSaSNaH kAnanasyA'ntaH ksycicchaakhinstle|| 1235 // prasAritAsyakuharaM daMSTAkrakacamISaNam / vanontarAtsamAyAntaM vyAghramekaM dadarza saH . // 1236 // Page #349 -------------------------------------------------------------------------- ________________ bhayabhItastataH zIghamAroha sa pAdapam / ratnakanthA tu tatraiva jIvitAyA''sya vismRtA // 1237 // sthitvA tatra kSaNaM vyAghro vilakSaHprayayau vanam / vyAghranAmA tu tadrItyA nottatAra tarostataH // 1238 // atrAntare kapiH kazcidratnakanyAM mukhena tAm / gRhItvA prayayau zIghraM prakRtyA caJcalo hi sH||1239|| hariNA hiyamANAM tAM kanyAM vIkSya jhaTityapi / uttIrya pAdapAttasmAdvyAghrastamanudhAvitaH // 1240 // vRkSAvRkSaM samutplutya gacchan zAkhAmRgo'tha sH|kssnnenaadhyaaddRshytvN vyAghrastvevamacintayat // 1241 // yat kizcinniviDaM pApaM jIva re vihitaM tvayA / tena tvaM niSphalArambhaH kRto'si dharaNItale // 1242 // vyarthaH puruSakAraH syAnniSpuNyAnAM hi yadyapi / tathA'pyeSa na moktavyo mahodyamatratA dhruvam // 124 // iti saMdhIrayitvA khaM so'gratazcalitaH punH| AsasAda grAmamekamaTavIprAntavartinam // 1244 // tadbahizcaikamadrAkSIdyoginaM taM nanAma ca / vatsAdaridro bhUyAstvamityUce sa ca taM kudhIH // 1245 // tatazcA''tmakathAMvyAghraH kathayitvA'bravIt prabho! / adaridrIbhaviSyAmi tuSTena bhavatA yadi // 1246 // yoginA'pi rasakalpamAkhyAyaiSa prveshitH| vivare tatra sulasa iva kUpe tathaiva ca // 1247 // kenApi pUrvaprakSiptapuMsA tasyApi tumbakam / samarpita rasApUrNa kathitaM cAsya ceSTitam // 1248 // kUpakaNThagataH so'pi yAcitastena tumbakam / nArpayAmAsa vyAghrastaM tato yogIvyacintayat // 1249 // 1 kapinA / 2 vaanrH| EXEEEEEEEEEEEEEEEEEEX Page #350 -------------------------------------------------------------------------- ________________ -- -- zAntinAthacaritram // 173 // prastAva --- - - bahirgato'pyupAyena vaJcanIyo mayA hyayam / iti dhyAtvA'munA''kRSTo rasakUpAdasau tataH // 1250 // niHsRtya vivraattsmaadgraamopaantmupaagtH| Uce tridaNDI bho bhadra ! siddhAstava mnorthaaH||1251|| rasenA'nena saMsiktaM lohaM prajvAlya vahninA / kariSyate jAtarUpa jAtarUpaM zarIriNAm // 1252 // kiJcidagretana tasyArpayitvA'tha suvarNakam / yogI sAha varAhAra vatsa ! sAmpratamAnaya // 1253 // vAsoyugmaM ca pratyekaM mama cA''tmakRte tvyaa| AnetavyaM yato lakSmyA etadevAdima phalam // 1254 // vyAghro vyacintayat satyaM mamA'yaM hitakArakaH / arpayAmAsa kanakamAtmIyaM kathamanyathA // 1255 // yatsvasya hetave bhojyavasne caa''naayytysau| tanmanye me hitAdhAyI nizcitaM na hi vazcakaH // 1256 // tato'sau yoginaH pArzve vimucya rasatumbakam / gatvA grAme maNDakAdivarabhojyamakArayat // 1257 // ghaTakarparayostaca nikSipya jalapUtayoH / vAsAMsyapi samAdAya yAvadAgAdAso bahiH // 1258 // tAvadane gato yogI rasAlAvuyutaH kvacit / tamapazyannatho vyAghro muSTo'smItyavadadvacaH // 1259 // yugmam // vimucyA'hArapAne te vastrANi ca trostle| papAta mUrchayA pRthyAM labdhasaMjJo jagAda ca // 1260 // hAdeva! matsamaH ko'pi kimanyo nAsti bhUtale / ahameva duHkhabhANDAgAriko yatkRtastvayA // 1261 // Adau nirdhanatA tAvatsevA viphalitA tataH / hAnizca rasaratnAnAmaho duHkhaparamparA // 1262 // tato se maraNaM zreya ityuktvA vaTapAdape / Aruhya tasya zAkhAyAM svamudvadhdhuM samudyataH // 1263 // Brotect // 173 // Page #351 -------------------------------------------------------------------------- ________________ // 1264 // / / 1265 // // 1266 // // / // // sonagAraM dadarzekamIryAsamititatparam / abhigrAmaM samAyAntaM mAsakSapaNapAraNe acintayacca yacchAmi dAnamasya mahAtmanaH / jAyate yatprabhAveNa sukhaM janmAntare yathA tato vRkSAtsamuttIrya munivarya praNamya ca / sa tasmai DhokayAmAsa tadbhaktaM cIvarANi ca tadudgamotpAdanAdidoSavarjitamekataH / karparAdagrahIt sAdhuH kalpanIye ca vAsasI 1267 / / punaH praNamya tenA'sau visRSTo'gAnnijAzrayam / vyAghro'pi dadhyau dhanyo'haM saMyogo'bhUdyadIdRzaH // 1268 / / kvedRzAhAravasanasaMpattirabhavanmama / prAntagrAme'thavA'muSmin kveka sAdhusamAgamaH vivekavikalasyA'pi kvedRzI dAnavAsanA / jAtA'ho janmanastanme sArametadaho dhruvam atrAntare jagAdainaM devatA vaTavAsinI / munidAnena tuSTA'smi vatsa ! kiM karavai tava so'vadadyadi tuSTA'si kA'pi tvaM mama devatA / taddehi pAribhadrasya vaibhavaM vibhavaM tathA devatovAca sarvaM te bhaviSyati mahAzaya ! bhuMkSva bhakSyamidaM tAvatprANAdhAravidhAyakam saMprApya' devatA''dezaM vyAghro'pi muditAzayaH / cakre tadbhojanaM te ca cIvare paridhItavAn devatAyAH prabhAveNa kapiretya vanAdasau / ratnakanthAM purastasya muktvA'gAt kAnanaM punaH rasatumbakamAdAya sa yogyapi samAyayauM / niSpAdya tena kalyANaM vyAghrasyaiva samarpitam itazca pAribhadrasya puraH svAmI kathaJcana / vipannoM nA'bhavattasya ko'pi rAjyadharaH sutaH // // 1269 // 1270 // 1271 // 1272 // // // // 1273 // 1274 // 1275 // // 1276 // // 1277 // Page #352 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 174 // prastAva tataH sA devatA vyAghra ratnasvarNasamanvitam / ninAya nagare tatra lokasyaivaM zazaMsa ca // 1278 / / bho bho janA ! bhavadyogya AnIto'sti mayA prabhuH / tamAnayata pUrmadhye mahotsavapurassaram // 1279 // devatAdezasantuSTA yAvattatra yyurjnaaH| tAvate dadRzurvyAghraM taM svapattanavAsinam // 1280 // tatazca mahimA tasya cakrire te pramodinaH / pASANo'pi bhavet pUjyo devatAdhiSThito yataH // 1281 // hastiskandhAdhirUDho'sau yAvadAnIyate sma taiH / pure tatra purA tAvadyajjAtaM tannivedyate // 1282 // sA tasya gehinI nityaM vaNigdhaTTAkaNAdikam / AninAya tato dravyaM tena labhyamabhUdvahu // 1283 // vyAghrodante tvavijJAte sApatyA'pyamunA sakA / dhRtvA dharaNake nItA purArakSasya mandire // 1284 // vRttAntaM tamatho jJAtvA vyAghraNa pRthivIbhujA / dacArtha vaNijastasya sA ninye rAjamandire // 1285 // vyAghro'pi rAjasadanaM saMprApto mantripuGgavaiH / sAmantairanyalokaizca bhaktipUrva namaskRtaH // 1286 // sabhAsInaH sa sarveSAM teSAmagre nijAM kathAm / kathayAmAsa sakalAM mahAvismayakAriNIm // 1287 // toSayAmAsa jAyAM ca vastrAlaGkaraNAdibhiH / apatyAni ca sarvANi svavArtAkhyAnapUrvakam // 1288 // supAtradAnasaMprAptarAjyazrIH so'tha bhUpatiH / punareva supAtrebhyo dadau dAnamanekazaH // 1289 / / anubhUtAM zarIreNa smaran duHkhaparamparAm / svasaMvedanato maitrI cakre'sau sarvajantuSu // 1290 // jJAnaguptAbhigho'nyedyustatrAcAryaH samAyayau / tasya pAdau namaskartumAgAvyAghramahIpatiH // 1291 // // 174 / / Page #353 -------------------------------------------------------------------------- ________________ // 1292 // // 1293 // / / 1294 // kRtvA praNAmamAsIne nRpe tasminmunIzvaraH / sa dharmadezanAM cakre pratibodhavidhAyinIm rAjAvocat prabho ! dharmaphalaM pratyakSameva me / jAtaM supAtradAnena yadaizvaryamiva hi paramevaM mamA''khyAhi pAtakaM kiM purAbhave / akAri yatprabhAveNAnubhUtaM ca mayAkha so'tha jJAnI samAcakhyAvAsIt pUrvabhave bhavAn / durgasiMhAbhidhaH pallIpatiH kSitigharAvanau // 1295 // paravittApaharaNaM millAH kurvanti yadyapi / pariNAmavizeSAH syusteSAmapi zubhAzubhAH / / 1296 / / tadyathA - avaskandagataH kazcidbhUte'bhimukhamAgataH / dvipAccatuSpAtsarvo'pi mAraNIyo'pazaGkitaM / / 1297 // anya vadati tiryagbhiH kimetairhanta mAritaiH / hantavyA nRstriyo yena grAmamadhye bhayaM bhavet / / 1298 // aparaH prAha ki strIbhirmAraNIyA narAH khalu / jalpatyanyo nihantavyA narA apyAyudhAnvitAH // 1299 // vaktyanyo yudhyamAnA hi hantavyA aparastathA / dhanApahAraH kartavyo mAraNIyo na kavana // 1300 // tatrA''dyaH kRSNalezyAvAn dvitIyo nIlalezyakaH / anyaH kapotalezyAyuk tejolezyAnvito'paraH / 1301 // paJcamaH padmalezyAvAn zuklalezyastathA'paraH / trayo'ghogAminaH pUrve zeSAstu kramazaH zubhAH / / 1302 // durgasiMho'pi pallIzaH padmalezyAsamanvitaH / paradravyApahAreNa sadA vRtti cakAra saH anyadA cairisiMhAkhyanRpasainyena so'hata / kiyato'pi bhavA~stiryagyonau bhrAntvA'bhavadbhavAn // yadanyavittaharaNaM tvayA cakre purA bhave / samapadyata tatra zrIH saMpannA'pi hRtA tava // 30 1303 // 1304 // // / 1305 // Page #354 -------------------------------------------------------------------------- ________________ zAntinA thacaritram / / prastAva // 175 // . supAtradAnapuNyena tadA tu phalitena te / punaH samAgatA lakSmIrjAtaM rAjyamidaM tathA // 1306 // zrutveti pratibuddho'sau suriM natvA gato gRham / nivezya tanayaM rAjye dIkSAMgurvantike'grahIt // 1307 // ante samAdhinA mRtvA devalokamiyAya saH / cyutvA tato manuSyatvaMlabdhvA mokSamavApsyati // 1308 // // iti vyAghrarAjarSikathA // ihaivA'tithidAnasya sAphalyAlaGkatA varA / kathiteyaM vyAghrakathA cakrAyudha nareza! te // 1309 // dvAdazA'pi vratAnyevamuktAni gRhamedhinAm / etAni pAlayitvAnte kuryAtsaMlekhanAM gRhI // 1310 // gRhadharma pAlayitvA dIkSAM gRhNAti yatsudhIH / eSA saMlekhanA zuddhA samaye paribhASitA // 1311 // atha caikAdazazrAddhapratimAdarzanAdikAH / kuryAstAsAmabhAvena dIkSAM saMstArake sthitaH // 1312 // tatatridhA caturdhA vA gRhmAtyanazana sudhIH / vardhamAnaparINAmo gurUNAM caraNAntike // 1313 // zRNotyArAdhanAgranthAn guruvaktravinirgatAn / saMvegaragamanaghaM dadhAno nijamAnase // 1314 // paJcA'ticArA atrApi varjanIyAH sucetasA / arthato nAmatazcApi tAnahaM kathayAmi te // 1315 // AdyastAvadihalokAzaMsAprayoganAmakaH / ahaM manuSyo bhUyAsamityantazcintanaM kila // 1316 // dvitIyazca paralokAzasArUpo bhavedyathA / prakRSTo devaloko me bhUyAditi vicintanam // 1317 // // 175 // Page #355 -------------------------------------------------------------------------- ________________ // 1319 // // 1320 // // 1321 // // 1322 // // tRtIyo jIvitAzaMsAprayogaH sa ca jAyate / nirIkSya mahimAM svasya kriyamANAM vR'SArthimiH // 1318 // caturthI maraNAzaMsAprayogo'nazane sati / kSudhApIDitagAtrasyA'sahiSNoH saMprajAyate paJcamazca kAmabhogAzaMsAsaMjJo niveditaH / zabdarUparasAH kAmo gandhasparzo tathA'parau saMlekhanAyA viSaye dRSTAntaH kathitaH purA / sulasasya kathAyAM suzrAvako jinazekharaH evaM saMlekhanAyuktaM dharma zAntijinoditam / AkarNyAmRtasikteva babhruva sakalA sabhA atrAntare samutthAya cakrAyudhamahIpatiH / natvA vijJapayAmAsa prabhumevaM kRtAJjaliH samastasaMzayadhvAntanirnAzanadivAkara / / tryailokyavandita ! zrImacchAntinAtha ! namo'stu te // duSkarma nigaDAn bhaGktvA rAgadveSau tathA'pyarI / bhavaguptigRhAcaM mAmaraM niHsAraya prabho ! zazvajjanmajarAmRtyuvahridIptAdbhavaukasaH / dIkSAhastAvalambena nistAraya jineza ! mAm // putrapradattarAjyo'sau paJcatriMzannRpAnvitaH / dIkSito'tha jinendreNa cakrAyudhadharApatiH tataH pRcchAM karoti sma prabho ! kiM tattvamityasau / utpattiriti tattvaM tu samAcakhyau jinezvaraH evaM vicintayAmAsa gatvaikAnte sa buddhimAn / utpadyante'nusamayaM jIvA nArakikAdayaH evamutpadyamAnAste jantavo bhuvanatraye / kathaM bhavanti cedanyA gatiH kvApi bhavenna hi ? dharmArthibhiH / // // // // // 1323 // 1324 // 1325 // 1326 // 1327 // 1328 // 1329 // 1330 // Page #356 -------------------------------------------------------------------------- ________________ zAntinApacaritram // 176 // * . XXXXXXXXXXXXXXXXXXXX8: punaH papraccha bhagavan ! kiM taccamiti rAD yteH| vigamastasamityAkhyattasmai ca trijgdguruH|| 1331 / / punaH sadadhyauca sarvavigame zUnyatA bhavet / kiM tatvamiti bhUyo'pi tataH papraccha tIrthapam // 1332 // sthitistacamiti punarjinena kathite sati / jIvasvarUpamakhilaM tato vijJAtavAnasau tripadyA anusAreNa dvAdazAGgAni sa kSaNAt / vidadhe gADhaprajJAvAnevamanye'pi te'khilAH // 1334 // dvAdazAGgI vidhAyA'guste sarve jinasannidhau / tadvijJAyA''sanavarAduttasthau bhagavAnapi // 1335 // atrAntare sahasrAkSaH sthAlaM sadgandhapUritam / samAdAya purastasthau zAntinAthajinezituH // 1336 // gandhAna samastasaGghasyArpayAmAsa jinezvaraH / pradakSiNAtrayaM te ca dadire paritaH prabhum // 1337 // gandhA~staduttamAGgeSu sasaGgho'pi jino'kSipat / teSAM gaNadharapadasthApanaiva vinirmitA // 1338 // dIkSitA jinanAthena bahavaH puruSAH striyaH / sAdhusAdhvIparIvArastato'sya samajAyata // 1339 // yatidharmAsamarthA ye puruSA mahilAstathA / zrAvakA zrAvikAzcApi jajJire te jinAntike // 1340 // evaM caturvidhaH saGghaH samutpanno jagadguroH / Aye samavasaraNe zaraNe bhavyadehinAm // 1341 // pauruSyante samutthAya vizazrAma jinezvaram / gatvA dvitIyaprAkAramadhyasthe devachandake // 1342 // pAdapIThe jinendrasya niSaNNaH prathamo gnnii| cakre dvitIyapauruSyAM vyAkhyAna sadasaH purH||1343 // jainadharmasthirIkArakAriNImapahAriNIm / saGghasya kathayAmAsa so'ntaraGgakathAmimAm // 1344 // Page #357 -------------------------------------------------------------------------- ________________ kSetre manuSyaloketra zarIre nagare blii| moho nAma mahIpAlA svecchayA vilstyho| // 1345 // mAyAnAmnI priyA tasya tanayo'naGganAmakaH lobhanAmA mahAmAtyaH krodho yodho'sya durdhrH|| 1346 // rAgadveSAvatirathau mithyAtvaM maNDalezvaraH / mAdyanmAnagajendrasya(ca) moharAjasya vAhanam // 1347 // ArUDhA indriyAzveSu viSayAstasya sevkaaH| evamAdyaparaM tasya sainyamatyantadurdharam // 1348 // vasanti nagare tatra karmasaMjJAH kRSIvalAH / prANAzca vaNijaH prauDhA rakSako mAnasAhvayaH // 1349 // gurUpadezadAnena bhedite sati mAnase | dharmarAjaH sasainyo'pi pravizettatra pattane // 1350 // tasyA'pyAjavatAnAmnI paTTarAjJI manoharA / santoSazca mahAmAtyaH samyaktvaM maNDalezvaraH // 1351 // mahAvratAni sAmantAH pattayo'NuvratAdayaH / gajendro mArdavo nAma yodhAzcopazamAdayaH // 1352 // saccAritrarathArUDhaH senAnIH zrutanAmakaH / nirjitya moharAjo'sau tena nissAryate purAt // 1353 // dadAti dharmarAjo'tha sarvasyAjJAmimAM ythaa| na mohasyAvakAzova deyaH kenA'pi nishcitm|| 1354 // evaM kRte'pi yaH kazcidyAti mohavazaM punaH / sa karmapariNatyA hi punaH saMsthApyate pathi // 1355 // yathAjItipuraM prApto ratnacUDo vnniksutH| vipanistArito buddhidAnato yamaghaNTayA // 1356 / / ka eSa ralacUDAkhya iti saGghana jalpite / kathayAmAsa gaNabhRttakathAM citrakAriNIm // 1357 // ihAsti bharatakSetre vArdivelAsamAkule / mahebhyajanasampUrNA tAmraliptIti satpurI // 1358 // BEEEEEEEEEXXXXXXXXXXXXXXXX Page #358 -------------------------------------------------------------------------- ________________ zAntinAacaritram // 177 // prasvApara savRttaH sarasaH zrImAnmaryAdAlaGkRtaH sdaa| zreSThI stnAkarastatra ratnAkara ivA'bhavat // 1359 // puNyanaipuNyalAvaNyadAkSiNyaguNabhUSitA / babhUva vanitAsArA tasya patnI sarasvatI // 1360 // karaprAptamahAratnazikhodyotitamandiram / nizAzeSe'nyadA svapnaM dRSTvA patyuH zazaMsa sA // 1361 // priye ! te tanayo bhAvItyuktA tena jaharSa sA / prazastalakSaNairyuktaM samaye suSuve sutam // 1362 // ratnacUDAbhidhAno'yaM cakre svapnAnusArataH / janakena kalAbhyAsaM kAritaH samaye tathA // 1363 // udyauvanaH samaM mitrairalaGkAravarAJcitaH / svairaM viharati smA'sau nagaropavanAdiSu // 1364 // haTTamArge'nyadA tena gacchatA'bhimukhAgatA / saubhAgyamaJjarI vezyA dUnAMsena kathaJcana // 1365 // rAjJo vAravilAsinyA dhRtvA pracchAdanAJcale / sopahAsaM sAbhyasUyaM tathaivaM bhaNito'tha saH // 1366 // haMho vAkyamidaM satyaM vadantIti vipazcitaH / dhanenA'nenukatvaM yadbhavet pazyato'pi hi // 1367 // yastvaM divA'pi vAlo'pi vipule'pi ctusspthe| namAmabhimukhaM svasyA''gacchantImapi pazyasi // 1368 // ayaM dhanamadaH kiMtu tava kartu na yujyate / yenedamapi nItijJAH pravadanti manISiNaH // 1369 // pitropArjitavittena vilAsaM kurute na kH| sa zlAghyo yaH svayaM lakSmImupAyaM vilstyho!|| 1370 // ekamuktvA'tha muktvA taM svasthAnaM gaNikA yyau| tacchrutvA ratnacUDo'pi manasyevamacintayat // 1371 // 1 badhiramUkatvam / // 177 // Page #359 -------------------------------------------------------------------------- ________________ aho ! asyA vacaH satyaM karaNIyaM mayA khalu / bAlAdapi hitaM grAhyaM paThyate'do budhairyataH // saviSAdamamuM gehaprAptaM dRSTvA'vadat pitA / adyA''khyAti sacintatvaM vatsa ! te zyAmavaktratA // tadbrUhi kimasaMpUrNa vartate tava putraka ! / kimekatanayasyA'pi pUrayiSyAmi nepsitam 1 // kiJcidvihasya so'thAsskhyAdarthopArjana hetave / tAta ! dezAntare gantumicchAmi tvadanujJayA // bhUyo ratnAkaro'vocat putrAgre'pi dhanaM bahu / vidyate madgRhe tena pUraya svasamIhitam // dezAntaro'tiviSamo gantuM zakyo'tikarkazaiH / sukumAratanustvaM tu kathaM tatra gamiSyasi indriyANi vaze yasya strIbhiyoM na vilubhyate / vaktuM yo vA vijAnAti yAti dezAntarANi saH tato dezAntare gatvA vatsa ! kiM tvaM kariSyasi 1 yA mayopArjitA lakSmIH sA tvadIyaiva sarvikA evamukto'pyasau yAvanna mumoca tamAgraham / tato visRSTaH pitrA'pi kiM na syAnnizvaye kRte tataH svoddhArake dravyalakSamAdAya paitRkam / upAdadau bhANDajAtaM sa dezAntaralAbhadam royA pravahaNaM kiJcidgRhItvA tatkrayANakam / tatra nikSepayAmAsa praguNazca babhUva saH // dadau zikSAmimAM tasmai zreSThI yadvatsaka ! tvayA / nagare na hi gantavyamanItipuranAmani // anyAyastatra bhUpo'sti sacivastvavicArakaH / sarvagrAhyA''rakSakaJcAzAntinAmA purohitaH 1 dhanena / / / // // // // // 1372 // 1373 // 1374 // 1375 // 1376 // 1377 // 1378 // 1379 // 1380 // 1381 // 1382 // 1383 // 1384 // Page #360 -------------------------------------------------------------------------- ________________ zAntinA caritram // 178 // gRhItabhakSakaH zreSThI mUlanAzazca tatsutaH / raNaghaNTeti gaNikA yamaghaNTA ca kuTTinI dyUtakAra caurapAradArikAdyA anekazaH / vasanti satataM tatra lokA uccagRhasthitAH avijJAtasvarUpo yastatrayAti vaNijyayA / gRhyate tasya sarvasvaM tallokairvaJcanAparaiH tadanItipuraM muktvA gatvA'nyatra yadRcchayA / vyavahArastvayA kAryoM vatsa / zikSA mamedRzI ityAdivividhAM zikSAM taddattAM pratipadya saH / kRtamaGgalopacAraH zubhe'hni calito gRhAt anvIyamAnaH svajanaiH zakunotsAhitazca saH / tatra yAne samArUDho vinivRttAnuyAtRkaH tataH sitapaTasphItaH sa dhIvaraguNotkaraH / saMcAra saMvarAntaH potaH saMyatasannibhaH kUpastambhopaviSTena puMsAlokitapaddhatiH / dhIvarairI