________________
EXXXXXXXXXXXXXXXXXXXXXXXXXX
बभूव विजयपुरे रुद्रसोमाभिधो द्विजः । तद्भार्या ज्वलनशिखा शिखी नाम्ना तयोः सुतः॥ १३४॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरिमानुषरूपाणि मारयामास प्रत्यहम् ॥१३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधी: स्म मा । सह तेन व्यवस्थेति कृता तत्पुरमभुजा ॥१३६ ॥ निष्पादिताः सर्वपौरनामान्तर्गतगोलकाः । तन्मध्यानित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥१३७॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मिन् दीयते तस्य शेषरक्षाविधित्सया ॥१३८॥ अन्येशुद्धिजपुत्रस्य तस्य नाम विनिर्ययो । तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ १३९ ॥ तस्याः क्रन्दितमाकर्ण्य तत्रासनगृहस्थितैः। भूतैः सामाणि सदयैः खेदं हे अम्ब! मा कृथाः॥ १४०॥ भविष्यति यदा दत्तो राक्षसाय सुतस्तव । आनेष्यामस्तदा हुत्ता तमवश्यं तवान्तिकम् ॥१४१ ।। इत्युक्ता मुदिता साऽभूत तत्पुत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि हृतश्च तैः ॥ १४२॥ समर्पितश्च तन्मातुस्तया तन्मृत्युभीतया । स पर्वतगुहामध्ये क्षेपित्वा (क्षिप्त्वा च) पिदधे तथा ॥ १४३ ॥ तत्राप्यजगरेणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तु कर्म केनापि देहिनाम् ॥१४४॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ।। १४५॥ 'मन्त्र्यवादीचतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यद्वर्त्तते चित्ते मम तत्कथयामि वः ॥१४६॥ पोतनाधिपतेजि विद्युत्पातोऽमुनोदितः । नैमित्तिकेन न पुना राज्ञः श्रीविजयस्य भोः ॥१४७ ॥