________________
शान्तिनाथचरित्रम् ॥२०॥
द्वितीयः प्रस्ताव:
गज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छृत्वा दु:खितौ गाद यावदेतौ बभूवतुः ॥ १७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि ! विषादेन शृणु वार्ता स्वयंप्रमे! ॥१७५॥ रथनू पुरनाथेन पूजितोऽमिततेजसा । संभिन्नश्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥१७६ ॥ तत्पुत्रोऽहं दीपशिखोज्न्यदोर्वी तु प्रचेलतुः। ज्योतिर्वनं प्रति क्रीडां कर्तुं तावदपश्यताम् ॥१७७ ॥ पुरश्चमरचञ्चेशाशनिघोषेण भूभुजा। हियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥१७८ ॥ इत्यूचतुश्च तं दुष्ट! धृष्ट! दुश्चेष्ट! पाप रे ! । अस्मत्खामिस्वसारं त्वमपहृत्य क यास्यसि ? ॥ १७९ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ १८॥ म कामस्तया सार्द्ध सुतारारूपया ततः। आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥१८१ ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः । तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ १८२ ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ । राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपचने ॥ १८३॥ प्रतिपत्ति विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्व स्ववृत्तान्तं न्यवेदयत् ॥१८४॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारीचिनामकं दूत शिक्षा दचा विसृष्टवान् ॥ १८५॥ गत्वा चमरचञ्चायांस दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात भगिनी स्वामिनो मम ॥ १८६ ॥ राज्ञी श्रीविजयस्याहो सुतारेति सती वरा । अर्ग्यतां साधुना शीघ्रमनर्थ माऽऽत्मनः कृथाः ॥ १८७॥ (युग्मम् )
॥२०॥