psitadvIpaM pratyacArayata so'nvaham bhavitavya niyogena tatra dvIpe jagAma saH / yatrAsnItipuraM nAma prasiddhaM vidyate puram dRSTvA taM potamAyAntaM purasyA'sya jano'khilaH / hRSTo'valokayAmAsa tasyA'bhimukhamuccagaH / / taM vIkSya zaGkito ratnacUDo niryAmakAca te / pRcchanti sma naraM kazcidvelA kUlamupAgatam // bhadrA katamo dvIpaH kimetannagaraM tathA / so'vadaccitrakUTAkhyo dvIpo'yaM vidito jane // pUrvAkhyAte ca pUrnAmni puMsA tena nivedite / dadhyau zreSThisuto daivAtsaMjAtaM na hi sundaram // niSiddho yatra tAtena tatraivA'haM yadAgamam / paraM me vAJchito lAbho nUnamatra bhaviSyati // // / / 1385 // // 1386 // // // 1387 // 1388 // // 1389 // // 1390 // // 1391 // // 1392 // 1393 // 1394 // 1395 // 1396 // 1397 // 1398 // ( yugmam ) pa prastAvaH * // / 178 // Page #361 -------------------------------------------------------------------------- ________________ prazastAH zakunA yAnenukUlapavanastathA / utsAho manasazcaitatsarva lAbhasya sUcakam // 1399 // tato yAnAtsamuttIrya prasannavadanAmbujaH / nivAsamakarodelAkUle zreSThisuto'tha saH // 1400 // tatra cA''nAyayAmAsa bhANDaM karmakaraistathA / dadau zulkadhanaM deyaM rAjapaJcakulasya yat // 1401 // AyayurvaNijastatra catvAro nagarAntarAt / te ratnacUDamityUcuH svAgatapraznapUrvakam // 1402 // zreSThiputra! yadatra tvaM muktvA'nyasthAnamAgataH / tatsAdhu vidadhe yena vayaM te svajanAH kila // 1403 // grahISyAmo vayaM sarva tAvakInaM krayANakam / yato bhAvI tavA''yAsaH kurvataH krayavikrayam // 1404 // idamasya hi mUlyaM yadvastubhistvayakoditaiH / yAnaM te pUrayiSyAmo gacchato nagaraM nijam // 1405 // evamastviti tenokte sarva tasya krayANakam / vibhajya svasvageheSu ninye taiH kUTabuddhibhiH // 1406 // tataH padAtisaMyukto vastrAdyADambarAnvitaH / sa cacAla purasyAntardraSTumanyAyabhUpatim // 1407 // kAruratrAntare kazcidupAnayugalaM varam / tasyopaDhaukayAmAsa svarNarUpyAdimaNDitam // 1408 // dApayitvA'tha tAmbUlaM tasmai zreSThisuto'vadat / kariSye tvAmahaM hRSTamityuktvA cA'gratogamat // 1409 // ekAkSaH kitavaH kazcidatho ratnAkarAtmajam / ityuvAca sahasreNa dravyasya mayakA kila // 1410 // stranetraM tvaripataH pArthe muktaM grahaNake'sti bhoH| tvatto'haM tadgrahISyAmi gRhANa tvaM tu tddhnm|| 1411 // (yugmana) ityuditvA''rpayadasau ratnacUDasya taddhanam / dadhyo so'thA'ghaTamAnaM vAkyameSa vdtyho| // 1412 // Page #362 -------------------------------------------------------------------------- ________________ paSTaH zAntinAmacaritram / // 179 // prasvAnaH * * * SEEXXXXXXXXXXXX tathA'pyupasthitaM vittaM svAyattaM prakaromyaham / pazcAdatrocaraM kizcidyayuktaM tatkariSyate // 1413 // evaM vicintya tadattaM gRhItvA tamabhASata / AgantavyaM tvayA''cAse sametasya mamA'ntikam // 1414 // tatazca purato yAntaM taM dRSTvA zreSThinandanam / jajalpurevamanyo'nyaM catvAro vyaMsako narAH // 1415 // tatraikaHsmAhanIramAnaM samudrasya gaGgAyAH sikatAmitim / buddhimanto vijAnanti na striyo hRdayaM punaH // 1416 // dvitIyo'vocadatyuktiH kenA'pyeSA prjlpitaa| yathA strIhRdayaM tadvavayaM vetti na ko'pydH||1417|| tRtIyaH sAha nA'satyaM pUrvasarisubhASitam / paraM zukraguruprakhyaiH kaizcidvijJAyate'pyadaH // 1418 // atha proktaM caturthena tAmraliptyAH samAgataH / bAlo'pyeSa vijAnAti sarvametacchrabhAkRtiH // 1419 // tatathA'nyo'vadahare vartate sA suraapgaa| tvaM ratnAkaranIrasya mAnamenaM hi kAraya // 1420 // evaM kRtvA haThAdvAdaM tena protsAhitastathA / tamartha zreSThiputro'pi yathA'GgIkRtavAnayam // 1421 // tvamevaM yadi kartA'si tadA naH kamalA tava / na ghedvayaM grahISyAmazcatvAro'pi zriyaM tava // 1422 // ityuditvA'munA sAdhaM vidadhe taiH karAhatiH / ratnacUDo'pi tatkRtvA cacAla puratastataH // 1423 // 1 dhUrtAH / * // 179 // Page #363 -------------------------------------------------------------------------- ________________ sa evaM cintayAmAsa yAk pitrA mmoditH| tADageva janaH sarvaH sthAnIyona pravartate // 1424 // eteSAM hanta kAryANAM nirvAho bhavitA katham / athavA yAmyahaM tAvadgaNikAyA niketanam // 1425 // yatsAnekamanuSyANAM cittaraJjanakarmaThA / jAnAti vividhopAyAna buddhidAtrI mamA'pyataH // 1426 // atha tatra gatasyA'syA'bhyutthAnaM vidadhe tayA / tenApi dattametasyai tadvittaM kitavArpitam // 1427 // abhyaGgodvartanasnAnabhojanAni sagauravam / kAritAni tayA tasya sandhyAkAlastato'bhavat // 1428 // sa tasyA vAsagehe'tha zayanIye manohare / niSasAda puraH sAsya sphArazRGgArazobhitA // 1429 // yAvat prakartumAreme sA goSThI vaiduSAzcitA / tAvadAkhyAya vArtA svAmityUce shresstthikhnunaa|| 1430 // ayi tvamatra vAstavyA vetsi svapuraceSTitam / kimeteSAM vivAdAnAM vada kArya mayottaram // 1431 // asminirvAhite kArye raDAvAta tvayA saha / ahaM subhra kariSyAmi sacinto'smyadhunA punH||1432|| pratyUce dhImatI sA taM zRNu sundara! kAraNam / devAdiha samAyAti yaH kshcidvyvhaarikH|| 1433 // sa etaigRhyate sarvaiH sarvasvaM vacanAparaiH / upAttavibhavasyAMzo dIyate tu mahIpateH // 1434 // sacivasya dvitIyo'zastRtIyaH zreSThinastathA / ArakSakasya turyAMzaH paJcamastu purodhasaH // 1435 // manmAturyamaghaNTAyAH SaSThoM'zastatra dIyate / sarvo'pi karaNAcArastadane kriyate param // 1436 / / 1 nyaayH| Page #364 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram // 18 // prastAva atiprajJAvatI sA tUttarapratyuttarAdikam / teSAM sarva samAkhyAti yogyaM svasya parasya ca // 1437 // samIpe yamaghaNTAyAstvAM neSyAmyAtmanA saha / tatropaviSTaH zrotA'si tadvAtA tvamapi sphuTam // 1438 // ityAkhyAya striyo veSa paridhApya tayA'tha saH / ninye samIpamakAyAstadaudAryaprahRSTayA // 1439 // kRtvA praNAmamAsInA kuTTinyA bhnnitaasutaa| he vatse ! bAlikA keyamAgateha tvayA saha // 1440 // sAkhyadUpavatInAmnI zrIdattazreSThinaH sutA / he amba ! bAlikeyaM me vayasyA praannvllbhaa||1441 / / mamaikavAraM dharmadhye saMcarantyA yathA tthaa| milatyeSA dine'smiMzca vyAkSiptA'bhUtsvamandire // 1442 // kRtvA miSAntaraM kiciniHsRtyAgArato'dhunA / mameyaM milanAyA''gAdAnItA catato mayA // 1443 // atrAntare'ntike'kAyA vaNijaste samAgatAH / sakalaM ratnacUDasya jagRhe yaiH krayANakam // 1444 // nyastAsanopaviSTAste bhaNitA ymghnnttyaa| nanvadya yAnikaH kazcidihA''yAtaH zruto mayA // 1445 // tecocanAgato'styaka stmbhtiirthaadvnniksutH| soce tatrA''gate lAbho jAtaH kazcana vo navA // 1446 // tataH RyANakagrAhe tathA taiH kathite sati / kudinyuvAca no lAbhaH sA hAnirbhavatAmaho // 1447 // kathaM hAniriyamiti pRSTe taiH sA'bhyadhAtU punaH / tadiSTavastunA yAnaM pUraNIyaM hi tasya yat // 1448 // icchA cA'nekarUpA syAttato'sau mshkaa'sthibhiH| cetkArayati pUrNa tat yUyaM kuruta bhoH kimu1|| 1449 // 1 nAvikaH / // 18 // Page #365 -------------------------------------------------------------------------- ________________ SEEEEEEEEEEEEE. 31 jalpuste na tasyedRgdhIprapaJco bhaviSyati / yenA'sau bAlako mugdho'pragalbhavacanastathA // 1450 // jagAda kuTTinI cAla ityavajJA'tra nocitA / bAlo'pi syAt sudhIH kazcitkazcidvRddho'pyapaNDitaH // 1451 // anyacca - dhUrtalokocitamidaM vetti sarvo'pi pattanam / sa evA'tra samAyAti yasya syaacchemussiiblm|| 1452 // saMjAte bhavatAM lAbhe bhavellAbho mamA'pi bhoH / na hyAtmA: prINanIyo'yaM paraM vyarthamanorathaiH // 1453 // ityuktAste yayuH svaukaH so'tha zilpI samAgataH / viprekRSTopaviSTa:- sannityUce vikasanmukhaH // 1454 // akkAdya zreSThinaH putraH kazcidatrAyayau pure / arpitaM mayakA tasyopAnadyugmaM manoharam / / 1455 // kariSyAmi prahRSTaM tvAmityukto'smyamunA tataH / gRhIte tasya sarvasve bhAvinI me prahRSTatA // 1456 // tato'hamIdRzaM vArtAmAgAM tava niveditum / tavA'pi bhavitA bhAgastadvittasyA'mbike ! yataH || 1457 // akkAsvocadare kauro ! svAnurUpo manorathaH / kartavyaH puruSeNeha tallo (lA)bhaH kA tavedRzaH 1 / / 1458 // narendratanayotpatti nivedya tvAmasau yadA / hRSTo-no veti vaktA bhostadA te kIdRzI gatiH 1 // 1459 // 'yayau so'pi tatA''gAd dyUtakAraH sa ekdRk| so'pyA''tmadhUrtatAvAta kuTTinyagre nyavedayat / / 1460 // vihasya yamaghaNToce tavAsho kUTasUtraNA / paraM tanna kRtaM sAdhu dattaM svaM tasya yavA // 1461 // so'bravIttaddhanAdAnasatyaGkAra ivA'rpitam / mayA hi svadhanaM tasya tattvaM vakSIdRzaM katham 1 1- buddhibalam / 2 dUramupaviSTaH / 3 zilpin / 4 kUTaracanA | // 1462 // **** Page #366 -------------------------------------------------------------------------- ________________ SaSThaH zAntinApacaritram prastAvA // 181 // kuTTinyuvAca no zakyaM hartuM kenA'pi taddhanam / socadanmadgrahAnmokSaH kathaM tasya bhaviSyati // 1463 // akkA bhUyo'bhyadhAdakSi kasyA'pyanyasya dehinaH / tadrUpamathavA vastu tavA'yaM DhaukayiSyati // 1464 // mAmakInamidaM nAkSi yadA vaktA bhavA~stadA / kSiptvA tolanayantre taccAmevaM saMvadiSyati // 1465 // kSipAtra netramAtmIyaM tulye jAte ubhe api / grAhye ime tvayetyuktastena tvaM kiM kariSyasi // 1466 // jagAda kitavo buddhikauzalaM hi tavedRzam / tato'sya gRhasarvasvaM mama hastagataM khalu // 1467 // utthAya prayayoM so'pi tataste vyasakA nraaH| Agatya kathayAmAsustasyAstAmAtmanaH kathAm / / 1468 / / tayeti bhaNitAste'tha prapaJce bhavatAmapi / na kiJcidapi pazyAmi svArtha nijamanISayA // 1469 // mayA samudranIrasya mAnaM kArya hi sarvathA / yuSmAbhinimnAgAtoyaM pRthakkArya tataH punaH // 1470 // ityuktAstena tatkartumazaktA yUyameva bhoH / lapsyadhve gRhasarvasvaharaNaM dInavAdinaH // 1471 // yugmam // yayuste'pi nijaM sthAnaM tatsarvaM zreSThinandanaH / zrutvA babhAra citte sve prahRSTo guruvAkyavat // 1472 // tataH sthAnAtsamutthAya sa samaM rnnghnnttyaa| Ayayau tadgRhe tAM caa'nujnyaapyaagaannijaashrye|| 1473 // tatazca kuTTinIproktopAyena sakalAnyapi / kAryANi sAdhayAmAsa ralacUDo mahAmatiH // 1474 // mANDagrAhivaNikSArthAcaturlakSamitaM dhnm| vAya'mbucArikAribhyo'pyetAvatso'grahIbalAt // 1475 // tena vyatikaraNA'yaM babhUva viditaH pure / anyeyurupadApANiryayau ca nRpasannidhau // 1476 // // 181 // Page #367 -------------------------------------------------------------------------- ________________ kRtapraNAmamAsInaM tamatho mediniiptiH| papraccha sarvavRttAntaM so'pi tasya zazaMsa tam // 1477 // sodhthA'vocadaho! asya puMso mahAtmyamadbhutam / yenA'smannagarasyA'pi lokaadvittmupaadde|| 1478 // taM jagAda ca bho bhadra ! tuSTo'haM kiM karomi te / yayAce ratnacUDo'pi nRpAttAMgaNikAM priyAm // 1479 // tato rAjJA samAdiSTA jajJe'sAvasya gehinii| tasyAzca kArayAmAsa prabhUtAbharaNAnyasau // 1480 // evaM saMprApte lAbhe'sAvupAdAya krayANakam / tena saMpUrya yAnaM ca svasthAnagamanotsukaH // 1481 // tatrAdhirUDhaHkSemeNa nistIrya saritAM patim / stokaireva dinarAgAta punastAMnagarI nijAm // 1482 // yugmam // zreSThI purogatenaikapuMsA ratnAkaro'tha saH / saMvardhitaH pramodena tadAgamanavArtayA // 1483 // gatvA'pabhimukhametena mahotsavapurassaram / nijAvAsaM samAninye sapriyastanayo nijaH // 1484 // ratnacUDaH sadAro'pi prANamaccaraNadvayIm / piturmAtuH zubhAzIbhistaM cA'vardhayatAmimau // 1485 // pitrA pRSTaH svavRttAntaM so'tha sarva nyavedayat / taM zrutvA pramadaM zreSThI babhAra hRdaye'dhikam // 1486 // ISacca varNayAmAsa tadguNAn vacasA yataH / putraprazaMsA gurubhiH prAyeNa kriyate na hi // 1487 // gRhItvA'kSatapAtrANi lokastasyA''yayau gRhe / samAnanaM yathAyogyaM kRtvA taM visasarja saH // 1488 // saubhAgyamaJjarI sA tu vezyA taM draSTumAgatA / AsayitvA''sane ratnacUDenaivaM prajalpitA // 1489 // madre! tvadupadezena gatvA dezAntare mayA / upArjiteyaM kamalA kamalAkSI ca vallabhA - // 1490 // Page #368 -------------------------------------------------------------------------- ________________ pAntinAthacaritram // 182 // prastAva vstraabhrnnsndohai| sA'pi saMmAnitA'munA / Uce'hamapi rAjJA'nujJAtA syAM gRhiNI tava // 1491 // upAyanena bhUpAlastoSito'nena bhUyasA / tatazcA'nujJayA rAjJo jajJe sA'pyasya gehinI' // 1492 // tatastena-piturdravyaM piturevaH parigrahe / vidadhe zeSadravyeNa tyAgamogau cakAra saH // 