________________
SXXXXXXXXXXXXXXEXAXEEEEXXXX
श्रुत्वा तनिष्ठुरं वाक्यं तस्मै चुकुपतुर्वृषौ । प्रायेण देहिनां दुःखं नोच्यमानमपि प्रियम् ॥९२२ ॥ ततस्तेन बलीववन्येधुर्वाहितौ तथा । बभूव सुकुमारत्वादन्तस्त्रोटो यथा तयोः ॥९२३ ॥ क्षपयित्वाऽऽत्मदुष्कर्माकामनिर्जरया शुभौ । व्यन्तरौ समजायेतामनड्वाहौं विपद्य तौ ॥९२४ ॥ ज्ञात्वा समृद्धदत्तं तमात्मनोऽहितकारकम् । आगत्य चक्रतुस्तस्य शरीरे विविधा व्यथाः ॥९२५॥ जजल्पतुश्च रे पापोपदेशो वृषभौ प्रति । प्रदत्तो यस्त्वया तस्य फलं भुक्ष्वाऽधुनाऽप्यदः स्वस्य व्यन्तरतामस्य कथयामासतुश्च तौ । ततस्तौ क्षमयामास सप्रणाममसावपि ॥९२७ ॥ कोपाटोपं परित्यज्य तत्पीडामपहृत्य च । स्वस्थानं व्यन्तरावेतौ जग्मतुः सोऽप्यचिन्तयत् ॥९२८॥ रे जीवानर्थदण्डोऽयं चतुर्धाऽपि कृतस्त्वया। प्रत्येकशोऽपि संप्राप्तं दुःखं तजनितं तथा ॥९२९ ॥ ततः पार्श्वे मुनीन्द्राणां भूत्वाऽसौ श्राद्धपुङ्गया। प्रायेण च विपद्याऽन्ते कल्पेऽभूत् प्रथमे सुरः॥९३०॥ ततश्युत्वा मनुष्यत्वं संप्राप्य सुकुले क्रमात् । जीवः समृद्धदत्तस्य लप्स्यते निवृतेः सुखम् ॥९३१॥
॥ इत्यनर्थदण्डव्रते समृद्धदत्तकथा ॥ इतः शिक्षाव्रतानि त्वं शृणु चत्वारि भूपते ! । तेषां च मध्ये प्रथमं भवेत्सामायिकवतम् ॥ ९३२॥ स्थावरत्रसजीवेषु यत्र भावो भवेत्समः । ज्ञेयं सामायिक तद्भोः! कर्तव्यं च पुनः पुनः ॥९३३ ॥ १ दन्त्रत्रोटो यथा इति साधुः। २ अनशनेन ।
BSISEXXXSSSXXXXXXSEXEEEEEXXXX