SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शान्तिना चरित्रम् ॥ १६१ ॥ ॥ ९३४ ॥ ॥ ९३५ ॥ ॥ ९३६ ॥ ॥ ९३७ ॥ ॥ ९३८ ॥ ॥ ९३९ ॥ कृते सामायिके यस्माच्छ्रावकः साधुवद्भवेत् । तदेतन्निर्जरामूलं विधातव्यमनेकशः विशुद्धे क्रियमाणेऽस्मिन् व्रते निवलचेतसा । जायते भव्यजीवानां सिंहश्रावकवत्सुखम् कोsसौ च श्रावकः सिंह इति पुष्टे सभासदैः । तत्कथां कथयामास ततः शान्तिजिनेश्वरः इहाऽऽसीद्भरतक्षेत्रे रमणीयाभिधे पुरे । शूरो हेमाङ्गदो राजा हेमश्रीस्तस्य वल्लभा श्रावको जिनदेवाख्यो जिनदासीति तत्प्रिया । तत्पुत्रः सिंहनामाऽभूत्सुश्रावकधुरन्धरः || सामायिक सुविधिना गृहीत्वाऽसौ सुनिश्चितः । प्रतिक्रमणकं चक्रे सन्ध्ययोरुभयोरपि सोऽन्यदा सह सार्थेन द्रव्योपार्जन हेतवे । क्रयाणकान्युपादाय ययावुत्तरंनीवृतम् आवासितोsवीमध्ये स साथ निम्नगातटे । तत्र सामायिकं सिंहो जग्राह श्रावकाग्रणीः अत्रान्तरे च बहुशस्तत्राऽऽगान्मशकब्रजः । ततश्च तन्निरासार्थं धूमस्तोमं व्यधाज्जनः ॥ ९४२ ॥ स तु सिंहो महासच्चो मशकानां परीषहम् । मेरुवन्निष्प्रकम्पाङ्गः सहते स्म समाहितः ॥ ९४३ ॥ क्षणादक्षिणवातेन प्रेरिता मशका ययुः । गतोपसर्गः सिंहोऽपि सामायिकमपारयत् ॥ ९४४ ॥ जातं मशकदूनं तद्देहं शोफेन दूषितम् । कियद्भिर्वासरैस्तच्च सोल्लाघमभवत् पुनः ॥ ९४५ ॥ ततः क्रमेण गत्वाऽसौ वसन्तपुरपत्तने । क्रयाणकानि विक्रीय लाभं संप्राप्य चोत्तमम् ॥ ९४६ ॥ १ उत्तरदेशम् | ॥ ९४० ॥ ॥ ९४१ ॥ षष्ठः प्रस्तावः ॥ १६१ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy