________________
धान्तिनापचरित्रम् ॥१६॥
प्रस्ताव
B
प्रमादाद्विस्मृतोऽयेयुः सोऽसिरस्य गृहाजिरे । रात्रौ गृहान्तः सुप्तस्य स्मृतश्च प्रहरद्वये ॥९०८ ॥ परं प्रमाददोषेण नाऽऽनीतः स गृहान्तरे । कोऽग्रहीष्यत्यमुमिति ध्यायनिद्रामवाप सः ॥९०९॥ अत्रान्तरे कथमपि प्रविष्टा दुष्टचेष्टिताः । रजन्याश्चरमे यामे तस्करास्तस्य मन्दिरे ॥९१०॥ तं गृहीत्वा ययुस्तेऽथ तबलेन दुराशयाः । कथश्चिजगृहुर्बन्दे नगरश्रेष्ठिनः सुतम् ॥९११॥ राजलोंकहताचोरा हतः श्रेष्ठिसुतस्तु तैः । खड्गः समृद्धदत्तस्य ढौकितश्च महीपतेः ॥९१२॥ क्रुद्धेन भूभुजाऽऽकार्य प्रोक्तोऽसौ किमरे त्वया । अकारि पापकर्मेदं कृपाणोऽयं यतस्तव ॥९१३ ॥ ततश्च कथिता तेन खड्गविस्मृतिजा कथा । तथापि दण्डितो राज्ञाऽनर्थदण्डे को सकः ॥९१४ ॥ सोऽन्येरधुरर्पयामास याचितः सहसा विषम् । अपरिज्ञाय कस्याऽपि वैरिणः पृथिवीपतेः ॥९१५ ॥ सरोऽन्तस्तेन तत् क्षिप्तं घातनार्थ धरापतेः । पीते तस्मिन् जले केचित्संपाप्ता निधनं जनाः।। ९१६ ॥ किमेतदिति भूपस्य जिज्ञासोर्मुलशुद्धिना। केनचित् कथिता पुंसा प्रवृत्तिर्विपदानजा ॥९१७ ॥ ततस्तेन नरेन्द्रेण स्मरता नीतिमात्मनः । पुनः समृद्धदत्तः सोऽन्यायकारीति दण्डितः ॥९१८॥ ग्रामपर्वद्युपविष्टो यावदासीत्सकोऽन्यदा । तावत्कौटुम्बिकः कश्चित्तत्रागाद् वृषयुग्मभृत् ॥९१९॥ समृद्धस्तमथामाक्षीदेतौ वत्सतरौ त्वया। किं नु भो दमितो नो वा नेति प्रोवाच सोऽपि तम् ॥ ९२० ॥ पुनः समृद्धोऽवादीद्भोराराघातादिभिस्त्वया । दमितव्यो वृषावेतौ भूत्वा निर्दयचेतसा ॥९२१ ॥
BSTRISABHA
॥१६॥