________________
SXEXXESXXX
EEEEEEEEEEEEEEX
राज्ञाऽपि भूरिद्रव्येणार्चितो विससृजे च सः। यक्षस्य प्रतिमा रत्नमयी नव्या च कारिता ॥ १६१॥ पूजा च जिनबिम्बानां श्रेयःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव स्वस्याकारि तथोत्सवः ॥ १६२॥ सोऽथ श्रीविजयो राजा समं देव्या सुतारया। ययौ क्रीडार्थमन्येधुर्वनं ज्योतिर्वनाभिधम् ॥१६३ ॥ तत्र भर्ना सहाद्रीणां छायावत्सु तलेषु सा । विहरन्ती ददशैकं सुतारैणं मनोहरम् ॥१६४ ॥ कुरङ्गं स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नाथैनं त्वं ममार्पय ॥१६५ ॥ तद्ग्रहार्थ स्वयं राजा स्वप्रियास्नेहमोहितः। दधावे सोऽपि वेगोनोत्पत्येयाय नभस्तलम् ॥१६६ ॥ अत्रान्तरेऽस्य प्रियया दध्या कुक्कुटाहिना । एह्येहि लघु हे नाथेति पूच्चक्रे गुरुस्वरम् ॥१६७॥ तदाकर्ण्य झटित्येव विनिवृत्तो महीपतिः । ददर्शनां विलपन्तीं विषवेदनयाऽर्दिताम् ॥१६८॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया । साऽप्यनिष्फला क्षेत्रे क्षिप्त बीजमिवोषरे ॥१६९॥ क्षणान्तरेण सा देवी म्लानास्या मीलितेक्षणा । पश्यतोऽपि महीभर्तुर्बभूव गतजीविता ॥१७०॥ ततो मुमूर्छ भूपाला पपात च महीतले । कथञ्चिल्लब्धसंज्ञः सन् स एवं विललाप च ॥१७१ ॥ हागीर्वाणप्रियाकारे! महोदारे! विवेकिनि! हा सुतारे! गुणाधारे!प्रीतिसारे व तिष्ठसि ॥ १७२ ॥ एवं विलप्य बहुधा राजाऽभून्मरणोद्यतः । वृत्तान्तं ज्ञापितश्चामुं राजलोकः पदातिभिः ॥१७३ ॥ १ सहाहीणामिति वा पाठः. २ मृगम्. ३ जगाम. ४ देवाड्गनाकारवति.
-