1493 // anyAni ca kalatrANi vidhinA pariNItavAn / kArayAmAsa nagare tatrocairjinamandiram // 1494 / / ciraMbhogazriyaM bhuktvA jAtaputraH sako'nyadA | zuzrAva sadguroH pArzve dharma prvjitsttH|| 1495 // pravajyA pAlayitvA'tha vipadyA'nte smaadhinaa| gataH svarga mahAnandapadaM ca sa yayau kramAt // 1496 // atropanayaH kArya:sukulaM martyajanmedaM bhavyaprANI vaNikasutaH / janako dharmabodho'sya gururvA hitakAraka: zraddhAdijanitaprotsAhanA vezyAvAsamA / puNyalakSmyA upacayaM kartu sA'pi bhavedyataH / // 1498 // mUladravyaM ca cAritramarpita guruNA svayam / aniSTapUniSedhazca smAraNA vAraNA guroH // 1499 // saMyamo'yaM mahApotastaraNIyo bhavAmbudhiH / karNadhArakatulyAzca sAdharmikatapodhanAH // 1500 // bhavitavyaniyogAmA pramAdaH parikIrtitaH / anItipurasaMkAzaM duHpravRttipravartanam // 1501 // anyAyabhUpatimoho bhANDagrAhivaNiksamAH kaSAyAstatra catvAro vivekadhanahAriNaH // 1502 // viSayAzA ca vezyeva sA'kA krmpriinntiH|saa ca pUrvabhavakRtA jantoH sumatidAyinI // 1503 / / Sus5EXERVtara Page #369 -------------------------------------------------------------------------- ________________ . . ullaMdhya sarvamazubhaM tatprabhAveNaM dehabhRta / punarAnIyate-dharmamArge janmakSitAviva // 1504 // ityAdhupanayaH sarvo yathAyoga mniissibhiH| karaNIyo dharmavidhirdharmapuSTividhitsayA / // 1505 // // iti ratnacUDakathA / / kRtA gaNadhareNaivaM pravarA dharmadezanA / kathitA dvAdazAGgIca yA svayaM tena nirmitA // 1506 // sAdhUnAM ca dazavidhA sAmAcArI prakAzitA / teSAmazeSakRtyaM ca zrutakevalinA'munA // 1507 // iti zAntijinavaro-vijahAra mahItale / bhavyAmbujavanaM nityaM saravatpratibodhayan // 1508 // kecidbhagavataH pArzve pravrajyAM jagRhurjanAH / gRhasthadharma kecica zubhabhAvAtprapedire // 1509 // kecanA'viratasamyagdRSTayo bhadrakAH pare - saMjAyante sma bhagavaThThIzAntipratibodhitAH // 1510 // sarvasyA'pi tamo naemudite jinbhaaskre| kauzikAnAmivA'ndhatvamabhavyAnAmabhUca tat // 1511 // vahninA'pi na sidhyanti yathA kakaTukAH knnaaH| tathA siddhiramavyAnAM jinenA'pina jAyate // 1512 // yathoparakSitau dhAnyaM na syAvRSTe'pi nIrade / bodho na syAdabhavyAnAM jinadezanayA tathA // 1513 // yatra yatra janapade-zrIzAntirvyaharatu prabhuH / sarvaduritopazAntistatra tatrA'bhavajane // 1514 // nA'bhUvana yojanazatamadhye viharati prabhau / durbhikSaDamarAdIni pIDAkArINi dehinAm // 1515 // phalapuSpAkulA vRkSA,vasudhA.sukhasaJcarA / paJcaviMzatiyojanyAmabhUdevaM jinAgame // 1516 // Page #370 -------------------------------------------------------------------------- ________________ zAntinAcacaritram // 183 // / / 1520 / / ityAdijinamAhAtmyaM vizvavismayakArakam / kigradasmAdRzaistucchabuddhibhirbhayate bhuvi // / 1517 // yo na palyopamAyuSko yo na jihvAsahasrakaH / sa kathaM varNayatyetatpuNyamAhAtmyamarhatAm 1 / / 1518 / / vijAnAti jinendrANAM ko niHzeSaguNotkaram / ta eva hi vijAnanti divyajJAnena taM punaH // 1519 // ityadbhutaikacaritaH zrIzAntijinapuGgavaH / vijahAra dharApIThe lokAnAM hitakAmyayA 'cakrAyudhagaNadharaH saha zAntijinendunA / vicacAra prakurvANaH zuzrUSAM tasya bhUtale jAnannapi vibhoH pArzve cakre pRcchA anekazaH / pratibodhakRte bhavyajIvAnAM bhagavAnasau evaM zAnti jinendreNa pRthvyAM viharatA satA / sadviSaSTisahasrANi dIkSitA munipuGgavAH ekaSaSTisahasrANi SaTzatairadhikAni ca / prabhuNA dIkSitAstena zramaNyaH zIlazobhitAH satsamyaktvaguNabhRtAM suzrAddhavratadhAriNAm / jIvAjIvAdisattacvavedinAM pApabhedinAm dharmAdakSobhaNIyAnAM rakSoyakSAmarAdibhiH / asthimajjAnurAgeNa raktAnAM jinazAsane samucchita phalahakA pihitadvAravezmanAm / nityaM tyaktapravezAnAM paroko'ntaH purAdiSu jinavAkyametadarthaH paramArthastathaiva ca / anartha zeSamityagre sarvalokasya zaMsatAm caturdazyaSTamIrAkA'mAvAsyAsu ca pauSadham / kurvatAmazanAdyaizca pratilAbhayatAM munIn zrI zAntijinanAthena bodhitAnAmagAriNAm / navatisahasrAyuktA jAtA lakSadvayI varA // 1521 // // 1522 // // 1523 // / / 1524 / / / / 1525 / / / / 1526 // // 1527 // // 1528 // / / 1529 / / // 1.530 / / SaDbhiH kulakam pacha prastAvaH // 183 // Page #371 -------------------------------------------------------------------------- ________________ pUrvoditaguNairyuktAH zrAvikAstrijagadguroH / trinavatisahasrANi trINi lakSANi cA'bhavan // 1531 // ajinAnAM jina ivA'tItA'nAgatavedinAm / caturdazapUrvabhRtAM sahasrANyaSTa cA'bhavan // 1532 // pazyatAM rUpidravyANi saGkhyAtAnnRbhavA~stathA / sahasratritayaM zAnteravadhijJAninAmabhUt // 1533 // viduSAM samayakSetragatasaMjJimanorathAn / manaHparyayavatAM jAtA sahasracatuSTayI // 1534 // tathA catuHsahasrANi babhUvustrizatAni ca / kevalajJAnayuktAnAM sAdhUnAM sarvadarzinAm // 1535 // vaikurvikalabdhInAM SaTsahasrANi cA'bhavan / catuHzatAdhike dve tu sahasra vAdinAM tathA // 1536 // vaiyAvRttyodyato nityaM dhvastapratyUhasaJcayaH / yakSo'bhUgaruDo nAmnA tIrthe zAntijinezituH // 1537 // sarvadA kRtasAnnidhyA nirvANI nAma vizrutA / zrImataH zAntinAthasya jajJe zAsanadevatA // 1538 // paryupAstikaro nityaM cakrAyudhanRpAtmajaH / babhUva zAntinAthasya rAjA koNAcalA'bhidhaH // 1539 // catvAriMzaddhanustuGga mRgAI kAJcanadyutim / trijagatyapratirUpaM zrIzAnterabhavadvapuH // 1540 // catvAro janmajA ekAdaza karmakSayodbhavAH / ekonaviMzatizcAnye devasaddhena nirmitAH catakhrizadatizayA ete siddhaantbhaassitaaH| yathA'nyeSAM tIrthakRtAM zAnterapi tathA'bhavan // 1542 // yugmam // bhuvanatrayanAthatvasUcakAni jinezituH / prAtihAryANi tasyA'STAvazokAdIni jajJire // 1543 // evaM tribhuvanazreyAsthAnaM zAntirapAlayat / sa pazcaviMzativarSasahasrANyanagAratAm // 1544 // Ste3SD Page #372 -------------------------------------------------------------------------- ________________ zAntinA pachaH prastAva: pacaritram // 184 // UnAnyekena varSeNa tAni kevalitAM punH| varSalakSamanUnaM ca sarvAyurabhavatprabhoH // 1545 // nirvANasamayaM svasyA''sannaM jJAtvA jagadguru / Arurohaca zikhare sametasya- mahIbhRtaH // 1546 // vijJAtasvAminirvANA: surendrA etya satvaram / cakrustatrA'ntyasamavasaraNaM saraNaM zriyAm // 1547 // tatropavizya bhagavA~zcakre paryantadezanAm / Acakhyau sarvasAvAnAmanityatvaM mahItale // 1548 // ityuvAca ca bho bhavyA-kArya tatkarma kiJcana / yena sAprApyate muktirmuktvA'sArAM bhvsthitim|| 1549 // atrA'ntare gaNadharaH pAdapraNatipUrvakam / papracchai jinaM kIyUpAM siddhirbhavatyaso // 1550 // prabhuH provAca sA hArahIracandrakarojjvalA / yojanAnAM paJcacatvAriMzallakSANi vistRtA / || 1551 // zvetottAnavaracchatrasamasaMsthAnasaMsthitA / sakalasyA'pi lokasya sAdhyabhAge pratiSThitA // 1552 // piNDe ca yojanAnyaSTau madhyabhAge sakA punH| jAyate mazikApatratanvI cAnte kramAdiyam // 1553 // yadantyayojanaM tasyA'ntyakrozasya SaDaMzake / siddhAH prtisstthitaasttraa'nntsaukhysmnvitaaH|| 1554 // tatra janmajarAmRtyurogazokAyupadravAH / na jAyante kaSAyAzca kSuttRSAdyAzca dehinAm // 1555 // saukhya nirupama tatra vartate--susthiraM param / mugdhalokAnumAnenopamA tasyeha-dIyate / / 1556 // tathAhi-zrIsaMketapurasvAmI zatrumardanabhUpatiH / viparItaturaGgeNa hRtaH kAntAramAsadata // 1557 // gADhazramavazAjAtatRSNApIDitavigrahaH / mUrchayA'tucchayA so'tha papAta pRthivItale // 1558 // 184 // Page #373 -------------------------------------------------------------------------- ________________ *******ICS 1564 // pratyAsannagirau tatra vasanti sma pulIndrakAH / kandamUlaphalAhArAstaruvalkalacIvarAH // 1559 // zilAyAmAsanaM teSAM zayanaM ca zilAtale / AtmAnaM sukhinaM te'pi manyamAnA ' ado'vadan / / 1560 / / sulabhaM nairjharaM vAri sadA sannihitA priyA / zubho vAsaH pulIndrANAM zrUyate nA'hitaM vacaH / / 1561 / / teSAM madhyAdatha kathita pulIndraH samupAyayau / tatraH yatrA'bhavadbhUpo mUrchayA patito bhuvi / / 1562 / / bhUpaNairbhUSitAGgatvAjjJAtvA taM pRthivIpatim / sa evaM cintayAmAsa tRSNayaiSa 'vipetsyate // 1563 // asmi~zca saMsthite pRthvI nirnAthA sakalA bhavet / tadayaM nIrapAnena yuktoM jIvayituM mama // jIvanIyamathAnIya palAzAnAM puTena saH / pAyayAmAsa nRpatiM tataH svastho babhUva saH / / tasyopakAramatulaM dadhAno mAnase nRpaH / yAvadasthAt kSaNaM vArtA prakurvANo'munA saha // tAvattatrA''yayustasya sainikAstaitha' 'Dhaukitam / rAjJo bhakSyaM modakAdi zItalaM salilaM tathA / / pulIndrasyA'pi tadbhakSyaM dApitaM pRthivIbhujA / sukhAsanagataH svena sahA''nItaH pure- ca saH / / kArayitvA tataH snAnaM paridhApya' suvAsasI / bhUSaNabhUSitaJcAruzrIkhaNDAdyairvilipya ca // zAlidAlyAdisadbhakSyaimajitazcA'tigauravAt / dattaM trayodazaguNakhyAtaM tAmbUlamasya ca // zete sma cAruzayyAyAM ramyAvAsagato'tha saH / hataM tasyA''zuM dAridryaM yasya tuSTo mahIpatiH // 1 mariSyati / 2 mRte / -3' jalam / 1565 / / 1566 // 1567 / / 1568 // 1569 // 1570 // 1571 // Page #374 -------------------------------------------------------------------------- ________________ zAntinAdhacaritram prastAva itthaM saMprAptasaukhyo'pi visasmAra vanaM na sH| tatra svairavihAraM ca nijAM sahacarI ca taam||1572 // kikillipallavAhAraM sundare nandane vane / carannapi smaratyeva karamaH svAM marusthalIm // 1573 // paraM zazAka no gantuM pattibhiH suniyantritaH / evamasthAttatra kAlaM kiyantamasako tathA // 1574 // varSAkAle'nyadA''yAte garjatyambudhare'sakRt / vidyudvilAse jAte ca so'bhUdvirahapIDitaH // 1575 // meghagajArravo vidyudvilAsaH kekinAM svaraH / duHsaho virahArtAnAmekaiko yamadaNDavat // 1576 // so'tha dadhyau suvastrAlaGkAro yAsyAmyahaM yadi / bhAvinIvyAhRtistanme namasyaiva gtiHshubhaa|| 1577 // evaM vicintya vaJcayitvA yAmikAna sa kathaJcana / niHsRtya bhavanAdrAtrau zanaiH svsthaanmaayyau||1578|| anyAkAramamuM dRSTvA saMbhrAntaM tatkuTumbakam / papraccha hanta ko'si tvaM so'vdttaavko'smyhm|| 1579 // tatazca pratyabhijJAya pRSTastanmAnuSairayam / kvA'sthAH kAlamiyantaM tvaM ki vA kaantistvedRshii||1580|| tatastena svavRttAntaH sarvasteSAM niveditaH / kathitaM cAnubhUtaM tadgrAmavAsAdikaM sukham // 1581 // zaMsa kIzarUpaM taditi bhUyo'pi pRcchatAm / tatpratItopamAnena teSAM kathayati sa saH // 1582 / / susvAdaphalakandAmA modakA bhakSitA mayA / bhuktaM ca zAlidAlyAdi nIvArAdhazanopamam // 1583 // patrANi gundikApatrasamAnyazitavAnaham / zAlmalIkaNTakAkAra tathA pUgIphalaM daduH // 1584 // cAruvalkalasaMkAze paridhIte mayA'mbare / varNaprasUnamAlAmabhUSaNAni tathaiva ca - // 1585 // // 185 // Page #375 -------------------------------------------------------------------------- ________________ SASEXXXXXXXXXEEXEEXXXXXXXXX nIrandhrakandarAkAre prAsAde'pyuSito'smyaham / zilAtale vA vipulazayyAyAM zayitastathA // 1586 // sa evamupameyasya pradhAnasyA'pi vastunaH / asAravastunA svAnumAnenopamiti vyadhAt // 1587 / / evaM saMsArilokasya purato'smAdRzairapi / siddhisaukhyamiha lokAnumAnenopamIyate // 1588 // yatkAmabhogajaM loke yacca divyaM mahatsukham / tato'nantaguNa saukhyaM siddhAnAM zAzvataM bhavet // 1589 // evamAkhyAya bhagavAn ttHsthaanaatsmutthitH| pradhAnazikhare kvApyA''rurohA'sya mhiibhRtH|| 1590 // kevalajJAninAM cArusAdhUnAM navabhiH shtaiH| sAdha zAntijinastatra mAsikA'nazanaM vyadhAt // 1591 / / sarve'pi saparIvArAH surendrAstrijagatprabhoH / paramaprItisampannAzcakrire paryupAsanam // 1592 // jyeSThazyAmatrayodazyAM bharaNIsthe nizAkare / zuklasya caramaM bhedaM dhyAyana siddhi yayau prabhuH // 1593 // sarve'pi sAdhavastatra jagmuste kramayogataH / jAyate'punarAvRttirgatAnAM yatra dehinAm // 1594 // jJAtvA siddhigataM nAthaM devadevIgaNAnvitAH / surendrAH zokasaMpUrNA azrupAtavidhAyinaH // 1595 // ta evaM vilapanti sma smAraM smAraM prabhorguNAn / yato vaikriyarUpAste samAyAnti mahItale // 1596 // hA nAtha! saMzayadhvAntavicchedanadivAkara muktvA'nAthAnihA'smAstvaM shriishaantokgto'sihaa?