________________
शान्तिना
चरित्रम् ॥ १६१ ॥
॥ ९३४ ॥
॥ ९३५ ॥
॥ ९३६ ॥
॥ ९३७ ॥
॥ ९३८ ॥
॥ ९३९ ॥
कृते सामायिके यस्माच्छ्रावकः साधुवद्भवेत् । तदेतन्निर्जरामूलं विधातव्यमनेकशः विशुद्धे क्रियमाणेऽस्मिन् व्रते निवलचेतसा । जायते भव्यजीवानां सिंहश्रावकवत्सुखम् कोsसौ च श्रावकः सिंह इति पुष्टे सभासदैः । तत्कथां कथयामास ततः शान्तिजिनेश्वरः इहाऽऽसीद्भरतक्षेत्रे रमणीयाभिधे पुरे । शूरो हेमाङ्गदो राजा हेमश्रीस्तस्य वल्लभा श्रावको जिनदेवाख्यो जिनदासीति तत्प्रिया । तत्पुत्रः सिंहनामाऽभूत्सुश्रावकधुरन्धरः || सामायिक सुविधिना गृहीत्वाऽसौ सुनिश्चितः । प्रतिक्रमणकं चक्रे सन्ध्ययोरुभयोरपि सोऽन्यदा सह सार्थेन द्रव्योपार्जन हेतवे । क्रयाणकान्युपादाय ययावुत्तरंनीवृतम् आवासितोsवीमध्ये स साथ निम्नगातटे । तत्र सामायिकं सिंहो जग्राह श्रावकाग्रणीः अत्रान्तरे च बहुशस्तत्राऽऽगान्मशकब्रजः । ततश्च तन्निरासार्थं धूमस्तोमं व्यधाज्जनः ॥ ९४२ ॥ स तु सिंहो महासच्चो मशकानां परीषहम् । मेरुवन्निष्प्रकम्पाङ्गः सहते स्म समाहितः ॥ ९४३ ॥ क्षणादक्षिणवातेन प्रेरिता मशका ययुः । गतोपसर्गः सिंहोऽपि सामायिकमपारयत् ॥ ९४४ ॥ जातं मशकदूनं तद्देहं शोफेन दूषितम् । कियद्भिर्वासरैस्तच्च सोल्लाघमभवत् पुनः ॥ ९४५ ॥ ततः क्रमेण गत्वाऽसौ वसन्तपुरपत्तने । क्रयाणकानि विक्रीय लाभं संप्राप्य चोत्तमम् ॥ ९४६ ॥ १ उत्तरदेशम् |
॥ ९४० ॥ ॥ ९४१ ॥
षष्ठः
प्रस्तावः
॥ १६१ ॥