________________
शान्तिनाथचरित्रम् ॥१९॥
द्वितीयः प्रस्ताव
ततः सप्त दिनान्यत्रापर: स्वामी विधीयते । नैमित्तिकोऽपि तद्वाक्यं प्राशंसत्साधु साध्विति ॥ १४८॥ उवाच चास्य कार्यस्य कथानार्थमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितः ॥१४९ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः। तिष्ठत्वेप यतो ह्यापल्लङ्घन्यते सुमहत्यपि ॥१५॥ राज्ञोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ १५१॥ ऊचुश्च मन्त्रिणः स्वामिन् ! यद्यतत्संमतं तव । तदाभिपेको यक्षस्य प्रतिमाया विधास्यते ॥१५२ ।। चेद्देवतानुभावेन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयी यक्षप्रतिमैव विनक्ष्युति ॥१५३॥ राजाऽथ युक्तमित्युक्त्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपेदे पौषधव्रतम् ॥१५४ ॥ संस्तारकनिषण्णश्च तपोनियमसंयमैः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः अन्ये च मन्त्रिसामन्तप्रमुखा भूपतेः पदे । निवेश्य यक्षप्रतिमा तस्थुस्तस्याः समीपगाः ॥१५६॥ ततः सप्तमे घेरोऽब्दैः क्षणाद् व्याप्त नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ १५७ ।। मुहुर्विद्योतमानोऽथ विद्युद्दण्डस्तथाऽपतत् । तस्मिन्नेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥१५८॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागानिज गृहम् ॥ १५९ ॥ सर्वान्तःपुरनारीभिर्दृष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नौधैः स नैमित्तिकपुङ्गवः ॥१६॥ १ दिने. २ मेधैः.
॥ १९ ॥