|1597/ svasvabhApAparINAmAtizayA''halAdadAyinIm / vinAbhavantaM he nAtha!kaH kartAdharmadezanAm // 1598 // 1 vA ivArthe / Page #376 -------------------------------------------------------------------------- ________________ zAntinAacaritram SaSThaH prastAva: durmikSetyAdyazivAnAM lokabAdhAvidhAyinAm / kaH kopazama nAtha! saMprApte tvayi nirvRtim // 1599 // hitvA nirjarakRtyAni 'samAgatya mhiitle| vayaM kasyeha kartAsmaH zuzrUSAM tvAM vinA prabho // 1600 // iti khedaparAste'tha kSIrodadhyAdisaMbaraiH / zarIraM snapayAmAsuH zAntinAthajinezituH // 1601 // sanandanavanAnItaharicandanadAruNaH / gharSaNA'tisugandhena tattairbhaktyA vyalipyata // 1602 // karpUraM tanmukhe datvA devadUSyeNa vAsasA / AcchAditaM tadagarusugandhena ca vAsitam // 1603 // mandArapArijAtakasantAnakatarUdbhavaiH / puSpaiH saMpUjitaM bhaktyA surendrairbhagavadvapuH // 1604 // vararatnanirmitAyAM zibikAyAM tatazca tat / tairakSepi citA nairRtyAM cakre candanadArumiH // 1605 / / zivikA sA samutpAkhya nItA taistatra khedibhiH / prakSiptaM ca citAmadhye jainendraM tadpuSTaram // 1606 // kRtyaM zeSAnagArANAM cakrurvaimAnikA'marAH / mukhena muktastatrA'gnirdevairagnikumArakaiH // 1607 // tataH prajvAlito vAyukumArairvAyunA'nalaH / dagdhe ca tena palelazoNite bhagavattanau // 1608 // tato meghamukhairmuktvA nIraM surabhi zItalam / amarpakSamayevAzuzAmitaH sa citA'nalaH // 1609 // tatazca dakSiNAM daMSTrAmUlasthAmAdyavAsavaH / jagrAha camarendrazvAdhaHsthitAmaparAmimAm // 1610 // uparyadhogate vAmadaMSTre-bhagavato mukhAta / IzAnendro balIndrazca bhaktyA jagRhatuH kramAt // 1611 / / 1. saMbaraM jalam / 22. dAruH kASTham / 3 indraiH| 4 santAnakaH kalpavRkSaH / 5 palale mAMsam / Page #377 -------------------------------------------------------------------------- ________________ EEEEEEEEEEEEEEEEEE: // 1614 // 1615 // zeSA'STAviMzatirdantAstatsaMkhyaiH zeSavAsavaiH / sarvairjagRhire'sthIni zeSairanimiSaiH punaH vidyAdharA narAcaiva citAbhasma jaMgadguroH / gRhNanti sma prayatnena sarvopadravanAzanam evaM vinisaMskArAH surendrA bhagavattanoH / cakruH stUpaM varaM tatra svarNaratnavinirmitam tasyopari svarNamayIM pratimAM trijagatprabhoH / kRtvA te pUjayAmAsuH zrIzAnterbhaktipUrvakam // kRtvA nandIzvare yAtrAM svasvasthAneSu te yayuH / sarve surAsurAH zAnti saMsmarantaH prabhuM hRdi // 1616 // cakrAyudho'tha bhagavAn bahumAdhuMgaNAnvitaH / vijahAra mahIpIThe bhavikAn pratibodhayan // 1617 // vAtikarmavinirmuktaH saMjAtaH so'pi kevalI | punarviharati smorvyA devendraiH paripUjitaH // 1618 // ito'sti bharatakSetre madhyakhaNDe surArcitam / bhuvi khyAtaM koTizilAbhidhAnaM tIrthamuttamam // 1619 // vidhAyA'nazanaM tatra bahukevalisaMyutaH / cakrAyudhagaMNadharaH puNyAtmA prayayau zivam / / 1620 / / tasyAM zilAyAM kAlena bahvayaH saMyatakoTayaH / siddhAcakrAyudhAMhibhyAM yakA pUrva pavitritAM / / 1621 // tadyathA- siddhe gaNadhare tasmiMstIrthe zAntijinezituH / siddhAstatra mahAtIrthe saGkhyAtA yatikoTayaH // 1622 // kunyorapi bhagavatastIrthe tatra zilAtale / sAdhUnAM koTayaH siddhAH saGkhyAtAM gatapApakAH // / 1623 || asya svAminastIrthe sAdhudvAdazakoTayaH / aSTaprakAra karmANi kSapayitvA zivaM gatAH // 1624 // tIrthe mallijinendrasya kevalajJAnadhAriNAm / paDatra koTayaH prAptA nirvANaM vratazAlinAm / / 1625 / / 32 // 1612 // // 1613 // Page #378 -------------------------------------------------------------------------- ________________ zAntinA thacaritram // 187 // munisuvratanAthasya tIrthe tIrthe'tra vizrute / sAdhUnAM koTayastisraH saMprAptAH padamavyayam // 1626 // tIrthe namijinasyAspi koTirekA mahAtmanAm / siddhAstatrA'nagArANAM suvizuddha kriyAvatAm / / 1627 // evamanye'pi bahavaH siddhA ye tatra sAdhavaH / kAlena gacchatA te'tra granthe na kathitA mayA / / 1628 // yeSAM tIrthakRtAM tIrthe siddhA koTiranUnakA / tAnyeva kathitA'nyatra seyaM koTizilA tataH / / 1629 // cAraNazramaNaiH siddhayardevAsuraistathA / tadbhaktyA vandyate nityaM tIrthaM koTizilAbhidham // / 1630 // itthaM zAntijinezvarasya mayakA prokto bhavo dvAdazaH, zrAddhadvAdazasaGkhyasadvratakathAsaMlekhanAbandhuraH / saccakrAyudhanAmadheyagaNabhRvyAkhyAnasaMvardhito, vyAkhyAtaM sakalaM caritramapi tattasyaiva tIrthezituH // 1631 // yasyopasargAH smaraNAtprayAnti, vizve yadIyAzca guNA na mAnti / yasyA'GgalakSmyA kanakasya kAntiH, saMghasya zAMti sa karotu zAntiH // ityAcAryazrIajitaprabhasUriviracite zrIzAntinAthacarite dvAdazabhavavarNano nAma SaSThaH prastAvaH // 6 // 0000 // 1632 // // iti zrI zAntinAtha caritram // SaSThaH prastAvaH jJAna bhaMDAra, anya naM.............. A. zrI candresara jIi, // 187 // Page #379 -------------------------------------------------------------------------- ________________ ____ Agamodaya samitinA graMtho zrImajjainasidhdhAntavAcanAmakAzanakArikA . zeTha de0 lA jai0 pu0 phaDanA graMtho. naMdIsUtra 2-4-0 anuyogaddhAra .. 2-8-0 zrImatI AgamodayasamitiH AnaMda kAvya ma0 mau0 4 dhuM 0-12-0 radhAnAMga uttarArdha . 4-0-0 " , 5mu0-10-0 bhagavanIsUtra tRtIyabhAga . . 3-4-0 nA:-zrImallItIrtha vIra saM0 2441 mAghazukdazamyAm / 6 Tu 0-12-0 vicArasAra prakaraNa . 0-8-0 zrAddha pratikramaNa mUtra 2-0-0 nirayAvalI sUtra . 0-12-0 sena prazna (praznottara ratnAkara) 1-0-0 vizepAdazyaka gAthA / Avazyaka ToppaNa 1.12-0 vipayAkArAdi krama 0-5-0 jabudvIpa prajJapi saTIka uttarArdha 2-0-0 gacchAcAra payanno. 0-6-0 zrIpAlacaritra saMskRta 0.940 dharmabiMdu prakaraNa 0-12-0 mUkta muktAvalI 2-0vizepAvazyaka bhASya mUla) pravacana sAroddhAra saTIka pUrvAdha 3-0-0 tthA TikAnuM gujarAtI 2-0-0 taMdula vaiyAlIya payanno saTIka bhApAntara bhA. 1 lo. 1-8-0 rAyapaseNo.... 1-8-0 prAptisthAna: vizati sthAnaka padyakaddha 1-0-. jaina phIlIsophI... 1-0-0 kalpasUtra subodhikA 2-0-0 __ mAstara vijayacaMda mohanalAla 0-14-0 suvodhA samAcAro 0-12-0 The0 de0 lA0 dharmazALA, gopIpurA-surata. zrIpAla caritramAkRta sAvacuNika 1-4-0 prati 6000 saM0 1982 yoga Page #380 -------------------------------------------------------------------------- Page #381 -------------------------------------------------------------------------- _