SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उवाचाशनिघोपोऽपि सगर्वोध्धुरकन्धरः। रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥१८८॥ मत्तो यः कश्चिदप्येनामनात्मज्ञो जिहीर्षति ।दीप्ते मत्खड्गदीपेऽस्मिन् शलभत्वं स यास्यति ॥ १८९ ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽमुना । स्वस्थानमगमदुतस्तदर्थोऽस्य शशंस च ॥ १९०॥ ततः श्रीविजयायादात विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥१९१॥ एकैकां साधयामास स सप्तदिवसः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥१९२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनुश्रीविजयं चेलुः शतसंख्या महौजसः ॥१९३॥ अन्यैश्च भूयःसुभटैविद्याभुजबलोर्जितैः। समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ १९ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ १९५॥ सहस्ररश्मिना ज्येष्ठपुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्यां साधयति स्म सः ॥१९६ ।। इतः ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रैषीदशनिघोषः स्वान् पुत्रान् सबलवाहनान् ॥ १९७॥ ततः प्रववृते घोरः समरः सैन्ययोस्तयोः । विद्याबलवतो स्वस्वस्वामिनोर्जयकाक्षिणोः ॥ १९८ ॥ विद्याजनितमायाभियुद्धयमानं सकौतुकम् । नाहारयदेकमपि द्वयोर्मध्यादलं तयोः ॥१९९॥ मासं यावत् युधं कृत्वाऽमिततेजःकुमारकैः । पुत्रा अशनिघोपस्य प्रौढा अपि पराजिताः ॥२०॥ १ अकस्यार्ककीर्तेः पुत्रोऽमिततेजाः. anmanticACEGARIDADIcomsana-ADHIRAMMA
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy